[无量香光 · 显密文库 · 手机站]
fowap.goodweb.net.cn
{返回首页}


增支部五集175经
 
{返回 重要经论 文集}
{返回网页版}
点击:3623

“诸比丘,成就五法之优婆塞,是优婆塞之旃陀罗、优婆塞之垢、优婆塞之最下劣。何等为五?
pa~ncahi bhikkhave dhammehi samannaagato upaasako upaasakaca.n.daalo ca hoti
upaasakamala~nca upaasakapatiku.t.tho ca/
katamehi pa~ncahi/

即:无信、无戒、侥幸瑞相、信瑞相而不信业,又,外求可供养者,以事彼为先。
assaddho hoti,dussiilo hoti,kotuhalama^ngaliko hoti,ma^ngala.m pacceti
no kamma.m,ito ca bahiddhaa dakkhi.neyya.m gavesati tattha ca pubbakaara.m
karoti/

诸比丘,成就此等五法之优婆塞,是优婆塞之旃陀罗、优婆塞之垢、优婆塞之最下劣。
imehi kho bhikkhave pa~ncahi dhammehi samannaagato upaasako upaasakaca.n.daalo ca hoti upaasakamala~nca upaasakapatiku.t.tho ca/

诸比丘,成就五法之优婆塞,是优婆塞之宝、优婆塞之红莲华、优婆塞之白莲华。何等为五?
pa~ncahi bhikkhave dhammehi samannaagato upaasako upaasakaratana~nca hoti
upaasakapaduma~nca upaasakapu.n.dariik~nca/
katamehi pa~ncahi/

即:有信、有戒、不侥幸瑞相、信业而不信瑞相,又,不外求可供养者,以事彼为先。
saddho hoti,siilavaa hoti,akotuuhalama^ngaliko hoti,kamma.m pacceti no
ma^ngala.m,na ito bahiddhaa dakkhi.neyya.m gavesati,idha ca pubbakaara.m
karoti/

诸比丘,成就此等五法之优婆塞,是优婆塞之宝、优婆塞之红莲华、优婆塞之白莲华。”
imehi kho bhikkhave pa~ncahi dhammehi samannaagato upaasako upaasakaratana~nca hoti upaasakapaduma~nca upaasakapu.n.dariik~ncaa"ti/Pa~ncama.m//

【附】白话译本
“诸比丘,拥有五种素质的在家信徒是贱种在家信徒、污秽的在家信徒、可厌的在家信徒。是哪五种?
他没有信心、他没有戒行、他相信迷信的征兆、他依靠征兆而不是依靠业、他需求在此之外【那就是在佛教之外】的宗教师而且先向该处致敬。
“诸比丘,拥有五种素质的在家信徒是贱种在家信徒、污秽的在家信徒、可厌的在家信徒。

诸比丘,拥有五种素质的在家信徒是如宝在家信徒、如红莲花在家信徒、如白莲花在家信徒。是哪五种?
他有信心、他有戒行、他不相信迷信的征兆、他依靠业而不是依靠征兆、他不寻求在此之外的宗教师,而且先向此处(三宝之处)示敬。
诸比丘,拥有五种素质的在家信徒是如宝在家信徒、如红莲花在家信徒、如白莲花在家信徒。”

 


{返回 重要经论 文集}
{返回网页版}
{返回首页}

上一篇:沙门果经
下一篇:白话《大念住经》
 总序
 《正理经》简读之六
 杂阿含经卷第四十四(一一八一)
 阿毗达摩·清净道论 02.说头陀支品
 杂阿含经卷第四十九(一三○四)
 杂阿含经卷第四(一○○)
 百喻经 28 为妇贸鼻喻
 四十二章经(一)
 杂阿含经卷第三十五(九八四)
 杂阿含经卷第四十六(一二三二)
全文 标题
 
【佛教文章随机阅读】
 南北朝政权推动了舍利信仰的流行[栏目:圣凯法师]
 利益为大家所共有[栏目:工作好修行]
 菩提道次第摄受求加持颂[栏目:菩提道次第专题·根本论述]
 净土大经解演义 第一九六集[栏目:净土大经解演义·净空法师]
 何谓功德[栏目:普巴扎西仁波切]
 清净毗尼方广经讲要[栏目:吕澄居士]
 可否一边思考事情或说话又同时注意到鼻息?如果可以,是否为一心二用?[栏目:海云继梦·禅修释疑]
 新罗众生寺中的灵感观世音[栏目:圣像灵异篇]
 成唯识论疏翼 第五冊 卷九 九、广十胜行[栏目:韩镜清教授]
 不读《华严》不知佛富贵 十八[栏目:宽运法师]


{返回首页}

△TOP

- 手机版 -
[无量香光·显密文库·佛教文集]
教育、非赢利、公益性的佛教文化传播
白玛若拙佛教文化传播工作室制作
www.goodweb.net.cn Copyrights reserved
(2003-2015)
站长信箱:yjp990@163.com