[无量香光 · 显密文库 · 手机站]
fowap.goodweb.net.cn
{返回首页}


四念住课程开示集要 开示中引用的巴利文章句 后记
 
{返回 葛印卡老师文集 文集}
{返回网页版}
点击:3642
Pāli Passages Quoted in the Discourses
 
开示中引用的巴利文章句
 
 
Paññati µhapetv± visesena passatī’ti vipassan±.
 
移除表面的实相,而观察实相的真实特性,就是内观。
 
---Ledi Sayadaw, Paramattha Dipanī
 
雷迪尊者,至上(涅槃)手册
 
 
 
 
Vedanā-samosaraºā sabbe dhammā.
 
当诸法在心中生起时,就有感受伴随而生
 
---Mūlaka-sutta, Aªguttara-nikāya, III, 158
 
增支部,Ⅲ,158,根本经
 
 
 
Diµµe diµµhamatta½ bhavissati,
 
Sute sutamatta½ bhavissati,
 
Mute mutamatta½ bhavissati,
 
Viññate viññātamatta½ bhavissati.
 
看时就只是看;
 
听时就只是听;
 
嗅时,尝时,触时,就只是嗅,尝,触;
 
认知时就只是认知。
 
---Mālukyaputta-sutta, Sa½yutta-nikāya, Sa¼āyatana-vagga 2, 77
 
相应部,六处品2, 77,鬘童子经
 
 
 
Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti, puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiºāpi vātā vāyanti, sarajāpi vātā vāyanti, arjāpi vātā vāyanti, sītāpi vātā vāyanti, uºhāti vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmi½ kāyasmi½
 
Vividhā vedanā uppajjanti, sukhāpi vedanā uppajjanti, dukkhāpi vedanā uppajjanti, adukkhamasukhāpi vedanā uppajjantī ti….
 
天空中吹起了不同的风,有东风或西风,有北风或南风,有尘风或无尘风,有冷风或热风,有强风或微风。同样的情况,在身上生起的感受,有愉悦的,不愉悦的,或中性的….
 
 
 
Yato ca bikkhu ātāpī sampajañña½ na riñcati, tato so vedanā sabbā parijānāti paº¹ito;
 
So vedanā pariññāya diµµhe dhamme anāsavo, kāyassa bhedā Dhammaµµho, saªkhya½ nopeti vedagū.
 
当禅修者精勤地修行,
 
没有片刻忘失彻知无常,
 
这样的智者完全了知所有的感受。
 
于完全了知之后,他摆脱了所有的不净染污。
 
在他的身体毁灭时,这样的人,已安住于正法,已完全了知感受,超越攀缘的世界而达到殊胜的境界。
 
---Paµhama-ākāsa-sutta, Sa½yutta-nikāya, Sa¼āyatana-vagga 2, 212
 
相应部,六处品2,212,第一虚空经
 
 
 
 
Sabba kamma jahassa bhikkhuno,
 
dhunamānassa pure kata½ raja½;
 
amamassa µhitassa tādino,
 
attho natthi jana½ lapetave
 
不造新业的比丘,一有烦恼现起就予清理,
 
达到了无我或无我所的禅修状态。
 
空谈于他毫无意义,
 
只全神贯注在静静的修行。
 
---Khuddaka-nikāya, Udāna 3.1, 91-92
 
小部,自说经,难陀品,3.1,91-92,业异熟经
 
 
 
Aniccā vata saªkhārā, uppādavaya-dhammino;
 
Uppajjitvā nirujjhanti, tesa½ vūpasamo sukho.
 
所有聚合的东西都是无常的(诸行无常),
 
其本质就是生起和灭去。
 
已生起的被熄灭时,
 
它们的根除带来了快乐。
 
---Mahāparinibbāna-sutta, Digha-nikāya 2.3, 221
 
长部2.3,221,大般涅槃经
 
 
 
Paµicca-samuppāda
 
 
 
Anuloma:
 
 
 
Avijjā-paccayā saªkhārā;
 
saªkhara-paccayā viññāna½;
 
viññāna-paccayā nāma-rūpa½;
 
nāma-rūpa-paccayā sa¼āyatana½;
 
sa¼āyatana-paccayā phasso;
 
phassa-paccayā vedanā;
 
vedanā-paccayā taºhā;
 
taºhā-paccayā upādāna½;
 
upādāna-paccayā bhavo;
 
bhava-paccayā jāti;
 
jāti-paccayā jarā-marana½-soka-parideva-dukkha-
 
domanasupāyāsā sambhavanti.
 
 
 
Evame-tassa kevalassa dukkhakkhandassa
 
Samudayo hoti.
 
 
 
十二缘起
 
 
 
顺向:
 
 
 
缘痴有行;
 
缘行有识;
 
缘识有名色;
 
缘名色有六入;
 
缘六入有触;
 
缘触有受;
 
缘受有爱;
 
缘爱有取;
 
缘取有有;
 
缘有有生;
 
缘生有老、死、忧、悲、苦恼大患所集,
 
是为此大苦阴缘。
 
---Paµicca-samuppāda-sutta, Sa½yutta-nikāya, XII (I), 1
 
相应部,ⅩⅡ(Ⅰ),1 缘起经
 
 

 
后记
 
 
S. N. 葛印卡(Satya Narayan Goenka),内观禅修的卓越老师,从乌巴庆老师(Sayagyi U Ba Khin)那里学习到这方法,而乌巴庆老师是传承于历代著名的内观老师。
 
葛印卡老师及其助理老师们在世界各地所安排的十日住宿课程中教导内观。
 
虽然内观(Vipassana)和四念住(Satipaµµhāna)是同义词,但为了澄清这件事,以免有任何误解,葛印卡老师特别指导了四念住课程,并在课程的晚间开示中详细说明这部经典,以便能使禅修者从佛陀的教说中获得直接的启示。这本书中的每一章都是从这些每日的晚间开示中摘要出来的。
 
「解脱唯有透过修行获得,绝不是单靠讨论。」葛印卡老师的这段话,提醒读者,理论(pariyatti)的目的是为了支援以及启发实修(paµipatti),而非对实修有所增补。

{返回 葛印卡老师文集 文集}
{返回网页版}
{返回首页}

上一篇:内观十日课程开示 前言
下一篇:四念住课程开示集要 字汇
 葛印卡老师于中坜圆光寺的开示
 每日禅修的重要性
 访问葛印卡导师 ――谈内观禅修
 四念住课程开示集要 第四天
 正法的赠礼
 感恩心的神圣象征
 内观是乐观、务实和勤奋的
 黄金上的宝石:解行并重
 自我观察的重要
 服务自己与他人
全文 标题
 
【佛教文章随机阅读】
 方便道与究竟道[栏目:张慈田文集]
 《普贤行愿品》偈颂 讲记 7[栏目:果平法师]
 一切善行之根本──精进波罗蜜(宽运法师)[栏目:精进]
 和谐家庭从我做起[栏目:仁焕法师]
 大方广圆觉修多罗了义经略疏·圭峰定慧禅师遥禀清凉国师书[栏目:宗密大师]
 丹青绘道意 翰墨写人生——亲近本慧法师散记[栏目:明海法师]
 以慈悲甘露熄灭愤怒的火焰[栏目:一行禅师]


{返回首页}

△TOP

- 手机版 -
[无量香光·显密文库·佛教文集]
教育、非赢利、公益性的佛教文化传播
白玛若拙佛教文化传播工作室制作
www.goodweb.net.cn Copyrights reserved
(2003-2015)
站长信箱:yjp990@163.com