[无量香光 · 显密文库 · 手机站]
fowap.goodweb.net.cn
{返回首页}


增支部五集175经
 
{返回 重要经论 文集}
{返回网页版}
点击:3239

“诸比丘,成就五法之优婆塞,是优婆塞之旃陀罗、优婆塞之垢、优婆塞之最下劣。何等为五?
pa~ncahi bhikkhave dhammehi samannaagato upaasako upaasakaca.n.daalo ca hoti
upaasakamala~nca upaasakapatiku.t.tho ca/
katamehi pa~ncahi/

即:无信、无戒、侥幸瑞相、信瑞相而不信业,又,外求可供养者,以事彼为先。
assaddho hoti,dussiilo hoti,kotuhalama^ngaliko hoti,ma^ngala.m pacceti
no kamma.m,ito ca bahiddhaa dakkhi.neyya.m gavesati tattha ca pubbakaara.m
karoti/

诸比丘,成就此等五法之优婆塞,是优婆塞之旃陀罗、优婆塞之垢、优婆塞之最下劣。
imehi kho bhikkhave pa~ncahi dhammehi samannaagato upaasako upaasakaca.n.daalo ca hoti upaasakamala~nca upaasakapatiku.t.tho ca/

诸比丘,成就五法之优婆塞,是优婆塞之宝、优婆塞之红莲华、优婆塞之白莲华。何等为五?
pa~ncahi bhikkhave dhammehi samannaagato upaasako upaasakaratana~nca hoti
upaasakapaduma~nca upaasakapu.n.dariik~nca/
katamehi pa~ncahi/

即:有信、有戒、不侥幸瑞相、信业而不信瑞相,又,不外求可供养者,以事彼为先。
saddho hoti,siilavaa hoti,akotuuhalama^ngaliko hoti,kamma.m pacceti no
ma^ngala.m,na ito bahiddhaa dakkhi.neyya.m gavesati,idha ca pubbakaara.m
karoti/

诸比丘,成就此等五法之优婆塞,是优婆塞之宝、优婆塞之红莲华、优婆塞之白莲华。”
imehi kho bhikkhave pa~ncahi dhammehi samannaagato upaasako upaasakaratana~nca hoti upaasakapaduma~nca upaasakapu.n.dariik~ncaa"ti/Pa~ncama.m//

【附】白话译本
“诸比丘,拥有五种素质的在家信徒是贱种在家信徒、污秽的在家信徒、可厌的在家信徒。是哪五种?
他没有信心、他没有戒行、他相信迷信的征兆、他依靠征兆而不是依靠业、他需求在此之外【那就是在佛教之外】的宗教师而且先向该处致敬。
“诸比丘,拥有五种素质的在家信徒是贱种在家信徒、污秽的在家信徒、可厌的在家信徒。

诸比丘,拥有五种素质的在家信徒是如宝在家信徒、如红莲花在家信徒、如白莲花在家信徒。是哪五种?
他有信心、他有戒行、他不相信迷信的征兆、他依靠业而不是依靠征兆、他不寻求在此之外的宗教师,而且先向此处(三宝之处)示敬。
诸比丘,拥有五种素质的在家信徒是如宝在家信徒、如红莲花在家信徒、如白莲花在家信徒。”

 


{返回 重要经论 文集}
{返回网页版}
{返回首页}

上一篇:沙门果经
下一篇:白话《大念住经》
 杂阿含经卷第七(一八二)
 解深密经 5 没有实体存在的存在本性究竟是什么
 法句经 14 明哲品
 《因明正理门论》讲记之二
 佛说梵网经 四十八轻戒 第三十四踅念小乘戒
 杂阿含经卷第十三(三二六)
 杂阿含经卷第二十(五四三)
 宋恕与因明学(沈海波)
 杂阿含经卷第二十六(六九六)
 杂阿含经卷第四十九(一三一五)
全文 标题
 
【佛教文章随机阅读】
 060-006 普陀洛迦新志卷六(禅德门)[栏目:04 传记]


{返回首页}

△TOP

- 手机版 -
[无量香光·显密文库·佛教文集]
教育、非赢利、公益性的佛教文化传播
白玛若拙佛教文化传播工作室制作
www.goodweb.net.cn Copyrights reserved
(2003-2015)
站长信箱:yjp990@163.com