[无量香光 · 显密文库 · 手机站]
fowap.goodweb.net.cn
{返回首页}


金刚经梵汉对照本
 
{返回 开仁法师 文集}
{返回网页版}
点击:10012

《金刚经梵汉对照本》
【经文依据昭明太子的分法分为32分】


【经名及译者】
00 Vajracchedikā nāma triśatikā prajñāpāramitā*
Vaidya, Dr. P.L ed.  Buddhist Sanskrit Texts No. 17 Mahāyāna-sūtra-saṁgrahaḥ (part 1).  Darbhanga :The Mithila Institute, 1961.取自Digital Sanskrit Buddhist Canon (网址:
http://www.uwest.edu/UWest/sanskritweb/Sutra/roman/Sutra51.html) (2006年3月14日)
01《金刚般若波罗蜜经》(大正8,748c-752c)
    姚秦天竺三藏鸠摩罗什译(弘始四年.西元401~?)
02《金刚般若波罗蜜经》(大正8,752c-757a)
    元魏天竺三藏菩提流支译(永平二年.西元509)
03《金刚般若波罗蜜经》(大正8,757a-761c)
    元魏留支三藏奉诏译(永平二年.西元509)
04《金刚般若波罗蜜经》(大正8,762a-766c)
    陈天竺三藏真谛译(天嘉三年.西元562)
05《金刚能断般若波罗蜜经》(大正8,766c-771c)
    隋大业年中三藏笈多译(开皇十年.西元590)
*归命一切佛菩萨海等
06《大般若波罗蜜多经》卷第五百七十七〈第九能断金刚分〉
(大正7,980a-985c)
    三藏法师玄奘奉诏译
(显庆五年~龙朔三年.西元660~663)
07《佛说能断金刚般若波罗蜜多经》(大正8,771c-775b)
    唐三藏沙门义净译(长安三年.西元703)


00 Namo bhagavatyā āryaprajñāpāramitāyai

1-1
00 evaṁ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārthaṁ trayodaśabhirbhikṣuśataiḥ saṁbahulaiśca bodhisattvairmahāsattvaiḥ|
01如是我闻。一时,佛在舍卫国祇树给孤独园,与大比丘众千二百五十人俱。
02如是我闻。一时,婆伽婆在舍婆提城祇树给孤独园,与大比丘众千二百五十人俱。
03如是我闻。一时,佛婆伽婆住舍卫国祇陀树林给孤独园,与大比丘众千二百五十人俱。
04如是我闻。一时,佛婆迦婆住舍卫国祇陀树林给孤独园,与大比丘众千二百五十人俱。
05如是我闻。一时,世尊闻者游行胜林中,无亲搏施与园中,大比丘众共,半三十比丘百。
06如是我闻。一时,薄伽梵在室罗筏,住誓多林给孤独园,与大苾刍众千二百五十人俱。
07如是我闻。一时,薄伽梵在名称大城战胜林施孤独园,与大苾刍众千二百五十人俱,及大菩萨众。


1-2
00 atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaramādāya śrāvastīṁ mahānagarīṁ piṇḍāya prāvikṣat|
01尔时,世尊食时,着衣持钵,入舍卫大城乞食。
02尔时,世尊食时,着衣持钵,入舍婆提大城乞食。
03尔时,世尊于日前分,着衣持钵,入舍卫大国而行乞食。
04尔时,世尊于日前分,着衣持钵,入舍卫大国而行乞食。
05尔时,世尊前分时,上裙着已,器上给衣持,闻者大城搏为入。
06尔时,世尊于日初分,整理裳服,执持衣钵,入室罗筏大城乞食。
07尔时,世尊于日初分时,着衣持钵,入城乞食。


1-3
00 atha khalu bhagavān śrāvastīṁ mahānagarīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṁ pratiśāmya pādau prakṣālya nyaṣīdatprajñapta evāsane paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāya pratimukhīṁ smṛtimupasthāpya
01于其城中次第乞已,还至本处。饭食讫,收衣钵,洗足已,敷座而坐。
02于其城中,次第乞食已,还至本处。饭食讫,收衣钵,洗足已,如常敷座,结加趺坐,端身而住,正念不动。
03于其国中,次第行已,还至本处。饭食事讫,于中后时,收衣钵,洗足已,如常敷座,跏趺安坐,端身而住,正念现前。
04于其国中,次第行乞,还至本处。饭食事讫,于中后时,收衣钵,洗足已,如常敷座,加趺安坐,端身而住,正念现前。
05尔时,世尊闻者大城搏为行已,作已食作已后,食搏堕过,器上给衣收摄,两足洗,坐具世尊施设如是座中,跏趺结,直身作,现前念近住。
06时薄伽梵于其城中,行乞食已,出还本处。饭食讫,收衣钵,洗足已,于食后时,敷如常座,结跏趺坐,端身正愿,住对面念。
07次第乞已,还至本处。饭食讫,收衣钵,洗足已,于先设座,加趺端坐,正念而住。


1-4
00 atha khalu saṁbahulā bhikṣavo yena bhagavāṁstenopasaṁkrāman| upasaṁkramya bhagavataḥ pādau śirobhirabhivandya bhagavantaṁ triṣpradakṣiṇīkṛtya ekānte nyaṣīdan||1||
01(缺)
02尔时,诸比丘来诣佛所。到已,顶礼佛足,右繞三匝,退坐一面。
03时,诸比丘俱往佛所。至佛所已,顶礼佛足,右繞三匝,却坐一面。
04时,诸比丘俱往佛所。至佛所已,顶礼佛足,右繞三匝,却坐一面。
05尔时,多比丘,若世尊彼诣。到已,世尊两足顶礼,世尊边三右绕作已,一边坐彼。
06时,诸苾刍来诣佛所。到已,顶礼世尊双足,右繞三匝,退坐一面。
07时,诸苾刍来诣佛所,顶礼双足,右绕三匝,退坐一面。


2-1
00  tena khalu punaḥ samayenāyuṣmān subhutistasyāmeva parṣadi saṁnipatito'bhūtsaṁniṣaṇṇaḥ|
01时,长老须菩提在大众中,
02尔时,慧命须菩提在大众中,
03尔时,净命须菩提于大众中,共坐聚集。
04尔时,净命须菩提于大众中,共坐聚集。
05复时,命者善实彼所如是众聚集会坐。
06具寿善现亦于如是众会中坐。
07尔时,具寿妙生在大众中,


2-2
00 atha khalvāyuṣmān subhūtirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-
01即从座起,偏袒右肩,右膝着地,合掌恭敬而白佛言:
02即从座起,偏袒右肩,右膝着地,向佛合掌恭敬而立,白佛言:
03时,净命须菩提即从座起,偏袒右肩,顶礼佛足,右膝着地,向佛合掌而白佛言:
04时,净命须菩提即从座起,偏袒右肩,顶礼佛足,右膝着地,向佛合掌而白佛言:
05尔时,命者善实起坐,一肩上著作已,右膝轮地着已,若世尊彼合掌,向世尊边如是言:
06尔时,众中具寿善现从座而起,偏袒一肩,右膝着地,合掌恭敬而白佛言:
07承佛神力,即从座起,偏袒右肩,右膝着地,合掌恭敬白佛言:


2-3
00 āścaryaṁ bhagavan, paramāścaryaṁ sugata, yāvadeva tathāgatenārhatā samyaksaṁbuddhena bodhisattvā mahāsattvā anuparigṛhītāḥ parameṇānugraheṇa|
01「希有,世尊!如来善护念诸菩萨,
02「希有,世尊!如来、应供、正遍知,善护念诸菩萨,
03「希有,世尊!如来、应供、正遍觉知,善护念诸菩萨摩诃萨,由无上利益故;
04「希有,世尊!如来、应供、正遍觉知,善护念诸菩萨摩诃萨,由无上利益故;
05「希有,世尊!乃至所有如来、应、正遍知,菩萨摩诃萨顺摄,最胜顺摄。
06「希有,世尊!乃至如来、应、正等觉,能以最胜摄受,摄受诸菩萨摩诃萨。
07「希有,世尊!希有,善逝!如来、应、正等觉,能以最胜利益,益诸菩萨;


2-4
00 āścaryaṁ bhagavan yāvadeva tathāgatenārhatā samyaksaṁbuddhena bodhisattvā mahāsattvāḥ parīnditāḥ paramayā parīndanayā|
01善付嘱诸菩萨。
02善付嘱诸菩萨。
03善付嘱诸菩萨摩诃萨,由无上教故。
04善付嘱诸菩萨摩诃萨,由无上教故。
05乃至所有如来、应、正遍知,菩萨摩诃萨付嘱,最胜付嘱。
06乃至如来、应、正等觉,能以最胜付嘱,付嘱诸菩萨摩诃萨。
07能以最胜付嘱,嘱诸菩萨。


2-5
00 tatkathaṁ bhagavan bodhisattvayānasaṁprasthitena kulaputreṇa vā kuladuhitrā vā sthātavyaṁ kathaṁ pratipattavyaṁ kathaṁ cittaṁ pragrahītavyam ?
01世尊!善男子、善女人,发阿耨多罗三藐三菩提心,应云何住?云何降伏其心?」
02世尊!云何菩萨大乘中发阿耨多罗三藐三菩提心?应云何住?云何修行?云何降伏其心?」
03世尊!若善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」
04世尊!若善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」
05彼云何,世尊!菩萨乘发行住应?云何修行应?云何心降伏应?」
06世尊!诸有发趣菩萨乘者,应云何住?云何修行?云何摄伏其心?」
07世尊!若有发趣菩萨乘者,云何应住?云何修行?云何摄伏其心?」


2-6
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat- sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| anuparigṛhītāstathāgatena bodhisattvā mahāsattvāḥ parameṇānugraheṇa| parīnditāstathāgatena bodhisattvā mahāsattvāḥ paramayā parīndanayā|
01佛言:「善哉!善哉!须菩提!如汝所说,如来善护念诸菩萨,善付嘱诸菩萨。
02尔时,佛告须菩提:「善哉!善哉!须菩提!如汝所说,如来善护念诸菩萨,善付嘱诸菩萨。
03净命须菩提作是问已。尔时,世尊告须菩提:「须菩提!善哉!善哉!如是,善男子!如来善护念诸菩萨摩诃萨,无上利益故;善付嘱诸菩萨摩诃萨,无上教故。
04净命须菩提作是问已。尔时,世尊告须菩提:「须菩提!善哉!善哉!如是,善男子!如来善护念诸菩萨摩诃萨,无上利益故;善付嘱诸菩萨摩诃萨,无上教故。
05如是语已。世尊命者善实边如是言:「善!善!善实!如是,如是。善实!如是,如是。顺摄如来菩萨摩诃萨,最胜顺摄。付嘱如来菩萨摩诃萨,最胜付嘱。
06作是语已。尔时,世尊告具寿善现曰:「善哉!善哉!善现!如是,如是。如汝所说,乃至如来、应、正等觉,能以最胜摄受,摄受诸菩萨摩诃萨。乃至如来、应、正等觉,能以最胜付嘱,付嘱诸菩萨摩诃萨。
07佛告妙生:「善哉!善哉!如是,如是。如汝所说,如来以胜利益,益诸菩萨,以胜付嘱,嘱诸菩萨。


2-7
00 tena hi subhūte śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṁ te-yathā bodhisattvayānasaṁprasthitena sthātavyaṁ yathā pratipattavyaṁ yathā cittaṁ pragrahītavyam|
01汝今谛听,当为汝说,善男子、善女人,发阿耨多罗三藐三菩提心,应如是住,如是降伏其心。」
02汝今谛听,当为汝说,如菩萨大乘中发阿耨多罗三藐三菩提心,应如是住,如是修行,如是降伏其心。」
03须菩提!是故汝今一心谛听,恭敬善思念之,我今当为汝说,如菩萨发菩提心,行菩萨乘,如是应住,如是修行,如是发心。」
04须菩提!是故汝今一心谛听,恭敬善思念之,我今当为汝说,如菩萨发菩提心,行菩萨乘,如是应住,如是修行,如是发心。」
05彼,善实!听善,善意念作。说当如菩萨乘发行住应,如修行应,如心降伏应。」
06是故,善现!汝应谛听,极善作意,吾当为汝分别解说。诸有发趣菩萨乘者,应如是住,如是修行,如是摄伏其心。」
07妙生!汝应谛听,极善作意,吾当为汝分别解说,若有发趣菩萨乘者,应如是住,如是修行,如是摄伏其心。」


2-8
00 evaṁ bhagavan ityāyuṣyān subhūtirbhagavataḥ pratyaśrauṣīt||2||
01「唯然,世尊!愿乐欲闻。」
02须菩提白佛言:「世尊!如是,愿乐欲闻。」
03须菩提言:「唯然,世尊!」
04须菩提言:「唯然,世尊!」
05「如是,世尊!」命者善实,世尊边,愿欲闻。
06具寿善现白佛言:「如是,如是。世尊!愿乐欲闻。」
07妙生言:「唯然,世尊!愿乐欲闻。」


3-1
00 bhagavānasyaitadavocat-iha subhūte bodhisattvayānasaṁprasthitenaiva cittamutpādayitavyam-yāvantaḥ subhūte sattvāḥ sattvadhātau sattvasaṁgraheṇa saṁgṛhītā aṇḍajā vā jarāyujā vā saṁsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṁjñino vā asaṁjñino vā naivasaṁjñino nāsaṁjñino vā, yāvān kaścitsattvadhātuḥ prajñapyamānaḥ prajñapyate, te ca mayā sarve'nupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ|
01佛告须菩提:「诸菩萨摩诃萨应如是降伏其心:所有一切众生之类,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有想非无想,我皆令入无余涅槃而灭度之。
02佛告须菩提:「诸菩萨生如是心:所有一切众生,众生所摄,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有想非无想,所有众生界,众生所摄,我皆令入无余涅槃而灭度之。
03佛告须菩提:「须菩提!若善男子、善女人,发菩提心,行菩萨乘,应如是发心:所有一切众生类摄,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有相若非无想,乃至众生界及假名说,如是众生,我皆安置于无余涅槃。
04佛告须菩提:「须菩提!善男子、善女人,发菩提心,行菩萨乘,应如是发心:所有一切众生类摄,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有想若非无想,乃至众生界及假名说,如是众生,我皆安置于无余涅槃。
05世尊于此言:「此,善实!菩萨乘发行如是心发生应:所有、善实!众生,众生摄摄已,卵生、若胎生、若湿生、若化生,若色、若无色,若想、若无想、若非想非无想,所有众生界施设已,彼我一切无受余涅槃界灭度应。
06佛言:「善现!诸有发趣菩萨乘者,应当发趣如是之心:所有诸有情,有情摄所摄,若卵生、若胎生、若湿生、若化生,若有色、若无色,若有想、若无想、若非有想非无想,乃至有情界,施设所施设,如是一切,我当皆令于无余依妙涅槃界而般涅槃。
07佛告妙生:「若有发趣菩萨乘者,当生如是心:所有一切众生之类,若卵生、胎生、湿生、化生,若有色、无色,有想、无想、非有想非无想,尽诸世界所有众生,如是一切,我皆令入无余涅槃而灭度之。


3-2
00 evamaparimāṇānapi sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati|
01如是灭度无量无数无边众生,实无众生得灭度者。
02如是灭度无量无边众生,实无众生得灭度者。
03如是般涅槃无量众生已,无一众生被涅槃者。
04如是涅槃无量众生已,无一众生被涅槃者。
05如是无量虽众生灭度,无有一众生灭度有。
06虽度如是无量有情,令灭度已,而无有情得灭度者。
07虽令如是无量众生证圆寂已,而无有一众生入圆寂者。


3-3
00 tat kasya hetoḥ ? sacetsubhūte bodhisattvasya sattvasaṁjñā pravarteta, na sa bodhisattva iti vaktavyaḥ|
01(缺)
02何以故?须菩提!若菩萨有众生相,即非菩萨。
03何以故?须菩提!若菩萨有众生想,即不应说名为菩萨。
04何以故?须菩提!若菩萨有众生想,即不应说名为菩萨。
05彼何所因?若,善实!菩萨摩诃萨众生想转,不彼菩萨摩诃萨名说应。
06何以故?善现!若诸菩萨摩诃萨有情想转,不应说名菩萨摩诃萨。
07何以故?妙生!若菩萨有众生想者,则不名菩萨。


3-4
00 tatkasya hetoḥ ? na sa subhūte bodhisattvo vaktavyo yasya sattvasaṁjñā pravarteta, jīvasaṁjñā vā pudgalasaṁjñā va pravarteta||3||
01何以故?须菩提!若菩萨有我相、人相、众生相、寿者相,即非菩萨。」
02何以故?非须菩提!若菩萨起众生相、人相、寿者相,则不名菩萨。」
03何以故?须菩提!一切菩萨无我想、众生想、寿者想、受者想。」
04何以故?须菩提!一切菩萨无我想、众生想、寿者想、受者想。」
05彼何所因?不彼,善实!菩萨名说应,若众生想转,寿想若、人想若转。」
06所以者何?善现!若诸菩萨摩诃萨,不应说言有情想转,如是命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想转,当知亦尔。何以故?善现!无有少法名为发趣菩萨乘者。」
07所以者何?由有我想、众生想、寿者想、更求趣想故。」


4-1
00 api tu khalu punaḥ subhute na bodhisattvena vastupratiṣṭhitena dānaṁ dātavyam, na kvacitpratiṣṭhitena dānaṁ dātavyam| na rūpapratiṣṭhitena dānaṁ dātavyam| na śabdagandharasaspraṣṭavyadharmeṣu pratiṣṭhitena dānaṁ dātavyam|
01「复次,须菩提!菩萨于法应无所住行于布施:所谓不住色布施,不住声、香、味、触、法布施。
02「复次,须菩提!菩萨不住于事行于布施,无所住行于布施:不住色布施,不住声、香、味、触、法布施。
03「复次,须菩提!菩萨不着己类而行布施,不着所余行于布施:不着色、声、香、味、触、法,应行布施。
04「复次,须菩提!菩萨不着己类而行布施,不着所余行于布施:不着色、声、香、味、触、法,应行布施。
05「虽然,复次时,善实!不菩萨摩诃萨事住施与应,无所住施与应:不色住施与应,不声、香、味、触、法中住施与应。
06「复次,善现!若菩萨摩诃萨,不住于事应行布施,都无所住应行布施:不住于色应行布施,不住声、香、味、触、法应行布施。
07「复次,妙生!菩萨不住于事应行布施,不住随处应行布施:不住色、声、香、味、触、法,应行布施。


4-2
00 evaṁ hi sūbhūte bodhisattvena mahāsattvena dānaṁ dātavyaṁ yathā na nimittasaṁjñāyāmapi pratitiṣṭhet|
01须菩提!菩萨应如是布施,不住于相。
02须菩提!菩萨应如是布施,不住于相想。
03须菩提!菩萨应如是行施,不着相想。
04须菩提!菩萨应如是行施,不着相想。
05如是,此,善实!菩萨摩诃萨施与应,如不相想亦住。
06善现!如是菩萨摩诃萨如不住相想应行布施。
07妙生!菩萨如是布施,乃至相应亦不应住。


4-3
00 tatkasya hetoḥ ? yaḥ subhūte bodhisattvo'pratiṣṭhito dānaṁ dadāti, tasya subhūte puṇyaskandhasya na sukaraṁ pramāṇāmudgrahītum|
01何以故?若菩萨不住相布施,其福德不可思量。
02何以故?若菩萨不住相布施,其福德聚不可思量。
03何以故?须菩提!若菩萨无执着心行于布施,是福德聚不可数量。
04何以故?须菩提!若菩萨无执着心行于布施,是福德聚不可数量。
05彼何所因?若,善实!菩萨摩诃萨不住施与,彼所,善实!福聚不可量受取。
06何以故?善现!若菩萨摩诃萨都无所住而行布施,其福德聚不可取量。」
07何以故?由不住施,福聚难量。


4-4
00 tatkiṁ manyase subhūte sukaraṁ pūrvasyāṁ diśi ākāśasya pramāṇamudgrahītum ?
01须菩提!于意云何?东方虚空可思量不?」
02须菩提!于汝意云何?东方虚空可思量不?」
03须菩提!汝意云何?东方虚空可数量不?」
04须菩提!汝意云何?东方虚空可数量不?」
05彼何意念?善实!可前方虚空量受取?」
06佛告善现:「于汝意云何?东方虚空可取量不?」
07妙生!于汝意云何?东方虚空可知量不?」


4-5
00 subhūtirāha-no hīdaṁ bhagavan|
01「不也,世尊!」
02须菩提言:「不也,世尊!」
03须菩提言:「不可,世尊!」
04须菩提言:「不可,世尊!」
05善实言:「不如此,世尊!」
06善现答言:「不也,世尊!」
07妙生言:「不尔,世尊!」


4-6
00 bhagavānāha- evaṁ dakṣiṇapaścimottarāsu adha ūrdhvaṁ digvidikṣu samantāddaśasu dikṣu sukaramākāśasya pramāṇamudgrahītum ?
01「须菩提!南、西、北方,四维,上下虚空,可思量不?」
02佛言:「如是,须菩提!南、西、北方,四维,上下虚空,可思量不?」
03佛言:「如是,须菩提!南、西、北方,四维,上下,十方虚空可数量不?」
04佛言:「如是,须菩提!南、西、北方,四维,上下,十方虚空可数量不?」
05世尊言:「如是,右(南)、后(西)、高(北),下上方,顺、不正方,普十方可虚空量受取?」
06「善现!如是南、西、北方,四维,上下,周遍十方一切世界虚空可取量不?」
07「南、西、北方,四维,上下,十方虚空,可知量不?」


4-7
00 subhūtirāha-no hīdaṁ bhagavan|
01「不也,世尊!」
02须菩提言:「不也,世尊!」
03须菩提言:「不可。世尊!」
04须菩提言:「不可,世尊!」
05善实言:「不如此,世尊!」
06善现答言:「不也,世尊!」
07妙生言:「不尔,世尊!」


4-8
00 bhagavānāha-evameva subhūte yo bodhisattvo'pratiṣṭhito dānaṁ dadāti, tasya subhūte puṇyaskandhasya na sukaraṁ pramāṇamudgrahītum|
01「须菩提!菩萨无住相布施,福德亦复如是不可思量。
02佛言:「如是,如是。须菩提!菩萨无住相布施,福德聚亦复如是不可思量。」
03佛言:「如是,须菩提!若菩萨无执着心行于布施,是福德聚亦复如是不可数量。」
04佛言:「如是,须菩提!若菩萨无执着心行于布施,是福德聚亦复如是不可数量。」
05世尊言:「如是,如是。善实!如是,如是。若菩萨摩诃萨不住施与,彼所,善实!福聚不可量受取。
06佛言:「善现!如是,如是。若菩萨摩诃萨都无所住而行布施,其福德聚不可取量,亦复如是。
07「妙生!菩萨行不住施,所得福聚不可知量,亦复如是。」


4-9
00 evaṁ hi subhūte bodhisattvayānasaṁprasthitena dānaṁ dātavyaṁ yathā na nimittasaṁjñāyāmapi pratitiṣṭhet||4||
01须菩提!菩萨但应如所教住。」
02佛复告须菩提:「菩萨但应如是行于布施。」
03(缺)
04(缺)
05虽然,复次时,善实!如是菩萨乘发行施与应,如不相想亦住。」
06善现!菩萨如是,如不住相想应行布施。」
07(缺)


5-1
00 tat kiṁ manyase subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ ?
01「须菩提!于意云何?可以身相见如来不?
02「须菩提!于意云何?可以相成就见如来不?」
03「须菩提!汝意云何?可以身相胜德见如来不?」
04「须菩提!汝意云何?可以身相胜德见如来不?」
05「彼何意念?善实!相具足如来见应?」
06佛告善现:「于汝意云何?可以诸相具足观如来不?」
07「妙生!于汝意云何?可以具足胜相观如来不?」


5-2
00 subhūtirāha-no hīdaṁ bhagavan| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ| tatkasya hetoḥ ? yā sā bhagavan lakṣaṇasaṁpattathāgatena bhāṣitā saivālakṣaṇasaṁpat|
01不也,世尊!不可以身相得见如来。何以故?如来所说身相,即非身相。」
02须菩提言:「不也,世尊!不可以相成就得见如来。何以故?如来所说相即非相。」
03「不也,世尊!何以故?如来所说身相胜德,非相胜德。」
04「不能,世尊!何以故?如来所说身相胜德,非相胜德。」
05善实言:「不,世尊!相具足如来见应。彼何所因?若彼如来相具足说,彼如是非相具足。」
06善现答言:「不也,世尊!不应以诸相具足观于如来。何以故?如来说诸相具足,即非诸相具足。」
07妙生言:「不尔,世尊!不应以胜相观于如来。何以故?如来说胜相,即非胜相。」


5-3
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat yāvatsubhūte lakṣaṇasaṁpat tāvanmṛṣā, yāvadalakṣaṇasaṁpat tāvanna mṛṣeti hi lakṣaṇālakṣaṇatas tathāgato draṣṭavyaḥ||5||
01佛告须菩提:「凡所有相皆是虚妄。若见诸相非相,则见如来。」
02佛告须菩提:「凡所有相皆是妄语。若见诸相非相,则非妄语。如是诸相非相,则见如来。」
03「何以故?须菩提!凡所有相皆是虚妄,无所有相即是真实。由相无相,应见如来。」
04「何以故?须菩提!凡所有相皆是虚妄,无所有相即是真实。由相无相,应见如来。」
05如是语已。世尊命者善实边如是言:「所有,善实!相具足,所有妄。所有不相具足,所有不妄名。此相不相,如来见应。」
06说是语已。佛复告具寿善现言:「善现!乃至诸相具足皆是虚妄,乃至非相具足皆非虚妄。如是以相非相,应观如来。」
07「妙生!所有胜相皆是虚妄。若无胜相,即非虚妄。是故应以胜相无相观于如来。」


6-1
00 evam ukte āyuṣmān subhūtir bhagavantam etad avocat- asti bhagavan| kecit sattvā bhaviṣyanty anāgate'dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne, ye imeṣv evaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñām utpādayiṣyanti|
01须菩提白佛言:「世尊!颇有众生得闻如是言说章句,生实信不?」
02须菩提白佛言:「世尊!颇有众生,于未来世、末世,得闻如是修多罗章句,生实相不?」
03如是说已,净命须菩提白佛言:「世尊!于今现时,及未来世,颇有菩萨听闻正说如是等相此经章句,生实想不?」
04如是说已,净命须菩提白佛言:「世尊!于今现时及未来世,颇有菩萨听闻正说如是等相此经章句,生实想不?」
05如是语已。命者善实世尊边如是言:「虽然,世尊!颇有众生,当有未来世、后时、后长时、后分、五十,正法破坏时中、转时中,若此中,如是色类经中说中,实想发生当有?
06说是语已。具寿善现复白佛言:「世尊!颇有有情,于当来世、后时、后分、后五百岁,正法将灭时分转时,闻说如是色经典句,生实想不?」
07妙生言:「世尊!颇有众生,于当来世、后五百岁,正法灭时,闻说是经,生实信不?」


6-2
00 bhagavān āha mā subhūte tvaṃ evaṃ vocaḥ -asti kecit sattvā bhaviṣyanty anāgate'dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne, ye imeṣv evaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñām utpādayiṣyanti|
01佛告须菩提:「莫作是说。
02佛告须菩提:「莫作是说:『颇有众生,于未来世、末世,得闻如是修多罗章句,生实相不?』」
03佛告须菩提:「莫作是说:『于今现时,及未来世,颇有菩萨听闻正说如是等相此经章句,生实想不?』
04佛告须菩提:「莫作是说:『于今现时,及未来世,颇有菩萨听闻正说如是等相此经章句,生实想不?』
05世尊言:「莫,善实!汝如是语:虽然,世尊!颇有众生,当有未来世、后时、后长时、后分、五十,正法破坏时中、转时中,若此中,如是色类经中说中,实想发生当有?
06佛告善现:「勿作是说:『颇有有情,于当来世、后时、后分、后五百岁,正法将灭时分转时,闻说如是色经典句,生实想不?』
07佛告妙生:「莫作是说:『颇有众生,于当来世、后五百岁,正法灭时,闻说是经,生实信不?』


6-3
00 api tu khalu punaḥ subhūte bhaviṣyantyanāgate'dhvani bodhisattvā mahāsattvāḥ paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne guṇavantaḥ śīlavantaḥ prajñāvantaśca bhaviṣyanti, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñāmutpāadayiṣyanti|
01如来灭后,后五百岁,有持戒修福者,于此章句能生信心,以此为实。
02佛复告须菩提:「有未来世、末世,有菩萨摩诃萨,法欲灭时,有持戒、修福德、智慧者,于此修多罗章句能生信心,以此为实。」
03何以故?须菩提!于未来世,实有众生得闻此经,能生实想。复次,须菩提!于未来世;后五十岁,正法灭时,有诸菩萨摩诃萨,持戒、修福,及有智慧。
04何以故?须菩提!于未来世,实有众生得闻此经,能生实想。复次,须菩提!于未来世、后五百岁,正法灭时,有诸菩萨摩诃萨,持戒、修福,及有智慧。
05虽然,复次时,善实!当有未来世,菩萨摩诃萨,后分五十,正法破坏时中、转时中、戒究竟、功德究竟、智慧究竟。
06然复,善现!有菩萨摩诃萨,于当来世、后时、后分、后五百岁,正法将灭时分转时,具足尸罗、具德、具慧。
07妙生!当来之世,有诸菩萨,具戒、具德、具慧。


6-4
00 na khalu punaste subhūte bodhisattvā mahāsattvā ekabuddhaparyupāsitā bhaviṣyanti, naikabuddhāvaropitakuśalamūlā bhaviṣyanti| api tu khalu punaḥ subhūte anekabuddhaśatasahasraparyupāsitā anekabuddhaśatasahasrāvaropitakuśalamūlāste bodhisattvā mahāsattvā bhaviṣyanti, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu ekacittaprasādamapi pratilapsyante|
01当知是人不于一佛、二佛、三、四、五佛而种善根,已于无量千万佛所种诸善根。闻是章句,乃至一念生净信者,
02佛复告须菩提:「当知彼菩萨摩诃萨,非于一佛、二佛、三、四、五佛所,修行供养;非于一佛、二佛、三、四、五佛所而种善根。」佛复告须菩提:「已于无量百千万诸佛所,修行供养;无量百千万诸佛所,种诸善根。闻是修多罗,乃至一念能生净信。
03须菩提!是诸菩萨摩诃萨,非事一佛,非于一佛种诸善根;已事无量百千诸佛,已于无量百千佛所而种善根。若有善男子、善女人,听闻正说如是等相此经章句,乃至一念生实信者。
04须菩提!是诸菩萨摩诃萨,非事一佛,非于一佛种诸善根;已事无量百千诸佛,已于无量百千佛所而种善根。若有善男子、善女人,听闻正说如是等相此经章句,乃至一念生实信者。
05虽然,复次时,善实!当有未来世,菩萨摩诃萨,后分五十,正法破坏时中、转时中,戒究竟、功德究竟、智慧究竟。
06复次,善现!彼菩萨摩诃萨非于一佛所,承事供养;非于一佛所,种诸善根。然复,善现!彼菩萨摩诃萨于其非一百千佛所,承事供养;于其非一百千佛所,种诸善根。乃能闻说如是色经典句,当得一净信心。
07而彼菩萨非于一佛承事供养植诸善根。已于无量百千佛所而行奉事植诸善根。是人乃能于此经典,生一信心。


6-5
00 jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste subhūte tathāgatena|
01须菩提!如来悉知、悉见,
02须菩提!如来悉知是诸众生,如来悉见是诸众生。
03须菩提!如来悉知是人,悉见是人。
04须菩提!如来悉知是人,悉见是人。
05亦得当知彼,善实!如来佛智,见彼,善实!如来佛眼,
06善现!如来以其佛智悉已知彼,如来以其佛眼悉已见彼。
善现!如来悉已觉彼。
07妙生!如来悉知是人,悉见是人,


6-6
00 sarve te subhūte aprameyamasaṁkhyeyaṁ puṇyaskandhaṁ prasaviṣyanti pratigrahīṣyanti|
01是诸众生得如是无量福德。
02须菩提!是诸菩萨生如是无量福德聚,取如是无量福德。
03须菩提!是善男子、善女人,生长无量福德之聚。
04须菩提!是善男子、善女人,生长无量福德之聚。
05一切彼,善实!无量福聚生当、取当。
06一切有情当生无量无数福聚,当摄无量无数福聚。
07彼诸菩萨,当生、当摄无量福聚。


6-7
00 tatkasya hetoḥ ? na hi subhūte teṣāṁ bodhisattvānāṁ mahāsattvānāmātmasaṁjñā pravartate, na sattvasaṁjñā, na jīvasaṁjñā, na pudgalasaṁjñā pravartate|
01何以故?是诸众生无复我相、人相、众生相、寿者相。
02何以故?须菩提!是诸菩萨无复我相、众生相、人相、寿者相。
03何以故?须菩提!是诸菩萨无复我想、众生想、寿者想、受者想。
04何以故?须菩提!是诸菩萨无复我想众生想寿者想受者想
05彼何所因?不,善实!彼等菩萨摩诃萨我想转,不众生想、不寿想、不人想转。
06何以故?善现!彼菩萨摩诃萨无我想转,无有情想、无命者想、无士夫想、无补特伽罗想、无意生想、无摩纳婆想、无作者想、无受者想转。
07何以故?由彼菩萨无我想、众生想、寿者想、更求趣想。


6-8
00 nāpi teṣāṁ subhūte bodhisattvānāṁ mahāsattvānāṁ dharmasaṁjñā pravartate| evaṁ nādharmasaṁjñā| nāpi teṣāṁ subhūte saṁjñā nāsaṁjñā pravartate|
01无法相亦无非法相。
02须菩提!是诸菩萨无法相亦非无法相,无相亦非无相。
03是诸菩萨无法想、无非法想,无想、非无想。
04是诸菩萨无法想、非无法想,无想、非无想。
05不亦彼等,善实!菩萨摩诃萨法想转,无法想转不,亦彼等,想、无想转不。
06善现!彼菩萨摩诃萨无法想转,无非法想转,无想转亦无非想转。
07彼诸菩萨非法想、非非法想,非想、非无想。


6-9
00 tatkasya hetoḥ ? sacetsubhūte teṣāṁ bodhisattvānāṁ mahāsattvānāṁ dharmasaṁjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet|
01何以故?是诸众生若心取相,则为着我、人、众生、寿者。若取法相,即着我、人、众生、寿者。
02何以故?须菩提!是诸菩萨若取法相,则为着我、人、众生、寿者。
03何以故?须菩提!是诸菩萨若有法想,即是我执及众生、寿者、受者执。
04何以故?须菩提!是诸菩萨若有法想,即是我执及众生、寿者、受者执。
05彼何所因?若,善实!彼等菩萨摩诃萨法想转,彼如是彼等我取有,众生取、寿取、人取有。
06所以者何?善现!若菩萨摩诃萨有法想转,彼即应有我执、有情执、命者执、补特伽罗等执。
07何以故?若彼菩萨有法想,即有我执、有情执、寿者执、更求趣执。


6-10
00 sacedadharmasaṁjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāha iti|
01何以故?若取非法相,即着我、人、众生、寿者。
02须菩提!若是菩萨有法相,即着我相、人相、众生相、寿者相。
03(缺)
04(缺)
05若无法想转,彼如是彼等我取有,众生取、寿取、人取有。
06若有非法想转,彼亦应有我执、有情执、命者执、补特伽罗等执。
07若有非法想,彼亦有我执、有情执、寿者执、更求趣执。


6-11
00 tatkasya hetoḥ ? na khalu punaḥ subhūte bodhisattvena mahāsattvena dharma udgrahītavyo nādharmaḥ|
01是故不应取法,不应取非法。
02何以故?须菩提!不应取法,非不取法。
03须菩提!是故菩萨不应取法,不应取非法。
04须菩提!是故菩萨不应取法,不应取非法。
05彼何所因?不,复次时,善实!菩萨摩诃萨法取应,不非法取应。
06何以故?善现!不应取法,不应取非法。
07妙生!是故菩萨不应取法,不应取非法。


6-12
00 tasmādiyaṁ tathāgatena saṁdhāya vāgbhāṣitā-kolopamaṁ dharmaparyāyam ājānadbhidharmā eva prahātavyāḥ prāgevādharmā iti||6||
01以是义故,如来常说:『汝等比丘!知我说法如筏喻者,法尚应舍,何况非法。』」
02以是义故,如来常说『栰喻』法门:是法应舍,非舍法故。」
03为如是义故,如来说:『若观行人解《筏喻经》法尚应舍,何况非法。』」
04为如是义故,如来说:『若观行人解《筏喻经》,法尚应舍,何况非法。』」
05彼故,此义意如来说:『筏喻法本解,法如是舍应,何况非法。』」
06是故,如来密意而说『筏喻』法门:『诸有智者,法尚应断,何况非法。』」
07以是义故,如来密意宣说『筏喻』法门:『诸有智者,法尚应舍,何况非法。』」


7-1
00 punar aparaṁ bhagavānāyuṣmantaṁ subhūtimetadavocat- tatkiṁ manyase subhūte, asti sa kaściddharmo yastathāgatenānuttarā samyaksaṁbodhirityabhisaṁbuddhaḥ, kaścidvā dharmastathāgatena deśitaḥ ?
01「须菩提!于意云何?如来得阿耨多罗三藐三菩提耶?如来有所说法耶?」
02复次,佛告慧命须菩提:「须菩提!于意云何?如来得阿耨多罗三藐三菩提耶?如来有所说法耶?」
03佛复告净命须菩提:「须菩提!汝意云何?如来得阿耨多罗三藐三菩提耶?如来有所说法耶?」
04复次,佛告净命须菩提:「须菩提!汝意云何?如来得阿耨多罗三藐三菩提耶?如来有所说法耶?」
05复次,世尊命者善实边如是言:「彼何意念?善实!有如来、应、正遍知,无上正遍知证觉?有复法如来说?」
06佛复告具寿善现言:「善现!于汝意云何?颇有少法如来、应、正等觉,证得阿耨多罗三藐三菩提耶?颇有少法如来、应、正等觉,是所说耶?」
07「妙生!于汝意云何?如来于无上菩提有所证不?复有少法是所说不?」


7-2
00 evamukte āyuṣmān subhūtirbhagavantametadavocat-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, nāsti sa kaściddharmo yastathāgatena anuttarā samyaksaṁbodhir ityabhisaṁbuddhaḥ, nāsti dharmo yastathāgatena deśitaḥ|
01须菩提言:「如我解佛所说义,无有定法名阿耨多罗三藐三菩提,亦无有定法如来可说。
02须菩提言:「如我解佛所说义,无有定法如来得阿耨多罗三藐三菩提,亦无有定法如来可说。
03须菩提言:「如我解佛所说义,无所有法如来所得,名阿耨多罗三藐三菩提,亦无有法如来所说。
04须菩提言:「如我解佛说义无,所有法如来所得,名阿耨多罗三藐三菩提,亦无有法如来所说。
05善实言:「如我,世尊!世尊说义解我,无有一法若如来无上正遍知证觉,无有一法若如来说。
06善现答言:「世尊!如我解佛所说义者,无有少法如来、应、正等觉,证得阿耨多罗三藐三菩提,亦无有少法是如来、应、正等觉所说。
07妙生言:「如我解佛所说义,如来于无上菩提,实无所证,亦无所说。


7-3
00 tatkasya hetoḥ ? yo'sau tathāgatena dharmo'bhisaṁbuddho deśito vā, agrāhyaḥ so'nabhilapyaḥ| na sa dharmo nādharmaḥ|
01何以故?如来所说法,皆不可取、不可说,非法、非非法。
02何以故?如来所说法,皆不可取、不可说,非法、非非法。
03何以故?是法如来所说,不可取、不可言,非法、非非法。
04何以故?是法如来所说,不可取、不可言,非法、非非法。
05彼何所因?若彼如来法说,不可取、彼不可说,不彼法、非不法。
06何以故?世尊!如来、应、正等觉所证、所说、所思惟法,皆不可取、不可宣说,非法、非非法。
07何以故?佛所说法,不可取、不可说,彼非法、非非法。

 

7-4
00 tatkasya hetoḥ ? asaṁskṛtaprabhāvitā hyāryapudgalāḥ||7||
01所以者何?一切贤圣皆以无为法而有差别。」
02何以故?一切圣人皆以无为法得名。」
03何以故?一切圣人皆以无为真如所显现故。」
04何以故?一切圣人皆以无为真如所显现故。」
05彼何因?无为法显明圣人。」
06何以故?以诸贤圣补特伽罗皆是无为之所显故。」
07何以故?以诸圣者皆是无为所显现故。」


8-1
00 bhagavānāha- tatkiṁ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā vā imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt|
01「须菩提!于意云何?若人满三千大千世界七宝,以用布施,是人所得福德宁为多不?」
02「须菩提!于意云何?若满三千大千世界七宝,以用布施,须菩提!于意云何?是善男子、善女人所得福德,宁为多不?」
03「须菩提!汝意云何?以三千大千世界遍满七宝,若人持用布施,是善男子、善女人,因此布施,生福多不?」
04「须菩提!汝意云何?以三千大千世界遍满七宝,若人持用布施,是善男子、善女人,因此布施,生福多不?」
05世尊言:「彼何意念?善实!若有善家子、若善家女,若此三千大千世界,七宝满作已,如来等、应等、正遍知等施与,彼何意念?善实!虽然,彼善家子、若善家女,若彼缘,多福聚生?」
06佛告善现:「于汝意云何?若善男子或善女人,以此三千大千世界盛满七宝,持用布施,是善男子或善女人,由此因缘所生福聚,宁为多不?」
07「妙生!于汝意云何?若善男子、善女人,以满三千大千世界七宝,持用布施,得福多不?」


8-2
00 subhūtirāha-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyaskandhaṁ prasunuyāt|
01须菩提言:「甚多,世尊!
02须菩提言:「甚多,婆伽婆!甚多,修伽陀!彼善男子、善女人得福甚多。
03须菩提言:「甚多,世尊!甚多,修伽陀!是善男子、善女人,因此布施,得福甚多。
04须菩提言:「甚多,世尊!甚多,修伽陀!是善男子、善女人,因此布施,得福甚多。
05善实言:「多,世尊!多,善逝!彼善家子、若善家女,若彼缘,多福聚生。
06善现答言:「甚多,世尊!甚多,善逝!是善男子或善女人,由此因缘所生福聚,其量甚多。
07妙生言:「甚多,世尊!


8-3
00 tatkasya hetoḥ ? yo'sau bhagavan puṇyaskandhastathāgatena bhāṣitaḥ, askandhaḥ sa tathāgatena bhāṣitaḥ| tasmāttathāgato bhāṣate- puṇyaskandhaḥ puṇyaskandha iti|
01何以故?是福德,即非福德性,是故如来说福德多。」
02何以故?世尊!是福德聚,即非福德聚,是故如来说福德聚、福德聚。」
03何以故?世尊!此福德聚,即非福德聚,是故如来说福德聚。」
04何以故?世尊!此福德聚,即非福德聚,是故如来说福德聚。」
05彼何所因?若彼,世尊!福聚,如来说非聚,彼,世尊!如来说福聚、福聚者。」
06何以故?世尊!福德聚、福德聚者,如来说为非福德聚,是故如来说名福德聚、福德聚。」
07何以故?此福聚者,则非是聚,是故如来说为福聚、福聚。」


8-4
00 bhagavān āha-yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā va imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhyaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo vistareṇa deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādapramey asaṁkhyeyam|
01「若复有人于此经中受持,乃至四句偈等,为他人说,其福胜彼。
02佛言:「须菩提!若善男子、善女人,以满三千大千世界七宝,持用布施;若复于此经中受持,乃至四句偈等,为他人说,其福胜彼无量不可数。
03佛言:「须菩提!若善男子、善女人,以三千大千世界遍满七宝,持用布施;若复有人从此经中,受四句偈,为他正说,显示其义,此人以是因缘所生福德,最多于彼无量无数。
04佛言:「须菩提!若善男子、善女人,以三千大千世界遍满七宝,持用布施;若复有人从此经中,受四句偈,为他正说,显示其义,此人以是因缘所生福德,最多于彼无量无数。
05世尊言:「若复,善实!善家子、若善家女,若此三千大千世界,七宝满作已,如来等、应等、正遍知等施与;若此法本,乃至四句等偈,受已,为他等分别广说,此彼缘,多过福聚生,无量不可数。
06佛复告善现言:「善现!若善男子或善女人,以此三千大千世界盛满七宝,持用布施;若善男子或善女人,于此法门,乃至四句伽陀,受持、读诵,究竟通利,及广为他宣说开示,如理作意,由是因缘所生福聚,甚多于前无量无数。
07「妙生!若有善男子、善女人,以满三千大千世界七宝,持用布施;若复有人,能于此经,乃至一四句颂,若自受持、为他演说,以是因缘,所生福聚,极多于彼,无量无数。


8-5
00 tatkasya hetoḥ ? atonirjātā hi subhūte tathāgatānāmarhatāṁ samyaksaṁbuddhānāmanuttarā samyaksaṁbodhiḥ, atonirjātāśca buddhā bhagavantaḥ|
01何以故?须菩提!一切诸佛及诸佛阿耨多罗三藐三菩提法皆从此经出。
02何以故?须菩提!一切诸佛阿耨多罗三藐三菩提法皆从此经出,一切诸佛如来皆从此经生。
03何以故?须菩提!如来无上菩提从此福成,诸佛世尊从此福生。
04何以故?须菩提!如来无上菩提从此福成,诸佛世尊从此福生。
05彼何所因?此出,善实!如来、应、正遍知无上正遍知,此生佛、世尊。
06何以故?一切如来、应、正等觉阿耨多罗三藐三菩提,皆从此经出,诸佛世尊皆从此经生。
07何以故?妙生!由诸如来无上等觉从此经出,诸佛世尊从此经生。


8-6
00 tatkasya hetoḥ ? buddhadharmā buddhadharmā iti subhūte abuddhadharmāścaiva te tathāgatena bhāṣitāḥ| tenocyante buddhadharmā iti||8||
01须菩提!所谓佛法者,即非佛法。」
02须菩提!所谓佛法、佛法者,即非佛法。」
03何以故?须菩提!所言佛法者,即非佛法,是名佛法。」
04何以故?须菩提!所言佛法者,即非佛法,是名佛法。」
05彼何所因?佛法、佛法者,善实!非佛法如是彼,彼故说名佛法者。」
06所以者何?善现!诸佛法、诸佛法者,如来说为非诸佛法,是故如来说名诸佛法、诸佛法。」
07是故,妙生!佛法者,如来说非佛法,是名佛法。」


9-1
00 tatkiṁ manyase subhūte api nu srotaāpannasyaivaṁ bhavati-mayā srotaāpattiphalaṁ prāptamiti?
01「须菩提!于意云何?须陀洹能作是念:我得须陀洹果不?」
02「须菩提!于意云何?须陀洹能作是念:我得须陀洹果不?」
03「须菩提!汝意云何?须陀洹能作是念:我得须陀洹果不?」
04「须菩提!汝意云何?须陀洹能作是念:我得须陀洹果不?」
05世尊言:「彼何意念?善实!虽然,流入如是念:我流入果得到?」
06佛告善现:「于汝意云何?诸预流者颇作是念:我能证得预流果不?」
07「妙生!于汝意云何?诸预流者颇作是念:我得预流果不?」


9-2
00 subhūtir āha-no hīdaṁ bhagavan| na srotaāpannasyaivaṁ bhavati-mayā srotaāpattiphalaṁ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaṁciddharmamāpannaḥ, tenocyate srotaāpanna iti| na rūpamāpanno na śabdān na gandhān na rasān na spraṣṭavyān dharmānāpannaḥ| tenocyate srotaāpanna iti|
01须菩提言:「不也,世尊!何以故?须陀洹名为入流,而无所入。不入色、声、香、味、触、法,是名须陀洹。」
02须菩提言:「不也,世尊!何以故?实无有法名须陀洹。不入色、声、香、味、触、法,是名须陀洹。」
03须菩提言:「不也,世尊!何以故?世尊!实无所有能至于流,故说须陀洹。乃至色、声、香、味、触、法亦复如是,故名须陀洹。
04须菩提言:「不能,世尊!何以故?世尊!实无所有能至于流,故说须陀洹。乃至色、声、香、味、触、法,亦复如是,故名须陀洹。」
05善实言:「不如此,世尊!彼何所因?不彼,世尊!一人,彼故说名流入。不色入、不声、不香、不味、不触、不法入,彼故说名流入者。
06善现答言:「不也,世尊!诸预流者不作是念:我能证得预流之果。何以故?世尊!诸预流者无少所预,故名预流。不预色、声、香、味、触、法,故名预流。
07妙生言:「不尔,世尊!何以故?诸预流者,无法可预,故名预流。不预色、声、香、味、触、法,故名预流。


9-3
00 saced bhagavan srotaāpannasyaivaṁ bhavet- mayā srotaāpattiphalaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhaved iti||
01(缺)
02(缺)
03(缺)
04(缺)
05彼若,世尊!流入如是念:我流入果得到。彼如是,彼所我取有,众生取、寿取、人取有。」
06世尊!若预流者作如是念:我能证得预流之果,即为执我、有情、命者、士夫、补特伽罗等。」
07世尊!若预流者作是念:我得预流果者,则有我执、有情、寿者、更求趣执。」


9-4
00 bhagavān āha- takiṁ manyase subhūte api nu sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti ?
01「须菩提!于意云何?斯陀含能作是念:我得斯陀含果不?」
02佛言:「须菩提!于意云何?斯陀含能作是念:我得斯陀含果不?」
03(缺)
04(缺)
05世尊言:「彼何意念?善实!虽然,一来如是念:我一来果得到。?」
06佛告善现:「于汝意云何?诸一来者颇作是念:我能证得一来果不?」
07「妙生!于汝意云何?诸一来者颇作是念:我得一来果不?」


9-5
00 subhūtir āha- no hīdaṁ bhagavan| sa sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti| tatkasya hetoḥ ? na hi sa kaściddharmo yaḥ sakṛdāgāmitvamāpannaḥ| tenocyate sakṛdāgāmīti||
01须菩提言:「不也,世尊!何以故?斯陀含名一往来,而实无往来,是名斯陀含。」
02须菩提言:「不也,世尊!何以故?实无有法名斯陀含,是名斯陀含。」
03斯陀含名一往来,实无所有能至往来,是名斯陀含。
04斯陀含名一往来,实无所有能至往来,是名斯陀含。
05善实言:「不如此,世尊!彼何所因?不,一来如是念:我一来果得到。彼何所因?不彼有法若一来人,彼故说名一来者。」
06善现答言:「不也,世尊!诸一来者不作是念:我能证得一来之果。何以故?世尊!以无少法证一来性,故名一来。」
07妙生言:「不尔,世尊!何以故?由彼无有少法证一来性,故名一来。」


9-6
00 bhagavānāha-tatkiṁ manyase subhūte api nu anāgāmina evaṁ bhavati-mayānāgāmiphalaṁ prāptamiti ?
01「须菩提!于意云何?阿那含能作是念:我得阿那含果不?」
02「须菩提!于意云何?阿那含能作是念:我得阿那含果不?」
03(缺)
04(缺)
05世尊言:「彼何意念?善实!虽然,不来如是念:我不来果得到?」
06佛告善现:「于汝意云何?诸不还者颇作是念:我能证得不还果不?」
07「妙生!于汝意云何?诸不还者颇作是念:我得不还果不?」


9-7
00 subhūtir āha-no hīdaṁ bhagavan| na anāgāmina evaṁ bhavati-mayā anāgāmiphalaṁ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaściddharmo yo'nāgāmitvamāpannaḥ| tenocyate anāgāmīti||
01须菩提言:「不也,世尊!何以故?阿那含名为不来,而实无来,是故名阿那含。」
02须菩提言:「不也,世尊!何以故?实无有法名阿那含,是名阿那含。」
03阿那含名为不来,实无所有能至不来,是名阿那含。」
04阿那含名为不来,实无所有能至不来,是名阿那含。」
05善实言:「不如此,世尊!彼何所因?不彼有法若不来入,彼故说名不来者。」
06善现答言:「不也,世尊!诸不还者不作是念:我能证得不还之果。何以故?世尊!以无少法证不还性,故名不还。」
07妙生言:「不尔,世尊!何以故?由彼无有少法证不还性,故名不还。」


9-8
00 bhagavānāha- tatkiṁ manyase subhūte api nu arhata evaṁ bhavati-mayā arhattvaṁ prāptamiti ?
01「须菩提!于意云何?阿罗汉能作是念:我得阿罗汉道不?」
02「须菩提!于意云何?阿罗汉能作是念:我得阿罗汉不?」
03佛言:「须菩提!汝意云何?阿罗汉能作是念:我得阿罗汉果不?」
04佛言:「须菩提!汝意云何?阿罗汉能作是念:我得阿罗汉果不?」
05世尊言:「彼何意念?善实!虽然,应如是念:我应得到?」
06佛告善现:「于汝意云何?诸阿罗汉颇作是念:我能证得阿罗汉不?」
07「妙生!于汝意云何?诸阿罗汉颇作是念:我得阿罗汉果不?」


9-9
00 subhūtir āha-no hīdaṁ bhagavan| nārhata evaṁ bhavati-mayā arhattvaṁ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaściddharmo yo'rhannāma| tenocyate-arhanniti|
01须菩提言:「不也,世尊!何以故?实无有法名阿罗汉。
02须菩提言:「不也,世尊!何以故?实无有法名阿罗汉。
03须菩提言:「不也,世尊!何以故?实无所有名阿罗汉。
04须菩提言:「不能,世尊!何以故?实无所有名阿罗汉。
05善实言:「不如此,世尊!彼何所因?不彼,世尊!有法若应名,彼故说名应者。
06善现答言:「不也,世尊!诸阿罗汉不作是念:我能证得阿罗汉性。何以故?世尊!以无少法名阿罗汉,由是因缘名阿罗汉。
07妙生言:「不尔,世尊!由彼无有少法名阿罗汉。


9-10
00 saced bhagavan arhata evaṁ bhavet-mayā arhattvaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet|
01世尊!若阿罗汉作是念:我得阿罗汉道,即为着我、人、众生、寿者。
02世尊!若阿罗汉作是念:我得阿罗汉。即为着我、人、众生、寿者。
03世尊!若阿罗汉作是念:我得阿罗汉果,即是我执、众生执、寿者执、受者执。
04世尊!若阿罗汉作是念:我得阿罗汉果,此念即是我执、众生执、寿者执、受者执。
05彼若,世尊!应如是念:我应得到。如是,彼所我取有,众生取、寿取、人取有。
06世尊!若阿罗汉作如是念:我能证得阿罗汉性,即为执我、有情、命者、士夫、补特伽罗等。
07世尊!若阿罗汉作是念:我得阿罗汉果者,则有我执、有情、寿者、更求趣执。


9-11
00 tat kasya hetoḥ ? ahamasmi bhagavaṁstathāgatenārhatā samyaksaṁbuddhena araṇāvihāriṇāmagryo nirdiṣṭaḥ|
01世尊!佛说我得无诤三昧人中最为第一,
02世尊!佛说我得无诤三昧,最为第一,
03世尊!如来、阿罗诃、三藐三佛陀赞我住无诤三昧人中最为第一。
04世尊!如来、阿罗诃、三藐三佛陀赞我住无诤三昧人中最为第一。
05彼何所因?我此,世尊!如来、应、正遍知,无诤行最胜说。
06所以者何?世尊!如来、应、正等觉,说我得无诤住最为第一。
07世尊!如来说我得无诤住中,最为第一。


9-12
00 ahamasmi bhagavan arhan vītarāgaḥ| na ca me bhagavannevaṁ bhavati- arhannasmyahaṁ vītarāga iti| sacenmama bhagavannevaṁ bhavet-mayā arhattvaṁ prāptamiti, na māṁ tathāgato vyākariṣyadaraṇāvihāriṇāmagryaḥ subhūtiḥ kulaputro na kvacidviharati, tenocyate araṇāvihārī araṇāvihārīti||9||
01是第一离欲阿罗汉。我不作是念:我是离欲阿罗汉。世尊!我若作是念:我得阿罗汉道,世尊则不说:『须菩提是乐阿兰那行者。以须菩提实无所行,而名须菩提是乐阿兰那行。』」
02世尊说我是离欲阿罗汉、世尊!我不作是念:我是离欲阿罗汉。世尊!我若作是念:我得阿罗汉,世尊则不记我无诤行第一。以须菩提实无所行,而名须菩提无诤、无诤行。」
03世尊!我今已成阿罗汉,离三有欲。世尊!我亦不作是念:我是阿罗汉。世尊!我若有是念:我已得阿罗汉果,如来则应不授我记:『住无诤三昧人中,须菩提,善男子,最为第一。实无所住,住于无诤、住于无诤。』」
04世尊!我今已得阿罗汉,离三有欲。世尊!我亦不作是念:我是阿罗汉。世尊!我若有是念:我已得阿罗汉果,如来则应不授我记:『住无诤三昧人中,须菩提,善男子,最为第一。实无所住,住于无诤、住于无诤。』」
05我此,世尊!应离欲。不我,世尊!如是念:我此应者。若我,世尊!如是念:我应得到,不我如来记说:『无诤行最胜善实,善家子无所行,彼故说名无诤行、无诤行者。』」
06世尊!我虽是阿罗汉,永离贪欲,而我未曾作如是念:我得阿罗汉,永离贪欲。世尊!我若作如是念:我得阿罗汉,永离贪欲者,如来不应记说我言:『善现,善男子,得无诤住最为第一。』以都无所住,是故如来说名无诤住、无诤住。」
07世尊!我是阿罗汉,离于欲染,而实未曾作如是念:我是阿罗汉。世尊!若作是念:我得阿罗汉者,如来即不说我妙生得无诤住最为第一。以都无所住,是故说我得无诤住、得无诤住。」


10-1
00 bhagavān āha-tatkiṁ manyase subhūte-asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhata-samyaksaṁbuddhasyāntikād udgṛhītaḥ ?
01佛告须菩提:「于意云何?如来昔在然灯佛所,于法有所得不?」
02佛告须菩提:「于意云何?如来昔在燃灯佛所,得阿耨多罗三藐三菩提法不?」
03佛告须菩提:「汝意云何?昔从然灯如来、阿罗诃、三藐三佛陀所,颇有一法如来所取不?」
04佛告须菩提:「汝意云何?昔从然灯如来、阿罗诃、三藐三佛陀所,颇有一法如来所取不?」
05世尊言:「彼何意念?善实!有一法,若如来,灯作如来、应、正遍知,受取?」
06佛告善现:「于汝意云何?如来昔在然灯如来、应、正等觉所,颇于少法有所取不?」
07「妙生!于汝意云何?如来昔在然灯佛所,颇有少法是可取不?」


10-2
00 subhūtir āha- no hīdaṁ bhagavan| nāsti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikād udgṛhītaḥ
01「世尊,如来在然灯佛所,于法实无所得。」
02须菩提言:「不也,世尊!如来在燃灯佛所,于法实无所得阿耨多罗三藐三菩提。」
03须菩提言:「不也,世尊!实无有法,昔从燃灯如来、阿罗诃、三藐三佛陀所,如来所取。」
04须菩提言:「不取,世尊!实无有法,昔从然灯如来、阿罗诃、三藐三佛陀所,如来所取。」
05善实言:「不如此,世尊!无一法,若如来,灯作如来、应、正遍知,受取。」
06善现答言:「不也,世尊!如来昔在然灯如来、应、正等觉所,都无少法而有所取。」
07妙生言:「不尔世尊!如来于然灯佛所,实无可取。」


10-3
00 bhagavān āha-yaḥ kaścitsubhūte bodhisattva evaṁ vadet-ahaṁ kṣetravyūhān niṣpādayiṣyāmīti, sa vitathaṁ vadet| tatkasya hetoḥ ? kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā iti|
01「须菩提!于意云何?菩萨庄严佛土不?」
「不也,世尊!何以故?庄严佛土者,则非庄严,是名庄严。」
02佛告须菩提:「若菩萨作是言:『我庄严佛国土』,彼菩萨不实语。何以故?须菩提!如来所说庄严佛土者,则非庄严,是名庄严佛土。
03佛告须菩提:「若有菩萨作如是言:『我当庄严清净佛土』,而此菩萨说虚妄言。何以故?须菩提!庄严佛土者,如来说非庄严。是故庄严清净佛土。
04佛告须菩提:「若有菩萨作如是言:『我当庄严清净佛土』,而此菩萨说虚妄言。何以故?须菩提!庄严佛土者,如来说非庄严,是故庄严清净佛土。
05世尊言:「若有,善实!菩萨摩诃萨如是语:『我国土庄严成就』我者,彼不如语。彼何所因?国土庄严者,善实!不庄严彼如来说,彼故说名国土庄严者。
06佛告善现:「若有菩萨作如是言:『我当成办佛土功德庄严』,如是菩萨非真实语。何以故?善现!佛土功德庄严、佛土功德庄严者,如来说非庄严,是故如来说名佛土功德庄严、佛土功德庄严。
07「妙生!若有菩萨作如是语:『我当成就庄严国土』者,此为妄语。何以故?庄严佛土者,如来说非庄严,由此说为国土庄严。


10-4
00 tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṣṭhitaṁ cittamutpādayitavyaṁ yanna kvacitpratiṣṭhitaṁ cittamutpādayitavyam| na rūpapratiṣṭhitaṁ cittamutpādayitavyaṁ na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṁ cittam utpādayitavyam|
01「是故,须菩提!诸菩萨摩诃萨应如是生清净心。不应住色生心,不应住声、香、味、触、法生心。应无所住而生其心。
02是故,须菩提!诸菩萨摩诃萨应如是生清净心而无所住,不住色生心,不住声、香、味、触、法生心。应无所住而生其心。
03须菩提!是故菩萨应生如是无住着心,不住色、声、香、味、触、法生心。应无所住而生其心。
04须菩提!是故菩萨应生如是无住着心,不住色、声、香、味、触、法生心。应无所住而生其心。
05彼故,此,善实!菩萨摩诃萨,如是不住心发生应:不色住心发生应,不声、香、味、触、法住心发生应。无所住心发生应。
06是故,善现!菩萨如是都无所住应生其心:不住于色应生其心,不住非色应生其心;不住声、香、味、触、法应生其心,不住非声、香、味、触、法应生其心。都无所住应生其心。」
07是故,妙生!菩萨不住于事,不住随处:不住色、声、香、味、触、法,应生其心。应生不住事心,应生不住随处心,应生不住色、声、香、味、触、法心。


10-5
00 tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyo yattasyaivaṁ rūpa ātmabhāvaḥ syāt tadyathāpi nāma sumeruḥ parvatarājaḥ| tatkiṁ manyase subhūte api nu mahān sa ātmabhāvo bhavet ?
01须菩提!譬如有人,身如须弥山王。于意云何?是身为大不?」
02须菩提!譬如有人,身如须弥山王。须菩提!于意云何?是身为大不?」
03须菩提!譬如有人,体相胜大如须弥山王。须菩提!汝意云何?如是体相为胜大不?」
04须菩提!譬如有人,体相胜大如须弥山。须菩提!汝意云何?如是体相为胜大不?」
05譬如,善实!丈夫有此如是色我身有,譬如善高山王。彼何意念?善实!虽然,彼大我身有?」
06佛告善现:「如有士夫具身大身,其色自体,假使譬如妙高山王。善现!于汝意云何?彼之自体为广大不?」
07妙生!譬如有人,身如妙高山王。于意云何?是身为大不?」


10-6
00 subhūtir āha-mahān sa bhagavān, mahān sugata sa ātmabhāvo bhavet| tatkasya hetoḥ ? ātmabhāva ātmabhāva iti bhagavan na bhāvaḥ sa tathāgatena bhāṣitaḥ| tenocyata ātmabhāva iti| na hi bhagavan sa bhāvo nābhāvaḥ| tenocyate ātmabhāva iti||10||
01须菩提言:「甚大,世尊!何以故?佛说非身,是名大身。」
02须菩提言:「甚大,世尊!何以故?佛说非身,是名大身。彼身非身,是名大身。」
03须菩提言:「甚大,世尊!何以故?如来说非有,名为有身。此非是有,故说有身。」
04须菩提言:「甚大,世尊!何以故?如来说非有,名为有身。此非是有,故说有身。」
05善实言:「大,世尊!大,善逝!彼我身有。彼何所因?我身、我身者,世尊!不有彼如来说,彼故说名我身者。不彼,世尊!有,彼故说名我身者。」
06善现答言:「彼之自体广大,世尊!广大,善逝!何以故?世尊!彼之自体,如来说非彼体,故名自体。非以彼体,故名自体。」
07妙生言:「甚大,世尊!何以故?彼之大身,如来说为非身。以彼非有,说名为身。」


11-1
00 bhagavān āha- tatkiṁ manyase subhūte-yāvatyo gaṅgāyāṁ mahānadyāṁ vālukāstāvatya eva gaṅgānadyo bhaveyuḥ ?
01「须菩提!如恒河中所有沙数,如是沙等恒河,于意云何?是诸恒河沙宁为多不?」
02佛言:「须菩提!如恒河中所有沙数,如是沙等恒河,于意云何?是诸恒河沙,宁为多不?」
03佛告须菩提:「汝意云何?于恒伽江所有诸沙,如其沙数所有恒伽,诸恒伽沙宁为多不?」
04佛告须菩提:「汝意云何?于恒伽所有诸沙,如其沙数所有恒伽,诸恒伽沙,宁为多不?」
05「世尊言:「彼何意念?善实!所有恒伽大河沙,彼所有如是恒伽大河有,彼中若沙,虽然,彼多沙有?」
06佛告善现:「于汝意云何?乃至殑伽河中所有沙数,假使有如是沙等殑伽河,是诸殑伽河沙宁为多不?」
07「妙生!于汝意云何?如弶伽河中所有沙数,复有如是沙等弶伽河,此诸河沙,宁为多不?」


11-2
00 tāsu yā vālukāḥ, api nu tā bahvayo bhaveyuḥ ? subhūtirāha-tā eva tāvadbhagavan bahvayo gaṅgānadyo bhaveyuḥ, prāgeva yāstāsu gaṅgānadīṣu vālukāḥ|
01须菩提言:「甚多,世尊!但诸恒河尚多无数,何况其沙。」
02须菩提言:「甚多,世尊!但诸恒河,尚多无数,何况其沙。」
03须菩提言:「甚多,世尊!但诸恒伽尚多无数,何况其沙。」
04须菩提言:「甚多,世尊!但诸恒伽尚多无数,何况其沙。」
05善实言:「彼如是所有,世尊!多恒伽大河有,何况若彼中沙。」
06善现答言:「甚多,世尊!甚多,善逝!诸殑伽河尚多无数,何况其沙。」
07妙生言:「甚多,世尊!河尚无数,况复其沙。」


11-3

00 bhagavānāha- ārocayāmi te subhūte, prativedayāmi te| yāvatyastāsu gaṅgānadīṣu vālukā bhaveyustāvato lokadhātūn kaścideva strī vā puruṣo vā saptaratnaparipurṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, tat kiṁ manyase subhūte-api nu sā strī vā puruṣo vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt ?
01「须菩提!我今实言告汝,若有善男子、善女人,以七宝满尔所恒河沙数三千大千世界,以用布施,得福多不?」
02佛言:「须菩提!我今实言告汝,若有善男子、善女人,以七宝满尔数恒沙数世界,以施诸佛、如来,须菩提!于意云何?彼善男子、善女人,得福多不?」
03佛言:「须菩提!我今觉汝,我今示汝,诸恒伽中所有沙数,尔许世界,若有善男子、善女人,以七宝遍满,持施如来、应供、正遍觉知,须菩提!汝意云何?此人以是因缘得福多不?」
04佛言:「须菩提!我今觉汝,我今示汝,诸恒伽中所有沙数,尔许世界,若有善男子、善女人,以七宝遍满,持施如来、应供、正遍觉知,须菩提!汝意云何?此人以是因缘得福多不?」
05世尊言:「欲我汝,善实!知我汝,所有彼中恒伽大河中沙有,彼所有世界有,如是妇女、若丈夫,若七宝满作已,如来等、应等、正遍知等施与。彼何意念?善实!虽然,彼妇女、若丈夫,若彼缘,多福聚生?」
06佛言:「善现!吾今告汝,开觉于汝,假使若善男子或善女人,以妙七宝盛满尔所殑伽河沙等世界,奉施如来、应、正等觉,善现!于汝意云何?是善男子或善女人,由此因缘所生福聚,宁为多不?」
07「妙生!我今实言告汝,若复有人,以宝满此河沙数量世界,奉施如来,得福多不?」


11-4
00 subhūtir āha-bahu bhagavan, bahu sugata strī vā puruṣo vā tatonidānaṁ puṇyaskandhaṁ prasunuyādaprameyama saṁkhyeyam|
01须菩提言:「甚多,世尊!」
02须菩提言:「甚多,世尊!彼善男子、善女人,得福甚多。」
03须菩提言:「甚多,世尊!甚多,修伽陀!此人以是因缘,生福甚多。」
04须菩提言:「甚多,世尊!甚多,修伽陀!有人以是因缘,生福甚多。」
05善实言:「多,世尊!多,善逝!彼妇女、若丈夫,若彼缘,多福聚生,无量不可数。」
06善现答言:「甚多,世尊!甚多,善逝!是善男子或善女人,由此因缘所生福聚,其量甚多。」
07妙生言:「甚多,世尊!」


11-5
00 bhagavānāha- yaśca khalu punaḥ subhūte strī vā puruṣo vā tāvato lokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyam asaṁkhyeyam||11||
01佛告须菩提:「若善男子、善女人,于此经中,乃至受持四句偈等,为他人说,而此福德胜前福德。」
02佛告须菩提:「以七宝满尔数恒河沙世界,持用布施;若善男子、善女人于此法门,乃至受持四句偈等,为他人说,而此福德胜前福德无量阿僧祇。」
03「须菩提!若善男子、善女人,以七宝遍满尔所恒伽沙世界,持用布施;若善男子、善女人,从此经典,乃至四句偈等,恭敬受持,为他正说,是人所生福德,最胜于彼无量无数。」
04「须菩提!若善男子、善女人,以七宝遍满尔所恒伽沙世界,持用布施;若善男子、善女人,从此经典,乃至四句偈等,恭敬受持,为他正说,是人所生福德,最胜于彼无量无数。」
05世尊言:「若复时,善实!善家子、若善家女,若彼所有世界,七宝满作已,如来等、应等、正遍知等施与;若此法本,乃至四句等偈,受已,为他等分别广说,此如是彼缘,多过福聚生,无量不可数。」
06佛复告善现:「若以七宝盛满尔所沙等世界,奉施如来、应、正等觉;若善男子或善女人,于此法门,乃至四句伽他,受持、读诵,究竟通利,及广为他宣说开示,如理作意,由此因缘所生福聚,甚多于前无量无数。」
07「妙生!若复有人,于此经中,受持一颂,并为他说,而此福聚胜前福聚,无量无边。」


12-1
00 api tu khalu punaḥ subhute yasmin pṛthivīpradeśe ito dharmaparyāyād antaśaś catuṣpādikām api gāthāmudgṛhya bhāṣyeta vā saṁprakāśyeta vā, sa pṛthivīpradeśaścaityabhūto bhavet sadevamānuṣāsurasya lokasya, kaḥ punarvādo ye imaṁ dharmaparyāyaṁ sakalasamāptaṁ dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti| parameṇa te subhūte āścaryeṇa samanvāgatā bhaviṣyanti|
01「复次,须菩提!随说是经,乃至四句偈等,当知此处,一切世间天、人、阿修罗皆应供养,如佛塔庙,何况有人尽能受持、读诵。须菩提!当知是人成就最上第一希有之法。
02「复次,须菩提!随所有处,说是法门,乃至四句偈等,当知此处,一切世间天、人、阿修罗皆应供养,如佛塔庙,何况有人尽能受持、读诵此经。须菩提!当知是人成就最上第一希有之法。
03「复次,须菩提!随所在处,若有人能从是经典,乃至四句偈等,读诵、讲说,当知此处于世间中,即成支提,一切人、天,及阿修罗等,皆应恭敬。何况有人尽能受持、读诵如此经典。当知是人则与无上希有之法而共相应。
04「复次,须菩提!随所在处,若有人能从是经典,乃至四句偈等,读诵、讲说,当知此处于世间中,即成支提,一切人、天、阿修罗等,皆应恭敬,何况有人尽能受持、读诵如此经典。当知是人则与无上希有之法而共相应。
05「虽然,复次时,善实!此中地分,此法本,乃至四句等偈,为他等说,若分别、若广说,若彼地分,支帝有天、人、阿修罗。世何复言,善实!若此法本,持当、读当、诵当,他等及分别广说当。最胜彼希有具足当有。
06「复次,善现!若地方所,于此法门,乃至为他宣说,开示四句伽他,此地方所,尚为世间诸天及人、阿素洛等之所供养,如佛灵庙。何况有能于此法门具足究竟,书写、受持、读诵,究竟通利,及广为他宣说开示,如理作意。如是有情,成就最胜希有功德。
07「妙生!若国土中,有此法门,为他解说,乃至四句伽他,当知此地,即是制底,一切天、人、阿苏罗等,皆应右绕而为敬礼,何况尽能受持、读诵。当知是人则为最上第一希有。


12-2
00 tasmiṁśca subhūte pṛthivīpradeśe śāstā viharatyanyatarānyataro vā vijñagurusthānīyaḥ||12||
01若是经典所在之处,则为有佛,若尊重弟子。」
02若是经典所在之处,则为有佛,若尊重似佛。」
03是土地处,大师在中,或随有一可尊重人。」
04是土地处,大师在中,或随有一可尊重人。」
05此中,善实!地分教师游行,别异尊重处,相似共梵行。」
06此地方所,大师所住,或随一一尊重处所,若诸有智同梵行者。」
07又此方所,即为有佛及尊重弟子。」


13-1
00 evamukte āyuṣmān subhūtirbhagavantametadavocat-ko nāma ayaṁ bhagavan dharmaparyāyaḥ, kathaṁ cainaṁ dhārayāmi ?
01尔时,须菩提白佛言:「世尊!当何名此经?我等云何奉持?」
02尔时,须菩提白佛言:「世尊!当何名此法门?我等云何奉持?」
03佛说是已。净命须菩提白佛言:「世尊!如是经典,名号云何?我等云何奉持?」
04佛说是已。净命须菩提白佛言:「世尊!如是经典,名号云何?我等云何奉持?」
05如是语已。命者善实世尊边如是言:「何名此?世尊!法本云何?及如此持我。」
06说是语已。具寿善现复白佛言:「世尊!当何名此法门?我当云何奉持?」
07(被置于第十四分)


13-2
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat- prajñāpāramitā nāmāyaṁ subhūte dharmaparyāyaḥ| evaṁ cainaṁ dhāraya|
01佛告须菩提:「是经名为《金刚般若波罗蜜》。以是名字,汝当奉持。
02佛告须菩提:「是法门名为『金刚般若波罗蜜』,以是名字汝当奉持。
03佛告须菩提:「此经名《金刚般若波罗蜜》,以是名字。汝当奉持。
04佛告须菩提:「此经名《般若波罗蜜》,以是名字,汝当奉持。
05如是语已。世尊命者善实边如是言:「『智慧彼岸到』名此,善实!法本,如是此持。
06作是语已。佛告善现言:「具寿!今此法门名为『能断金刚般若波罗蜜多』如是名字,汝当奉持。
07(被置于第十四分)


13-3
00 tat kasya hetoḥ ? yaiva subhūte prajñāpāramitā tathāgatena bhāṣitā, saiva apāramitā tathāgatena bhāṣitā| tenocyate prajñāpāramiteti||
01所以者何?须菩提!佛说般若波罗蜜,则非般若波罗蜜。
02何以故?须菩提!佛说般若波罗蜜,则非般若波罗蜜。
03何以故?须菩提!是般若波罗蜜,如来说非般若波罗蜜。
04佛告须菩提:「此经名般若波罗蜜以是名字汝当奉持
05彼何所因?若如是,善实!智慧彼岸到如来说,彼如是非彼岸到。彼故说名智慧彼岸到者。
06何以故?善现!如是般若波罗蜜多,如来说为非般若波罗蜜多,是故如来说名般若波罗蜜多。」
07(被置于第十四分)


13-4
00 tatkiṁ manyase subhūte-api nu asti sa kaściddharmo yastathāgatena bhāṣitaḥ ?
01须菩提!于意云何?如来有所说法不?」
02须菩提!于意云何?如来有所说法不?」
03须菩提!汝意云何?颇有一法,一佛说不?」
04须菩提!汝意云何?颇有一法一佛说不?」
05彼何意念?善实!虽然,有法若如来说?」
06佛告善现:「于汝意云何?颇有少法如来可说不?」
07「妙生!于汝意云何?颇有少法是如来所说不?」


13-5
00 subhūtirāha-no hīdaṁ bhagavan| nāsti sa kaściddharmo yastathāgatena bhāṣitaḥ||
01须菩提白佛言:「世尊!如来无所说。」
02须菩提言:「世尊!如来无所说法。」
03须菩提言:「不也,世尊!无有一法,一如来说。」
04须菩提言:「无有,世尊!无有一法,一如来说。」
05善实言:「不如此,世尊!不有,世尊!法若如来说。」
06善现答言:「不也,世尊!无有少法,如来可说。」
07妙生言:「不尔,世尊!无有少法是如来所说。」


13-6
00 bhagavānāha-tatkiṁ manyase subhūte-yāvat trisāhasramahāsāhasre lokadhātau pṛthivīrajaḥ kaccit, tadbahu bhavet ?
01「须菩提!于意云何?三千大千世界所有微尘,是为多不?」
02「须菩提!于意云何?三千大千世界所有微尘,是为多不?」
03佛告须菩提:「三千大千世界所有微尘,是为多不?」
04佛告须菩提:「三千大千世界所有微尘,是为多不?」
05世尊言:「所有,善实!三千大千世界地尘有多有?」
06佛告善现:「乃至三千大千世界大地微尘,宁为多不?」
07「妙生!三千大千世界所有地尘,是为多不?」


13-7
00 subhūtirāha-bahu bhagavan, bahu sugata pṛthivīrajo bhavet| tatkasya hetoḥ ? yattadbhagavan pṛthivīrajastathāgatena bhāṣitam, arajastadbhagavaṁstathāgatena bhāṣitam| tenocyate pṛthivīraja iti|
01须菩提言:「甚多,世尊!」
「须菩提!诸微尘,如来说非微尘,是名微尘。
02须菩提言:「彼微尘甚多,世尊!」
「须菩提!是诸微尘,如来说非微尘,是名微尘。
03须菩提言:「此世界微尘甚多,世尊!甚多,修伽陀!何以故?世尊!此诸微尘,如来说非微尘,故名微尘。
04须菩提言:「此世界微尘甚多,世尊!甚多,修伽陀!何以故?世尊!此诸微尘,如来说非微尘,故名微尘。
05善实言:「多,世尊!多,善逝!彼地尘。彼何所因?若彼,世尊!地尘如来说,非尘彼如来说。彼故说名地尘者。
06善现答言:「此地微尘甚多,世尊!甚多,善逝!」
佛言:「善现!大地微尘,如来说非微尘,是故如来说名大地微尘。
07妙生言:「甚多,世尊!何以故?诸地尘,佛说非尘,故名地尘。


13-8
00 yo'pyasau lokadhātustathāgatena bhāṣitaḥ, adhātuḥ sa tathāgatena bhāṣitaḥ| tenocyate lokadhātur iti||
01如来说世界非世界,是名世界。
02如来说世界非世界,是名世界。」
03此诸世界,如来说非世界,故说世界。」
04此诸世界,如来说非世界,故说世界。」
05若彼世界如来说,非界如来说,彼故说名世界者。」
06诸世界,如来说非世界,是故如来说名世界。」
07此诸世界,佛说非界,故名世界。」


13-9
00 bhagavān āha- tat kiṁ manyase subhūte dvātriṁśanmahāpuruṣalakṣaṇaistathāgato'rhan samyaksaṁbuddho draṣṭavyaḥ ?
01须菩提!于意云何?可以三十二相见如来不?」
02佛言:「须菩提!于意云何?可以三十二大人相见如来不?」
03佛告须菩提:「汝意云何?可以三十二大人相见如来不?」
04佛告须菩提:「汝意云何?可以三十二大人相见如来不?」
05世尊言:「彼何意念?善实!三十二大丈夫相,如来、应、正遍知、见应?」
06佛告善现:「于汝意云何?应以三十二大士夫相,观于如来、应、正等觉不?」
07「妙生!于汝意云何?可以三十二大丈夫相观如来不?」


13-10
00 subhūtirāha-no hīdaṁ bhagavan| dvātriṁśanmahāpuruṣalakṣaṇaistathāgato'rhan samyaksaṁbuddho draṣṭavyaḥ|
01「不也,世尊!不可以三十二相得见如来。
02须菩提言:「不也,世尊!
03须菩提言:「不也,世尊!
04须菩提言:「不可,世尊!
05善实言:「不如此,世尊!不三十二大丈夫相,如来、应、正遍知、见应。
06善现答言:「不也,世尊!不应以三十二大士夫相,观于如来、应、正等觉。
07妙生言:「不尔,世尊!不应以三十二相观于如来。


13-11
00 tatkasya hetoḥ ? yāni hi tāni bhagavan dvātriṁśanmahāpuruṣalakṣaṇāni tathāgatena bhāṣitāni, alakṣaṇāni tāni bhagavaṁstathāgatena bhāṣitāni| tenocyante dvātriṁśan mahāpuruṣalakṣaṇānīti||
01何以故?如来说三十二相,即是非相,是名三十二相。」
02何以故?如来说三十二大人相,即是非相,是名三十二大人相。」
03何以故?此三十二大人相,如来说非相,故说三十二大人相。」
04何以故?此三十二大人相,如来说非相,故说三十二大人相。」
05彼何所因?所有,世尊!三十二大丈夫相如来说,非相所有如来说,彼故说名三十二大丈夫相者。」
06何以故?世尊!三十二大士夫相,如来说为非相,是故如来说名三十二大士夫相。」
07何以故?三十二相,佛说非相,是故说为大丈夫相。」


13-12
00 bhagavānāha-yaśca khalu punaḥ subhūte strī vā puruṣo vā dine dine gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṁ parityajan gaṅgānadīvālukāsamān kalpāṁstānātmabhāvān parityajet, yaśca ito dharmaparyāyadantaśaścatuṣpādikāmapi gāthāmudgṛhyaparebhyo deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam||13||
01「须菩提!若有善男子、善女人,以恒河沙等身命布施;若复有人,于此经中,乃至受持四句偈等,为他人说,其福甚多。」
02佛言:「须菩提!若有善男子、善女人,以恒河沙等身命布施;若复有人于此法门中,乃至受持四句偈等,为他人说,其福甚多无量阿僧祇。」
03佛告须菩提:「若有善男子、善女人,如诸恒伽所有沙数,如是沙等身命,舍以布施;若有善男子、善女人,从此经典,乃至四句偈等,恭敬受持,为他正说,此人以是因缘,生福多彼无量无数。」
04佛告须菩提:「若有善男子、善女人,如诸恒河所有沙数,如是沙等身命,舍以布施;若有善男子、善女人,从此经典,乃至四句偈等,恭敬受持,为他正说,此人以是因缘,生福多彼无量无数。」
05世尊言:「若复时,善实!妇女、若丈夫,若日日恒伽河沙等我身舍,如是舍恒伽河沙等劫所有我身舍;若此法本,乃至四句等偈,受已,为他等分别,此如是彼缘,多过福聚生,无量不可数。」
06佛复告善现言:「假使若有善男子或善女人,于日日分,舍施殑伽河沙等自体,如是经殑伽河沙等劫数,舍施自体;复有善男子或善女人,于此法门,乃至四句伽他,受持、读诵,究竟通利,及广为他宣说开示,如理作意,由是因缘所生福聚,甚多于前无量无数。」
07「妙生!若有男子、女人,以弶伽河沙等身命布施;若复有人,于此经中,受持一颂,并为他说,其福胜彼无量无数。」


14-1
00 atha khalv āyuṣmān subhūtirdharmavegenāśrūṇi prāmuñcat| so'śrūṇi pramṛjya bhagavantam etad avocat-
01尔时,须菩提闻说是经,深解义趣,涕泪悲泣而白佛言:
02尔时,须菩提闻说是经,深解义趣,涕泪悲泣,扪泪而白佛言:
03尔时,净命须菩提由法利疾,即便悲泣,抆泪而言:
04尔时,净命须菩提由法利疾,即便悲泣,收泪而言:
05尔时,命者善实法疾转力,泪出。彼泪拭已,世尊边如是言:
06尔时,具寿善现闻法威力,悲泣堕泪,俯仰扪泪而白佛言:
07尔时,妙生闻说是经,深解义趣,涕泪悲泣而白佛言:


14-2
00 āścaryaṁ bhagavan, paramāścaryaṁ sugata, yāvadayaṁ dharmaparyāyastathāgatena bhāṣito'grayānasaṁprasthitānāṁ sattvānāmarthāya, śreṣṭhayānasaṁprasthitānāmarthāya, yato me bhagavan jñānam utpannam|
01「希有,世尊!佛说如是甚深经典,
02「希有,婆伽婆!希有,修伽陀!佛说如是甚深法门。
03「希有,世尊!希有,修伽陀!如此经典,如来所说。
04「希有,世尊!希有,修伽陀!如此经典,如来所说。
05「希有,世尊!最胜希有,善逝!所有此法本如来说,此我,世尊!智生。
06「甚奇希有,世尊!最极希有,善逝!如来今者所说法门,普为发趣最上乘者作诸义利,普为发趣最胜乘者作诸义利。
07(缺)


14-3
00 mayā bhagavan jātvevaṁrūpo dharmaparyāyaḥ śrutapūrvaḥ| parameṇa te bhagavan āścaryeṇa samanvāgatā bodhisattvā bhaviṣyanti, ye iha sūtre bhāṣyamāṇe śrutvā bhūtasaṁjñām utpādayiṣyanti|
01我从昔来所得慧眼,未曾得闻如是之经。世尊!若复有人得闻是经,信心清净,则生实相。当知是人成就第一希有功德。
02我从昔来所得慧眼,未曾得闻如是法门。何以故?须菩提!佛说般若波罗蜜,即非般若波罗蜜。世尊!若复有人得闻是经,信心清净,则生实相,当知是名成就第一希有功德。
03我从昔来,至得圣慧,未曾闻说如是经典。何以故?世尊说般若波罗蜜,即非般若波罗蜜,故说般若波罗蜜。世尊!当知是人则与无上希有之法而共相应,闻说经时,能生实想。
04我从昔来,至得圣慧,未曾闻说如是经典。何以故?世尊说般若波罗蜜,即非般若波罗蜜,故说般若波罗蜜。世尊!当知是人则与无上希有之法而共相应,闻说经时,能生实想。
05不我曾生来,如是色类法本闻先。最胜彼,世尊!希有具足众生有当。若此经中说中,实想发生当。
06世尊!我昔生智以来,未曾得闻如是法门。世尊!若诸有情闻说如是甚深经典,生真实想,当知成就最胜希有。
07「希有,世尊!我从生智以来,未曾得闻如是深经。
[13-1]世尊!当何名此经?我等云何奉持?」
[13-2]佛告妙生:「是经名为《般若波罗蜜多》,如是应持。
[13-3]何以故?佛说般若波罗蜜多,则非般若波罗蜜多。」
14-3「世尊!若复有人,闻说是经,生实想者,当知是人最上希有。

 

14-4
00 tat kasya hetoḥ ? yā caiṣā bhagavan bhūtasaṁjñā, saiva abhūtasaṁjñā| tasmāttathāgato bhāṣatebhūtasaṁjñā bhūtasaṁjñeti||
01世尊!是实相者,则是非相,是故如来说名实相。
02世尊!是实相者,则是非相。是故如来说名实相、实相。
03世尊!是实想者,实非有想,是故如来说名实想、说名实想。
04世尊!是实想者,实非有想,是故如来说名实想、说名实想。
05彼何所因?若此,世尊!实想彼如是非想,彼故如来说实想、实想者。
06何以故?世尊!诸真实想、真实想者,如来说为非想,是故如来说名真实想、真实想。
07世尊!此实想者,即非实想,是故如来说名实想、实想。


14-5
00 na mama bhagavan āścaryaṁ yadahamimaṁ dharmaparyāyaṁ bhāṣyamāṇamavakalpayāmi adhimu
01世尊!我今得闻如是经典,信解、受持,不足为难。
02世尊!我今得闻如是法门,信解、受持,不足为难。
03世尊!此事于我非为希有,正说经时,我生信解。
04世尊!此事于我非为希有,正说经时,我生信解。
05不我,世尊!希有,若我此法本说中,信我、解我。
06世尊!我今闻说如是法门,领悟、信解,未为希有。
07世尊!我闻是经,心生信解,未为希有。


14-6
00 ye'pi te bhagavan sattvā bhaviṣyantyanāgate'dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne, ye imaṁ bhagavan dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, te paramāścaryeṇa samanvāgatā bhaviṣyanti|
01若当来世后五百岁,其有众生得闻是经,信解、受持,是人则为第一希有。
02若当来世,其有众生得闻是法门,信解、受持,是人则为第一希有。
03世尊!于未来世,若有众生,恭敬受持,为他正说,当知是人则与无上希有之法而共相应。
04世尊!于未来世,若有众生,恭敬受持,为他正说,当知是人则与无上希有之法而共相应。
05若彼,世尊!众生有当,未来世,此法本受当、持当、读当、诵当,他等及分别广说当,彼最胜希有具足有当。
06若诸有情于当来世、后时、后分、后五百岁,正法将灭时分转时,当于如是甚深法门,领悟、信解、受持、读诵,究竟通利,及广为他宣说开示,如理作意,当知成就最胜希有。
07若当来世,有闻是经,能受持者,是人则为第一希有。


14-7
00 api tu khalu punarbhagavan na teṣāmātmasaṁjñā pravartiṣyate, na sattvasaṁjñā na jīvasaṁjñā na pudgalasaṁjñā pravartiṣyate, nāpi teṣāṁ kācitsaṁjñā nāsaṁjñā  pravartate|
01何以故?此人无我相、人相、众生相、寿者相。
02何以故?此人无我相、人相、众生相、寿者相。
03世尊!此人无复我想、众生想、寿者想、受者想。
04世尊!此人无复我想、众生想、寿者想、受者想。
05虽然,复次时,世尊!不彼等菩萨摩诃萨我想转当,不众生想、不寿想、不人想转当。
06何以故?世尊!彼诸有情,无我想转,无有情想、无命者想、无士夫想、无补特伽罗想、无意生想、无摩纳婆想、无作者想、无受者想转。
07何以故?彼人无我想、众生想、寿者想、更求趣想。


14-8
00 tatkasya hetoḥ ? yā sā bhagavan ātmasaṁjñā, saivāsaṁjñā| yā sattvasaṁjñā jīvasaṁjñā pudgalasaṁjñā, saivāsaṁjñā|
01所以者何?我相即是非相,人相、众生相、寿者相,即是非相。
02何以故?我相即是非相、人相、众生相、寿者相,即是非相。
03何以故?我想、众生想、寿者想、受者想,即是非想。
04何以故?我想、众生想、寿者想、受者想,即是非想。
05彼何所因?若彼,世尊!我想,彼如是非想。若及如是众生想、寿想、人想,彼如是非想。
06所以者何?世尊!诸我想即是非想,诸有情想、命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想,即是非想。
07所以者何?世尊!我想、众生想、寿者想、更求趣想,即是非想。


14-9
00 tatkasya hetoḥ ? sarvasaṁjñāpagatā hi buddha bhagavantaḥ||
01何以故?离一切诸相则名诸佛。」
02何以故?离一切诸相,则名诸佛。」
03何以故?诸佛世尊解脱诸想尽无余故。」
04何以故?诸佛世尊解脱诸想尽无余故。」
05彼何所因?一切想远离,此佛世尊。
06何以故?诸佛世尊离一切想。」
07所以者何?诸佛世尊离诸想故。」


14-10
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametat subhūte, evametat| paramāścaryasamanvāgatāste sattvā bhaviṣyanti, ye iha subhūte sūtre bhāṣyamāṇe notrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante| tatkasya hetoḥ ? paramapāramiteyaṁ subhūte tathāgatena bhāṣitā yadutāpāramitā| yāṁ ca subhūte tathāgataḥ paramapāramitāṁ bhāṣate, tāmaparimāṇā api buddhā bhagavanto bhāṣante| tenocyante paramapāramiteti||
01佛告须菩提:「如是,如是。若复有人得闻是经,不惊、不怖、不畏,当知是人甚为希有。何以故?须菩提!如来说第一波罗蜜,非第一波罗蜜,是名第一波罗蜜。
02佛告须菩提:「如是,如是。若复有人得闻是经,不惊、不怖、不畏,当知是人甚为希有。何以故?须菩提!如来说第一波罗蜜,非第一波罗蜜。如来说第一波罗蜜者,彼无量诸佛亦说波罗蜜,是名第一波罗蜜。
03说是言已。佛告须菩提:「如是,须菩提!如是。当知是人则与无上希有之法而共相应,是人闻说此经,不惊、不怖、不畏。何以故?须菩提!此法如来所说,是第一波罗蜜。此波罗蜜如来所说,无量诸佛亦如是说,是故说名第一波罗蜜。
04说是言已。佛告须菩提:「如是,须菩提!如是。当知是人则与无上希有之法而共相应,是人闻说此经,不惊、不怖、不畏。何以故?须菩提!此法如来所说,是第一波罗蜜。此波罗蜜如来所说,无量诸佛亦如是说,是故说名第一波罗蜜。
05如是语已。世尊命者善实边如是言:「如是,如是。善实!如是,如是。如言汝。最胜希有具足,彼众生有当,若此经中说中,不惊当、不怖当、不畏当。彼何所因?最胜彼岸到,此,善实!如来说。若及,善实!如来最胜彼岸到说,彼无量亦佛世尊说,彼故说名最胜彼岸到者。
06作是语已。尔时,世尊告具寿善现言:「如是,如是。善现!若诸有情闻说如是甚深经典,不惊不惧,无有怖畏,当知成就最胜希有。何以故?善现!如来说最胜波罗蜜多,谓般若波罗蜜多。善现!如来所说最胜波罗蜜多,无量诸佛世尊所共宣说,故名最胜波罗蜜多。如来说最胜波罗蜜多,即非波罗蜜多,是故如来说名最胜波罗蜜多。
07「妙生!如是,如是。若复有人得闻是经,不惊、不怖、不畏,当知是人第一希有。何以故?妙生!此最胜波罗蜜多,是如来所说诸波罗蜜多。如来说者,即是无边佛所宣说,是故名为最胜波罗蜜多。


14-11
00 api tu khalu punaḥ subhute yā tathāgatasya kṣāntipāramitā, saiva apāramitā|
01须菩提!忍辱波罗蜜,如来说非忍辱波罗蜜。
02须菩提!如来说忍辱波罗蜜,即非忍辱波罗蜜。
03复次,须菩提!是如来忍辱波罗蜜,即非波罗蜜。
04复次,须菩提!如来忍辱波罗蜜,即非波罗蜜。
05虽然,复次时,善实!若如来忍彼岸到,彼如是非彼岸到。
06复次,善现!如来说忍辱波罗蜜多,即非波罗蜜多,是故如来说名忍辱波罗蜜多。
07妙生!如来说忍辱波罗蜜多,即非忍辱波罗蜜多。


14-12
00 tatkasya hetoḥ ? yadā me subhūte kalirājā aṅgapratyaṅgamāṁsānyacchaitsīt, nāsīnme tasmin samaye ātmasaṁjñā vā sattvasaṁjñā vā jīvasaṁjñā vā pudgalasaṁjñā vā, nāpi me kācitsaṁjñā vā asaṁjñā vā babhūva|
01何以故?须菩提!如我昔为歌利王割截身体。我于尔时,无我相、无人相、无众生相、无寿者相。
02何以故?须菩提!如我昔为歌利王割截身体,我于尔时,无我相、无众生相、无人相、无寿者相,无相、亦非无相。
03何以故?须菩提!昔时我为迦陵伽王斩斫身体,骨肉离碎。我于尔时,无有我想、众生想、寿者想、受者想,无想、非无想。
04何以故?须菩提!昔时我为迦陵伽王斩斫身体,骨肉虽碎,我于尔时,无有我想、众生想、寿者想、受者想,无想、非无想。
05彼何所因?此时我,善实!恶王分别分肉割断。不时我彼中时,我想、若众生想、若寿想、若人想,若不我有想、非想有。
06何以故?善现!我昔过去世曾为羯利王断支节肉,我于尔时都无我想、或有情想、或命者想、或士夫想、或补特伽罗想、或意生想、或摩纳婆想、或作者想、或受者想。我于尔时都无有想,亦非无想。
07何以故?如我昔为羯陵伽王割截支体时,无我想、众生想、寿者想、更来趣想。我无是想,亦非无想。


14-13
00 tatkasya hetoḥ ? sacenme subhūte tasmin samaye ātmasaṁjñā abhaviṣyat, vyāpādasaṁjñāpi me tasmin samaye'bhaviṣyat| sacetsattvasaṁjñā jīvasaṁjñā pudgalasaṁjñābhaviṣyat, vyāpādasaṁjñāpi me tasmin samaye'bhaviṣyat|
01何以故?我于往昔节节支解时,若有我相、人相、众生相、寿者相,应生瞋恨。
02何以故?须菩提!我于往昔节节支解时,若有我相、众生相、人相、寿者相,应生瞋恨。
03何以故?须菩提!我于尔时,若有我想、众生想、寿者想、受者想,是时则应生瞋恨想。
04何以故?须菩提!我于尔时,若有我想、众生想、寿者想、受者想,是时则应生瞋恨想。
05彼何所因?若我,善实!彼中时,我想有,瞋恨想亦我彼中时有。众生想、寿想、人想有,瞋恨想亦我彼中时有。
06何以故?善现!我于尔时若有我想,即于尔时应有恚想。我于尔时若有有情想、命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想,即于尔时应有恚想。
07所以者何?我有是想者,应生瞋恨。


14-14
00 tatkasya hetoḥ ? abhijānāmyahaṁ subhūte atīte'dhvani pañca jātiśatāni yadahaṁ kṣāntivādī ṛṣirabhūvam| tatrāpi me nātmasaṁjñā babhūva, na sattvasaṁjñā, na jīvasaṁjñā, na pudgalasaṁjñā babhūva| tasmāttarhi subhūte bodhisattvena mahāsattvena sarvasaṁjñā vivarjayitvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayitavyam| na rūpapratiṣṭhitaṁ cittamutpādayitavyam, na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṁ cittamutpādayitavyam, na dharmapratiṣṭhitaṁ cittamutpādayitavyam, nādharmapratiṣṭhitaṁ cittamutpādayitavyam, na kvacitpratiṣṭhitaṁ cittamutpādayitavyam|
01须菩提!又念过去于五百世作忍辱仙人。于尔所世,无我相、无人相、无众生相、无寿者相。是故,须菩提!菩萨应离一切相发阿耨多罗三藐三菩提心。不应住色生心,不应住声、香、味、触、法生心。应生无所住心。
02须菩提!又念过去于五百世,作忍辱仙人。于尔所世,无我相、无众生相、无人相、无寿者相。是故,须菩提!菩萨应离一切相,发阿耨多罗三藐三菩提心。
03须菩提!我忆过去五百生中,作大仙人,名曰说忍。于尔生中,心无我想、众生想、寿者想、受者想。是故,须菩提!菩萨摩诃萨舍离一切想,于无上菩提应发起心。不应生住色心,不应生住声、香、味、触心。不应生住法心,不应生住非法心。不应生有所住心。
04须菩提!, 我忆过去五百生作大仙人,名曰说忍。于尔所生中,心无我想、众生想、寿者想、受者想。是故,须菩提!菩萨摩诃萨舍离一切想,于无上菩提应发起心。不应生住色心,不应生住声、香、味、触心。不应生住法心,不应生住非法心。不应生有所住心。
05念知我,善实!过去世五百生,若我忍语仙人有,彼中亦我不想有,不众生想、不寿想、不人想,不亦我有想、非想有。彼故此,善实!菩萨摩诃萨一切想舍离,无上正遍知心发生应。不色住心发生应,不声、香、味、触住心发生应,不法住、非无法住心发生应。无所住心发生应。
06何以故?善现!我忆过去五百生中,曾为自号忍辱仙人。我于尔时,都无我想、无有情想、无命者想、无士夫想、无补特伽罗想、无意生想、无摩纳婆想、无作者想、无受者想。我于尔时都无有想,亦非无想。是故,善现!菩萨摩诃萨远离一切想,应发阿耨多罗三藐三菩提心。不住于色应生其心,不住非色应生其心,不住声、香、味、触、法应生其心,不住非声、香、味、触、法应生其心。都无所住应生其心。
07妙生!又念过去于五百世,作忍辱仙人。我于尔时,无如是等想。是故应离诸想,发趣无上菩提之心。不应住色、声、香、味、触、法。都无所住而生其心。不应住法,不应住非法,应生其心。


14-15
00 tatkasya hetoḥ ? yatpratiṣṭhitaṁ tadevāpratiṣṭhitam| tasmādeva tathāgato bhāṣate-apratiṣṭhitena bodhisattvena dānaṁ dātavyam| na rūpaśabdagandharasasparśadharma- pratiṣṭhitena dānaṁ dātavyam||
01若心有住,则为非住。是故佛说:菩萨心不应住色布施。
02何以故?若心有住,则为非住。不应住色生心,不应住声、香、味、触、法生心。应生无所住心。是故佛说:菩萨心不住色布施。
03何以故?若心有住,则为非住。故如来说:菩萨无所住心应行布施。
04何以故?若心有住,则为非住。故如来说:菩萨无所住心应行布施。
05彼何所因?若无所住,彼如是住。彼故如是如来说:不色住菩萨摩诃萨施与应,不声、香、味、触、法住施与应。
06何以故?善现!诸有所住,则为非住。是故如来说:诸菩萨应无所住而行布施,不应住色、声、香、味、触、法而行布施。
07何以故?若有所住,即为非住。是故佛说:菩萨应无所住而行布施。


14-16
00 api tu khalu punaḥ subhūte bodhisattvena evaṁrūpo dānaparityāgaḥ kartavyaḥ sarvasattvānāmarthāya| tatkasya hetoḥ ? yā caiṣā subhūte sattvasaṁjñā, saiva asaṁjñā| ya evaṁ te sarvasattvāstathāgatena bhāṣitāsta eva asattvāḥ|
01须菩提!菩萨为利益一切众生,应如是布施。如来说一切诸相即是非相。又说一切众生则非众生。
02须菩提!菩萨为利益一切众生,应如是布施。」
须菩提言:「世尊!一切众生相,即是非相。何以故?如来说一切众生即非众生。」
03复次,须菩提!菩萨应如是行施,为利益一切众生。此众生想,即是非想。如是一切众生,如来说即非众生。何以故?诸佛世尊远离一切想故。
04复次,须菩提!菩萨应如是行施,为利益一切众生。此众生想。即是非想。如是一切众生,如来说即非众生。何以故?诸佛世尊远离一切想故。
05虽然,复次时,善实!菩萨摩诃萨如是舍施应,一切众生为故。彼何所因?若如是,善实!众生想,彼如是非想。若如是彼一切众生如来说,彼如是非众生。
06复次,善现!菩萨摩诃萨为诸有情作义利故,应当如是弃舍布施。何以故?善现!诸有情想即是非想。一切有情,如来即说为非有情。
07妙生!菩萨为利益一切众生,应如是布施。此众生想,即为非想。彼诸众生,即非众生。何以故?诸佛如来离诸想故。


14-17
00 tatkasya hetoḥ ? bhūtavādī subhūte tathāgataḥ, satyavādī tathāvādī ananyathāvādī tathāgataḥ, na vitathavādī tathāgataḥ||
01须菩提!如来是真语者、实语者、如语者、不诳语者、不异语者。
02「须菩提!如来是真语者、实语者、如语者、不异语者。
03须菩提!如来说实,说谛,说如,说非虚妄。
04须菩提!如来说实、说谛、说如、说非虚妄。
05彼何所因?真语,善实!如来,实语如来,不异语如来,如语如来、非不如语如来。
06善现!如来是实语者、谛语者、如语者、不异语者。
07妙生!如来是实语者、如语者、不诳语者、不异语者。


14-18
00 api tu khalu punaḥ subhūte yastathāgatena dharmo'bhisaṁbuddho deśito nidhyātaḥ, na tatra satyaṁ na mṛṣā|
01须菩提!如来所得法,此法无实、无虚。
02须菩提!如来所得法、所说法,无实、无妄语。
03复次,须菩提!是法如来所觉,是法如来所说,是法非实、非虚。
04复次,须菩提!是法如来所觉,是法如来所说,是法非实、非虚。
05虽然,复次时,善实!若如来法证觉、说若、思惟若,不彼中实不妄。
06复次,善现!如来现前等所证法、或所说法、或所思法,即于其中,非谛、非妄。
07妙生!如来所证法及所说法,此即非实、非妄。


14-19
00 tadyathāpi nāma subhūte puruṣo'ndhakārapraviṣṭo na kiṁcidapi paśyet, evaṁ vastupatito bodhisattvo draṣṭavyo yo vastupatito dānaṁ parityajati| tadyathāpi nāma subhūte cakṣuṣmān puruṣaḥ prabhātāyāṁ rātrau sūrye'bhyudgate nānavidhāni rūpāṇi paśyet, evamavastupatito bodhisattvo draṣṭavyo yo'vastupatito dānaṁ parityajati||
01须菩提!若菩萨心住于法而行布施,如人入暗则无所见。若菩萨心不住法而行布施,如人有目,日光明照,见种种色。
02须菩提!譬如有人入暗,则无所见,若菩萨心住于事而行布施,亦复如是。须菩提!譬如人有目,夜分已尽,日光明照,见种种色,若菩萨不住于事行于布施,亦复如是。
03须菩提!譬如有人,在于盲暗,如是当知菩萨堕相行、堕相施。须菩提!如人有目,夜已晓时,昼日光照,见种种色,如是当知菩萨不堕于相,行无相施。
04须菩提!譬如有人,在于盲暗,如是当知菩萨堕相行、堕相施。须菩提!如人有目,夜已晓,昼日光照,见种种色,如是当知菩萨不堕于相,行无相施。
05譬如,善实!丈夫暗舍入,不一亦见,如是,事堕菩萨见应,若事堕施与。譬如,善实!眼者丈夫,显明夜,月出,种种色见,如是,菩萨摩诃萨见应,若事不堕施与。
06善现!譬如士夫入于暗室,都无所见,当知菩萨若堕于事,谓堕于事而行布施,亦复如是。善现!譬如明眼士夫,过夜晓已,日光出时,见种种色,当知菩萨不堕于事,谓不堕事而行布施,亦复如是。
07妙生!若菩萨心住于事而行布施,如人入暗,则无所见。若不住事而行布施,如人有目,日光明照,见种种色,是故菩萨不住于事应行其施。


14-20
00 api tu khalu punaḥ subhūte ye kulaputrā vā kuladuhitaro vā imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyamasaṁkhyeyaṁ puṇyaskandhaṁ prasaviṣyanti pratigrahīṣyanti||14||
01须菩提!当来之世,若有善男子、善女人,能于此经受持、读诵,则为如来以佛智慧悉知是人,悉见是人,皆得成就无量无边功德。」
02复次,须菩提!若有善男子、善女人,能于此法门受持、读诵、修行,则为如来以佛智慧,悉知是人,悉见是人,悉觉是人,皆得成就无量无边功德聚。」
03复次,须菩提!于未来世若有善男子、善女人,受持、读诵、修行,为他正说如是经典,如来悉知是人,悉见是人,生长无量福德之聚。」
04复次,须菩提!于未来世,若有善男子、善女人,受持、读诵、修行,为他正说如是经典,如来悉知是人,悉见是人,生长无量福德之聚。」
05虽然,复次时,善实!若善家子、善家女,若此法本受当、持当、读当、诵当,为他等及分别广说当,知彼,善实!如来佛智。见彼,善实!如来佛眼。一切彼,善实!众生,无量福聚生当、取当。」
06复次,善现!若善男子或善女人,于此法门受持、读诵,究竟通利,及广为他宣说开示,如理作意,则为如来以其佛智,悉知是人,则为如来以其佛眼,悉见是人,则为如来悉觉是人,如是有情,一切当生无量福聚。」
07妙生!若有善男子、善女人,能于此经,受持、读诵,为他演说,如是之人,佛以智眼悉知、悉见,当生、当摄无量福聚。」


15-1
00 yaśca khalu punaḥ subhūte strī vā puruṣo vā purvāhṇakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṁ madhyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, sāyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, anena paryāyeṇa bahūni kalpakoṭiniyutaśatasahasrāṇyātmabhāvān parityajet, yaścemaṁ dharmaparyāyaṁ śrutvā na pratikṣipet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam, kaḥ punarvādo yo likhitvā udgṛhṇīyāddhārayedvācayetparyavāpnuyāt, parebhyaśca vistareṇa saṁprakāśayet||
01「须菩提!若有善男子、善女人,初日分以恒河沙等身布施,中日分复以恒河沙等身布施,后日分亦以恒河沙等身布施,如是无量百千万亿劫以身布施;若复有人闻此经典,信心不逆,其福胜彼,何况书写、受持、读诵,为人解说。
02「须菩提!若有善男子、善女人,初日分以恒河沙等身布施,中日分复以恒河沙等身布施,后日分复以恒河沙等身布施,如是舍恒河沙等无量身,如是百千万亿那由他劫以身布施;若复有人,闻此法门,信心不谤,其福胜彼无量阿僧祇,何况书写、受持、读诵、修行,为人广说。
03「复次,须菩提!若有善男子、善女人,于日前分布施身命,如上所说诸河沙数,于日中分布施身命,于日后分布施身命,皆如上说诸河沙数,如是无量百千万亿劫以身命布施;若复有人闻此经典,不起诽谤,以是因缘,生福德多彼无数无量。何况有人书写、受持、读诵、教他修行,为人广说。
04「复次,须菩提!若有善男子、善女人,于日前分布施身命,如上所说诸河沙数,于日中分布施身命,于日后分布施身命,皆如上说诸河沙数,如是无量百千万亿劫以身命布施;若复有人闻此经典,不起诽谤,以是因缘,生福多彼无数无量,何况有人书写、受持、读诵,教他修行,为人广说。
05「若复时,善实!妇女、若丈夫,若前分时,恒伽河沙等我身舍,如是中分时,如是晚分时,恒伽河沙等我身舍,以此因缘,劫俱致那由多百千,我身舍;若此法本,闻已不谤,此如是彼缘,多过福聚生,无量不可数。何复言,若写已、受持、读诵,为他等及分别广说。
06「复次,善现!假使善男子或善女人,日初时分以殑伽河沙等自体布施,日中时分复以殑伽河沙等自体布施,日后时分亦以殑伽河沙等自体布施,由此异门,经于俱胝那庾多百千劫,以自体布施;若有闻说如是法门,不生诽谤,由此因缘所生福聚,尚多于前无量无数,何况能于如是法门具足毕竟,书写、受持、读诵,究竟通利,及广为他宣说开示,如理作意。
07「妙生!若有善男子、善女人,初日分以弶伽河沙等身布施,中日分复以弶伽河沙等身布施,后日分亦以弶伽河沙等身布施,如是无量百千万亿劫以身布施;若复有人,闻此经典,不生毁谤,其福胜彼,何况书写、受持、读诵,为人解说。


15-2
00 api tu khalu punaḥ subhūte acintyo'tulyo'yaṁ dharmaparyāyaḥ| ayaṁ ca subhūte dharmaparyāyastathāgatena bhāṣito'grayānasaṁprasthitānāṁ sattvānāmarthāya, śreṣṭhayānasaṁprasthitānāṁ sattvānāmarthāya| ye imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyeṇa puṇyaskandhenāṁ samanvāgatā bhaviṣyanti| acintyenātulyenāmāpyenāparimāṇena puṇyaskandhena samanvāgatā bhaviṣyanti|
01须菩提!以要言之,是经有不可思议、不可称量、无边功德。如来为发大乘者说,为发最上乘者说。若有人能受持、读诵,广为人说,如来悉知是人,悉见是人,皆得成就不可量、不可称、无有边、不可思议功德。
02须菩提!以要言之,是经有不可思议、不可称量、无边功德。此法门,如来为发大乘者说,为发最上乘者说。若有人能受持、读诵、修行此经,广为人说,如来悉知是人,悉见是人,皆成就不可思议、不可称、无有边、无量功德聚。
03复次,须菩提!如是经典不可思量,无能与等。如来但为怜愍、利益能行无上乘及行无等乘人说。若复有人于未来世,受持、读诵,教他修行,正说是经,如来悉知是人,悉见是人,与无数无量、不可思议、无等福聚而共相应。
04复次,须菩提!如是经典不可思量,无能与等。如来但为怜愍、利益能行无上乘,及行无等乘人说。若复有人于未来世,受持、读诵,教他修行,正说是经,如来悉知是人,悉见是人,与无数无量、不可思议、无等福聚而共相应。
05虽然,复次时,善实!不可思、不可称,此法本。彼不可思如是果报观察应。此,善实!法本如来说,胜乘发行众生为故,最胜乘发行众生为故。若此法本受当、持当、读当、诵当,为他等及分别广说当,知彼,善实!如来佛智,见彼,善实!如来佛眼。一切彼,善实!众生无量福聚具足有当,不可思、不可称、亦不可量福聚具足有当。
06复次,善现!如是法门不可思议、不可称量。应当希冀不可思议所感异熟。善现!如来宣说如是法门,为欲饶益趣最上乘诸有情故,为欲饶益趣最胜乘诸有情故。善现!若有于此法门,受持、读诵,究竟通利,及广为他宣说开示,如理作意,即为如来以其佛智,悉知是人,即为如来以其佛眼,悉见是人,则为如来悉觉是人,如是有情,一切成就无量福聚,皆当成就不可思议、不可称量、无边福聚。
07妙生!是经有不可思议、不可称量、无边功德。如来为发大乘者说,为发最上乘者说。若有人能受持、读诵,广为他说,如来悉知、悉见,是人皆得成就不可量、不可称、不可思议福业之聚。


15-3
00 sarve te subhūte sattvāḥ samāṁśena bodhiṁ dhārayiṣyanti vacayiṣyanti paryavāpsyanti| tatkasya hetoḥ ? na hi śakyaṁ subhūte ayaṁ dharmaparyāyo hīnādhimuktiakaiḥ sattvaiḥ śrotum, nātmadṛṣṭikairna sattvadṛṣṭikairna jīvadṛṣṭikairna pudgaladṛṣṭikaiḥ| nābodhisattvapratijñai sattvaiḥ śakyamayaṁ dharmaparyāyaḥ śrotuṁ vā udgrahītuṁ vā dhārayituṁ vā vācayituṁ vā paryavāptuṁ vā| nedaṁ sthānaṁ vidyate||
01如是人等,则为荷担如来阿耨多罗三藐三菩提。何以故?须菩提!若乐小法者,着我见、人见、众生见、寿者见,则于此经不能听受、读诵,为人解说。
02如是人等,则为荷担如来阿耨多罗三藐三菩提。何以故?须菩提!若乐小法者,则于此经不能受持、读诵、修行,为人解说。若有我见、众生见、人见、寿者见,于此法门,能受持、读诵、修行,为人解说者,无有是处。
03如是等人,由我身分,则能荷负无上菩提。何以故?须菩提!如是经典,若下愿乐人及我见、众生见、寿者见、受者见,如此等人,能听、能修、读诵,教他正说,无有是处。
04如是等人,由我身分,则能荷负无上菩提。何以故?须菩提!如是经典,若下愿乐人及我见、众生见、寿者见、受者见,如此等人,能听、能修、读诵,教他正说,无有是处。
05一切彼,善实!众生,我肩菩提持当有。彼何所因?不能,善实!此法本小信解者众生闻。不我见者、不众生见者、不寿见者、不人见者。不菩萨誓众生能闻,受若、持若、读若、诵若,无是处有。
06善现!如是一切有情,其肩荷担如来无上正等菩提。何以故?善现!如是法门,非诸下劣信解有情所能听闻,非诸我见、非诸有情见、非诸命者见、非诸士夫见、非诸补特伽罗见、非诸意生见、非诸摩纳婆见、非诸作者见、非诸受者见,所能听闻。此等若能受持、读诵,究竟通利,及广为他宣说开示,如理作意,无有是处。
07当知是人则为以肩荷负如来无上菩提。何以故?妙生!若乐小法者,则着我见、众生见、寿者见、更求趣见。是人若能读诵、受持此经,无有是处。


15-4
00 api tu khalu punaḥ subhūte yatra pṛthivīpradeśe idaṁ sūtraṁ prakaśayiṣyate, pūjanīyaḥ sa pṛthivīpradeśo bhaviṣyati sadevamānuṣāsurasya lokasya| vandanīyaḥ pradakṣiṇīyaśca sa pṛthivīpradeśo bhaviṣyati, caityabhūtaḥ sa pṛthivīpradeśo bhaviṣyati||15||
01须菩提!在在处处若有此经,一切世间天、人、阿修罗所应供养。当知此处则为是塔,皆应恭敬,作礼围绕,以诸华香而散其处。」
02须菩提!在在处处,若有此经,一切世间天、人、阿修罗所应供养,当知此处则为是塔,皆应恭敬作礼围绕,以诸华香而散其处。」
03复次,须菩提!随所在处,显说此经,一切世间天、人、阿修罗等,皆应供养,作礼右繞。当知此处于世间,此即成支提。」
04复次,须菩提!随所在处,显说此经,一切世间天、人、阿修罗等,皆应供养,作礼右繞。当知此处于世间中,即成支提。」
05虽然,复次时,善实!此中地分,此经广说,供养彼地分有当。天、人、阿修罗世,礼右绕作及彼地分有当。支帝彼地分有当。」
06复次,善现!若地方所开此经典,此地方所,当为世间诸天及人、阿素洛等之所供养,礼敬右繞,如佛灵庙。」
07妙生!所在之处,若有此经,当知此处则是制底。一切世间天、人、阿苏罗所应恭敬作礼围绕,以诸香花供养其处。」


16-1
00 api tu ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṁrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaśca manasikariṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, te paribhūtā bhaviṣyanti, suparibhūtāśca bhaviṣyanti|
01「复次,须菩提!善男子、善女人受持、读诵此经,若为人轻贱,
02「复次,须菩提!若善男子、善女人,受持、读诵此经,为人轻贱。
03「须菩提!若有善男子、善女人,受持、读诵、教他修行,正说如是等经,此人现身受轻贱等。
04「须菩提!若有善男子、善女人,受持、读诵,教他修行,正说如是等经,此人现身受轻贱等。
05「若彼,善实!善家子、若善家女,若此如是色类经,受当、持当、读当、诵当,为他等及分别广说当,彼轻贱有当,极轻贱。
06「复次,善现!若善男子或善女人,于此经典,受持、读诵,究竟通利,及广为他宣说开示,如理作意,若遭轻毁,极遭轻毁。
07「妙生!若有善男子、善女人,于此经典,受持、读诵、演说之时,或为人轻辱。


16-2
00 tatkasya hetoḥ ? yāni ca teṣāṁ subhūte sattvānāṁ paurvajanmikānyaśubhāni karmāṇi kṛtānyapāyasaṁvartanīyāni, dṛṣṭa eva dharme paribhūtatayā tāni paurvajanmikānyaśubhāni karmāṇi kṣapayiṣyanti, buddhabodhiṁ cānuprāpsyanti||
01是人先世罪业应堕恶道,以今世人轻贱故,先世罪业则为消灭,当得阿耨多罗三藐三菩提。
02何以故?是人先世罪业,应堕恶道,以今世人轻贱故,先世罪业则为消灭,当得阿耨多罗三藐三菩提。
03过去世中所造恶业,应感生后恶道果报,以于现身受轻苦故,先世罪业及苦果报则为消灭,当得阿耨多罗三藐三菩提。
04过去世中所造恶业,应感生后恶道果报,以于现身受轻苦故,先世罪业及苦果报则为消灭,当得阿耨多罗三藐三菩提。
05彼何所因?所有彼众生,前生不善业作已,恶趣转堕,所有现如是法中轻贱尽当,佛菩提得当。
06所以者何?善现!是诸有情,宿生所造诸不净业,应感恶趣,以现法中遭轻毁故,宿生所造诸不净业,皆悉消尽,当得无上正等菩提。
07何以故?妙生!当知是人于前世中,造诸恶业,应堕恶道,由于现在得遭轻辱,此为善事,能尽恶业,速至菩提故。


16-3
00 abhijānāmyahaṁ subhūte atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyatarairdīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasya pareṇa paratareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan ye mayārāgitāḥ, ārāgya na virāgitāḥ|
01须菩提!我念过去无量阿僧祇劫,于然灯佛前,得值八百四千万亿那由他诸佛,悉皆供养承事,无空过者;
02须菩提!我念过去无量阿僧祇阿僧祇劫,于然灯佛前,得值八十四亿那由他百千万诸佛,我皆亲承供养,无空过者。
03须菩提!我忆往昔无数无量,过于算数过去,燃灯如来、阿罗诃、三藐三佛陀后,八万四千百千俱胝诸佛如来已成佛竟,我皆承事供养、恭敬,无空过者,
04须菩提!我忆往昔无数无量,过于算数大劫过去,然灯如来、阿罗诃、三藐三佛陀后,八万四千百千俱胝诸佛如来已成佛竟,我皆承事供养、恭敬,无空过者;
05彼何所因?念知我,善实!过去世不可数劫、不可数过,灯作如来、应、正遍知,他他过,四八十佛俱致那由多百千有,若我亲承供养。亲承供养已,不远离。
06何以故?善现!我忆过去于无数劫,复过无数,于然灯如来、应、正等觉,先复过先,曾值八十四俱胝那庾多百千诸佛,我皆承事。既承事已,皆无违犯。
07妙生!我忆过去过无数劫,在然灯佛先,得值八十四亿那庾多佛,悉皆供养承事,无违背者;


16-4
00 yacca mayā subhūte te buddhā bhagavanta ārāgitāḥ, ārāgya na virāgitāḥ, yacca paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne imānevaṁrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, asya khalu punaḥ subhūte puṇyaskandhasyāntikādasau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭimamipi koṭiśatatamīmapi koṭiśatasahasratamīmapi koṭiniyutaśatasahasratamīmapi| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi yāvadaupamyamapi na kṣamate||
01若复有人于后、末世,能受持、读诵此经,所得功德,于我所供养诸佛功德,百分不及一,千万亿分,乃至算数、譬喻所不能及。
02须菩提!如是无量诸佛,我皆亲承供养,无空过者;若复有人,于后世、末世,能受持、读诵、修行此经,所得功德,我所供养诸佛功德于彼,百分不及一,千万亿分,乃至算数、譬喻所不能及。
03若复有人,于后、末世、五十岁时,受持、读诵,教他修行,,正说此经,须菩提!此人所生福德之聚,以我往昔承事供养诸佛如来所得功德,以此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力品类相应譬喻所不能及。
04若复有人,于后、末世、五百岁时,受持、读诵,教他修行,正说此经,须菩提!此人所生福德之聚,以我往昔承事供养诸佛如来所得功德,比此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力品类相应譬喻所不能及。
05若我,善实!彼佛世尊亲承供养已,不远离;若后时、后长时、后分、五百,正法破坏时中转时中,此经受当、持当、读当、诵当,为他等及分别广说当,此,复时,善实!福聚边此前福聚,百上亦数不及,千上亦、百千上亦、俱致百千上亦、俱致那由多百千上亦、僧企耶亦、迦罗亦、算亦、譬喻亦、忧波泥奢亦,乃至譬喻亦不及。
06善现!我于如是诸佛、世尊,皆得承事。既承事已,皆无违犯,若诸有情,后时、后分、后五百岁,正法将灭时分转时,于此经典,受持、读诵,究竟通利,及广为他宣说开示,如理作意,善现!我先福聚,于此福聚,百分计之所不能及,如是千分、若百千分、若俱胝百千分、若俱胝那庾多百千分、若数分、若计分、若算分、若喻分、若邬波尼杀昙分,亦不能及。
07若复有人,于后五百岁,正法灭时,能于此经,受持、读诵,解其义趣,广为他说,所得功德,以前功德比此功德,百分不及一,千万亿分、算分、势分、比数分、因分,乃至譬喻亦不能及。


16-5
00 sacetpunaḥ subhūte teṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ vā ahaṁ puṇyaskandhaṁ bhāṣeyam, yāvatte kulaputrā vā kuladuhitaro vā tasmin samaye puṇyaskandhaṁ prasaviṣyanti, pratigrahīṣyanti, unmādaṁ sattvā anuprāpnuyuścittavikṣepaṁ vā gaccheyuḥ|
01须菩提!若善男子、善女人于后、末世,有受持、读诵此经,所得功德,我若具说者,或有人闻,心则狂乱,狐疑不信。
02须菩提!若有善男子、善女人,于后世、末世,有受持、读诵、修行此经,所得功德,若我具说者,或有人闻,心则狂乱,疑惑不信。
03须菩提!若善男子、善女人,于后、末世,受持、读诵如此等经,所得功德,我若具说,若有善男子、善女人,谛听、忆持,尔所福聚,或心迷乱,及以颠狂。
04须菩提!若善男子、善女人,于后、末世,受持、读诵如此等经,所得功德,我若具说,若有善男子、善女人,谛听、忆持,尔所福聚,或心迷乱,及以颠狂。
05若复,善实!彼等善家子、善家女,我福聚说此所有,彼善家子、善家女,若彼中时中,福聚取当,猛众生顺到、心乱到。
06善现!我若具说,当于尔时,是善男子或善女人所生福聚,乃至是善男子、是善女人所摄福聚,有诸有情,则便迷闷,心惑狂乱。
07妙生!我若具说受持、读诵此经功德,或有人闻,心则狂乱,疑惑不信。


16-6
00 api tu khalu punaḥ subhūte acintyo'tulyo'yaṁ dharmaparyāyastathāgatena bhāṣitaḥ| asya acintya eva vipākaḥ pratikāṅkṣitavyaḥ||16||
01须菩提!当知是经义不可思议。果报亦不可思议。」
02须菩提!当知是法门不可思议。果报亦不可思议。」
03复次,须菩提!如是经典不可思议。若人修行,及得果报,亦不可思议。」
04复次,须菩提!如是经典不可思议。若人修行,及得果报,亦不可思议。」
05虽然,复次时,善实!不可思、不可称,法本如来说。彼不可思,如是果报观察应。」
06是故,善现!如来宣说如是法门,不可思议、不可称量。应当希冀不可思议所感异熟。」
07妙生!当知是经不可思议。其受持者,应当希望不可思议所生福聚。」


17-1
00 atha khalvāyuṣmān subhūtirbhagavantametadavocat-kathaṁ bhagavan bodhisattvayānasaṁprasthitena sthātavyam, kathaṁ pratipattavyam, kathaṁ cittaṁ pragrahītavyam ?
01尔时,须菩提白佛言:「世尊!善男子、善女人发阿耨多罗三藐三菩提心,云何应住?云何降伏其心?」
02尔时,须菩提白佛言:「世尊!云何菩萨发阿耨多罗三藐三菩提心?云何住?云何修行?云何降伏其心?」
03尔时,须菩提白佛言:「世尊!善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」
04尔时,须菩提白佛言:「世尊!善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」
05尔时,命者善实世尊边如是言:「云何,世尊!菩萨乘发行住应?云何修行应?云何心降伏?」
06尔时,具寿善现复白佛言:「世尊!诸有发趣菩萨乘者,应云何住?云何修行?云何摄伏其心?」
07复次,妙生白佛言:「世尊!若有发趣菩萨乘者,应云何住?云何修行?云何摄伏其心?」


17-2
00 bhagavānāha-iha subhūte bodhisattvayānasaṁprasthitena evaṁ cittamutpādayitavyam-sarve sattvā mayā anupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ|
01佛告须菩提:「善男子、善女人发阿耨多罗三藐三菩提者,当生如是心:我应灭度一切众生。
02佛告须菩提:「菩萨发阿耨多罗三藐三菩提心者,当生如是心:我应灭度一切众生,令入无余涅槃界。
03佛告须菩提:「善男子、善女人,发阿耨多罗三藐三菩提心者,当生如是心:我应安置一切众生,令入无余涅槃。
04佛告须菩提:「善男子、善女人,发阿耨多罗三藐三菩提心者,当生如是心:我应安置一切众生,令入无余涅槃。
05世尊言:「此,善实!菩萨乘发行,如是心发生应:『一切众生,无我受余涅槃界灭度应。』
06佛告善现:「诸有发趣菩萨乘者,应当发起如是之心:我当皆令一切有情,于无余依妙涅槃界而般涅槃。
07佛告妙生:「若有发趣菩萨乘者,当生如是心:我当度脱一切众生,悉皆令入无余涅槃。


17-3
00 evaṁ sa sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati|
01灭度一切众生已,而无有一众生实灭度者。
02如是灭度一切众生已,而无一众生实灭度者。
03如是盘涅槃无量众生已,无一众生被涅槃者。
04如是般涅槃无量众生已,无一众生被涅槃者。
05如是一切众生灭度,无有一众生灭度有。
06虽度如是一切有情令灭度已,而无有情得灭度者。
07虽有如是无量众生证于圆寂,而无有一众生证圆寂者。


17-4
00 tatkasya hetoḥ ? sacetsubhūte bodhisattvasya sattvasaṁjñā pravarteta, na sa bodhisattva iti vaktavyaḥ| jīvasaṁjñā vā yāvatpudgalasaṁjñā vā pravarteta, na sa bodhisattva iti vaktavyaḥ|
01何以故?须菩提!若菩萨有我相、人相、众生相、寿者相,则非菩萨。
02何以故?须菩提!若菩萨有众生相、人相、寿者相,则非菩萨。
03何以故?须菩提!若菩萨有众生想,则不应说名为菩萨。
04何以故?须菩提!若菩萨有众生想,则不应说名为菩萨。
05彼何所因?若,善实!菩萨众生想转彼不菩萨摩诃萨名说应。乃至人想转,不彼菩萨摩诃萨名说应。
06何以故?善现!若诸菩萨摩诃萨有情想转,不应说名菩萨摩诃萨。所以者何?若诸菩萨摩诃萨,不应说言有情想转。如是,命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想转,当知亦尔。
07何以故?妙生!若菩萨有众生想者,则不名菩萨。


17-5
00 tat kasya hetoḥ ? nāsti subhūte sa kaściddharmo yo bodhisattvayānasaṁprasthito nāma||
01所以者何?须菩提!实无有法发阿耨多罗三藐三菩提者。
02何以故?须菩提!实无有法名为菩萨发阿耨多罗三藐三菩提心者。
03何以故?须菩提!实无有法名为能行菩萨上乘。
04何以故?须菩提!实无有法名为能行菩萨上乘。
05彼何所由?无有,善实!一法菩萨乘发行名。
06何以故?善现!无有少法名为发趣菩萨乘者。」
07所以者何?妙生!实无有法可名发趣菩萨乘者。


17-6
00 tatkiṁ manyase subhūte asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyāntikādanuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ ?
01须菩提!于意云何?如来于然灯佛所,有法得阿耨多罗三藐三菩提不?」
02须菩提!于意云何?如来于燃灯佛所,有法得阿耨多罗三藐三菩提不?」
03须菩提!汝意云何?于燃灯佛所,颇有一法如来所得,名阿耨多罗三藐三菩提不?」
04须菩提!汝意云何?于然灯佛所,颇有一法如来所得,名阿耨多罗三藐三菩提不?」
05彼何意念?善实!有一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉?」
06佛告善现:「于汝意云何?如来昔于然灯如来、应、正等觉所,颇有少法能证阿耨多罗三藐三菩提不?」
07妙生!于汝意云何?如来于然灯佛所,颇有少法是所证不?」


17-7
00 evam ukte āyuṣmān subhūtirbhagavantametadavocat- yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, nāsti sa bhagavan kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ|
01「不也。世尊!如我解佛所说义,佛于然灯佛所,无有法得阿耨多罗三藐三菩提。」
02须菩提白佛言:「不也,世尊!如我解佛所说义,佛于燃灯佛所,无有法得阿耨多罗三藐三菩提。」
03须菩提言:「不也,世尊!于燃灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。」
04须菩提言:「不得,世尊!于然灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。」
05如是语已。命者善实世尊边如是言:「无有彼,世尊!一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉。」
06作是语已。具寿善现白佛言:「世尊!如我解佛所说义者,如来昔于然灯如来、应、正等觉所,无有少法能证阿耨多罗三藐三菩提。」
07妙生言:「如来于然灯佛所,无法可证而得菩提。」


17-8
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| nāsti subhūte sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|
01佛言:「如是,如是。须菩提!实无有法,如来得阿耨多罗三藐三菩提。
02佛言:「如是,如是。须菩提!实无有法,如来于燃灯佛所得阿耨多罗三藐三菩提。
03佛言:「如是,须菩提!如是。于燃灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。
04佛言:「如是,须菩提!如是。于然灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。
05如是语已。世尊命者善实如是言:「如是,如是。善实!如是,如是。无有彼一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉。
06说是语已。佛告具寿善现言:「如是,如是。善现!如来昔于然灯如来、应、正等觉所,无有少法能证阿耨多罗三藐三菩提。
07佛言:「如是,如是。妙生!实无有法如来于然灯佛所,有所证悟,得大菩提。


17-9
00 sacetpunaḥ subhūte kaściddharmastathāgatenābhisaṁbuddho'bhaviṣyat, na māṁ dīpaṁkarastathāgato vyākariṣyat-bhaviṣyasi tvaṁ māṇava anāgate'dhvani śākyamunirnāma tathāgato'rhan samyaksaṁbuddha iti|
01须菩提!若有法,如来得阿耨多罗三藐三菩提者,然灯佛则不与我受记:『汝于来世,当得作佛,号释迦牟尼。』
02须菩提!若有法如来得阿耨多罗三藐三菩提者,燃灯佛则不与我受记:『汝于来世,当得作佛,号释迦牟尼。』
03须菩提!于燃灯佛所,若有一法如来所得,名阿耨多罗三藐三菩提,燃灯佛则不授我记:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
04须菩提!于然灯佛所,若有一法如来所得,名阿耨多罗三藐三菩提,然灯佛则不授我记:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
05若复,善实!一法如来证觉有,不我灯作如来、应、正遍知记说有当:『汝,行者!未来世释迦牟尼名,如来、应、正遍知者。』
06何以故?善现!如来昔于然灯如来、应、正等觉所,若有少法能证阿耨多罗三藐三菩提者,然灯如来、应、正等觉,不应授我记言:『汝摩纳婆!于当来世,名释迦牟尼如来、应、正等觉。』
07若证法者,然灯佛则不与我授记:『摩纳婆!汝于来世,当得作佛,号释迦牟尼。』


17-10
00 yasmāttarhi subhūte tathāgatenārhatā samyaksaṁbuddhena nāsti sa kaściddharmo yo'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, tasmādahaṁ dīpaṁkareṇa tathāgatena vyākṛta- bhaviṣyasi tvaṁ māṇava anāgate'dhvani śākyamunirnāma tathāgato'rhan samyaksaṁbuddhaḥ|
01以实无有法得阿耨多罗三藐三菩提,是故然灯佛与我受记,作是言:『汝于来世,当得作佛,号释迦牟尼。』
02以实无有法得阿耨多罗三藐三菩提,是故燃灯佛与我受记,作如是言:『摩那婆!汝于来世,当得作佛,号释迦牟尼。』
03须菩提!由实无有法如来所得,名阿耨多罗三藐三菩提,是故然灯佛与我授记,作如是言:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
04须菩提!由实无有法如来所得,名阿耨多罗三藐三菩提,是故然灯佛与我授记,作如是言:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
05是故,此,善实!如来、应、正遍知,无有一法,若无上正遍知证觉,彼故,灯作如来、应、正遍知记说有当:『汝,行者!未来世,释迦牟尼名,如来、应、正遍知。』
06善现!以如来无有少法能证阿耨多罗三藐三菩提,是故然灯如来、应、正等觉,授我记言:『汝摩纳婆!于当来世,名释迦牟尼如来、应、正等觉。』
07以无所得故,然灯佛与我授记:『当得作佛,号释迦牟尼。』


17-11
00 tatkasya hetoḥ ? tathāgata iti subhūte bhūtatathatāyā etadadhivacanam| tathāgata iti subhūte anutpādadharmatāyā etadadhivacanam| tathāgata iti subhūte dharmocchedasyaitadadhivacanam| tathāgata iti subhūte atyantānutpannasyaitadadhivacanam| tatkasya hetoḥ ? eṣa subhūte anutpādo yaḥ paramārthaḥ|
01何以故?如来者,即诸法如义。
02何以故?须菩提!言如来者,即实真如。
03何以故?须菩提!如来者,真如别名。
04何以故?须菩提!如来者,真如别名。
05彼何所因?如来者,善实!真如故,此即是。如来者,善实!不生法故,此即是。世尊者,善实!道断,此即是。如来者,善实!毕竟不生故,此即是。彼何所因?如是彼实不生,若最胜义。
06所以者何?善现!言如来者,即是真实真如增语。言如来者,即是无生法性增语。言如来者,即是永断道路增语。言如来者,即是毕竟不生增语。何以故?善现!若实无生,即最胜义。
07何以故?妙生!言如来者,即是实性真如之异名也。


17-12
00 yaḥ kaścitsubhūte evaṁ vadet-tathāgatenārhatā samyaksaṁbuddhena anuttarā samyaksaṁbodhirabhisaṁbuddheti, sa vitathaṁ vadet| abhyācakṣīta māṁ sa subhūte asatodgṛhītena|
01若有人言:『如来得阿耨多罗三藐三菩提』,
02须菩提!若有人言:『如来得阿耨多罗三藐三菩提』者,是人不实语。
03须菩提!若有人说:『如来得阿耨多罗三藐三菩提』,是人不实语。
04须菩提!若有人说:『如来得阿耨多罗三藐三菩提』,是人不实语。
05若有,善实!如是语:『如来、应、正遍知,无上正遍知证觉』,彼不如语诽谤我,彼,善实!不实取。
06善现!若如是说如来、应、正等觉能证阿耨多罗三藐三菩提者,当知此言为不真实。所以者何?善现!由彼谤我,起不实执。
07妙生!若言如来证得无上正等觉者,是为妄语。


17-13
00 tatkasya hetoḥ- ? nāsti subhūte sa kaściddharmo yastathāgatena anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|
01须菩提!实无有法,佛得阿耨多罗三藐三菩提。
02须菩提!实无有法佛得阿耨多罗三藐三菩提。
03何以故?须菩提!实无有法如来所得,名阿耨多罗三藐三菩提。
04何以故?须菩提!实无有法如来所得,名阿耨多罗三藐三菩提。
05彼何所因?无有彼,善实!一法,若如来、应、正遍知,无上正遍知证觉。
06何以故?善现!无有少法如来、应、正等觉,能证阿耨多罗三藐三菩提。
07何以故?实无有法如来证得无上正觉。


17-14
00 yaśca subhūte tathāgatena dharmo'bhisaṁbuddho deśito vā tatra na satyaṁ na mṛṣā| tasmāttathāgato bhāṣate-sarvadharmā buddhadharmā iti|
01须菩提!如来所得阿耨多罗三藐三菩提,于是中,无实、无虚。是故如来说:一切法皆是佛法。
02须菩提!如来所得阿耨多罗三藐三菩提,于是中,不实、不妄语。是故如来说:一切法皆是佛法。
03须菩提!此法如来所得,无实、无虚,是故如来说:一切法皆是佛法。
04须菩提!此法如来所得,无实、无虚。是故如来说:一切法皆是佛法。
05若,善实!如来法证觉说,若不彼中实、不妄。彼故如来说:『一切法佛法者。』
06善现!如来现前等所证法、或所说法、或所思法,即于其中,非谛、非妄,是故如来说:一切法皆是佛法。
07妙生!如来所得正觉之法,此即非实、非虚。是故佛说:一切法者,即是佛法。

 

17-15
00 tatkasya hetoḥ ? sarvadharmā iti subhūte adharmāstathāgatena bhāṣitāḥ| tasmāducyante sarvadharmā buddhadharmā iti||
01须菩提!所言一切法者,即非一切法,是故名一切法。
02须菩提!所言一切法、一切法者,即非一切法。是故名一切法。
03须菩提!一切法者,非一切法。故如来说名一切法。
04须菩提!一切法者,非一切法,故如来说名一切法。
05彼何所因?一切法、一切法者,善实!一切彼,非法如来说,彼故说名一切法者。
06善现!一切法、一切法者,如来说非一切法,是故如来说名一切法、一切法。」
07妙生!一切法、一切法者,如来说为非法。是故如来说:一切法者,即是佛法。


17-16
00 tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyaḥ ?
01须菩提!譬如人身长大。」
02须菩提!譬如有人其身妙大。」
03须菩提!譬如有人,遍身大身。」
04须菩提!譬如有人,遍身大身。」
05譬如,善实!丈夫有具足身大身。」
06佛告善现:「譬如士夫具身大身。」
07妙生!譬如丈夫,其身长大。」


17-17
00 āyuṣmān subhūtirāha- yo'sau bhagavaṁstathāgatena puruṣo bhāṣita upetakāyo mahākāya iti, akāyaḥ sa bhagavaṁstathāgatena bhāṣitaḥ| tenocyate upetakāyo mahākāya iti||
01须菩提言:「世尊!如来说人身长大,则为非大身,是名大身。」
02须菩提言:「世尊!如来说人身妙大,则非大身。是故如来说名大身。」
03须菩提言:「世尊!是如来所说遍身大身,则为非身。是故说名遍身大身。」
04须菩提言:「世尊!是如来所说遍身大身,则为非身,是故说名遍身大身。」
05命者善实言:「若彼,世尊!如来丈夫说具足身大身,非身彼世尊如来说,彼故说名足身大身者。」
06具寿善现即白佛言:「世尊!如来所说士夫具身大身,如来说为非身,是故说名具身大身。」
07妙生言:「世尊!如来说为大身者,即说为非身,是名大身。」


17-18
00 bhagavān āha -evametatsubhūte| yo bodhisattva evaṁ vadet-ahaṁ sattvān parinirvāpayiṣyāmiti, na sa bodhisattva iti vaktavyaḥ| tatkasya hetoḥ ? asti subhūte sa kaściddharmo yo bodhisattvo nāma ?
01「须菩提!菩萨亦如是。若作是言:『我当灭度无量众生』,则不名菩萨。
02佛言:「须菩提!菩萨亦如是。若作是言:『我当灭度无量众生』,则非菩萨。」
佛言:「须菩提!于意云何?颇有实法名为菩萨?」
03佛言:「如是,须菩提!如是,须菩提!若有菩萨说如是言:『我当般涅槃一切众生』,则不应说名为菩萨。须菩提!汝意云何?颇有一法名菩萨不?」
04佛言:「如是,须菩提!如是,须菩提!若有菩萨说如是言:『我当般涅槃一切众生』,则不应说名为菩萨。须菩提!汝意云何?颇有一法名菩萨不?」
05世尊言:「如是,如是。善实!如是,如是。若菩萨如是语:『有众生般涅槃灭度我』,不彼菩萨名说应。彼何所因?有,善实!有一法若菩萨名?」
06佛言:「善现!如是,如是。若诸菩萨作如是言:『我当灭度无量有情』,是则不应说名菩萨。何以故?善现!颇有少法名菩萨不?」
07佛告妙生:「如是,如是。若菩萨作是语:『我当度众生,令寂灭』者,则不名菩萨。妙生!颇有少法名菩萨不?」


17-19
00 subhūtir āha-no hīdaṁ bhagavan| nāsti sa kaściddharmo yo bodhisattvo nāma|
01何以故?须菩提!实无有法名为菩萨。
02须菩提言:「不也,世尊!实无有法名为菩萨。
03须菩提言:「不也,世尊!」
04须菩提言:「无有,世尊!」
05善实言:「不如此,世尊!」
06善现答言:「不也,世尊!无有少法名为菩萨。」
07答言:「不尔,世尊!」


17-20
00 bhagavānāha- sattvāḥ sattvā iti subhūte asattvāste tathāgatena bhāṣitāḥ, tenocyante sattvā iti| tasmāttathāgato bhāṣate-nirātmānaḥ sarvadharmā nirjīvā niṣpoṣā niṣpudgalāḥ sarvadharmā iti||
01是故佛说:『一切法无我、无人、无众生、无寿者。』
02是故佛说:『一切法无众生、无人、无寿者。』」
03佛言:「须菩提!是故如来说:『一切法无我、无众生、无寿者、无受者。』
04佛言:「须菩提!是故如来说:『一切法无我、无众生、无寿者、无受者。』
05世尊言:「众生、众生者,善实!非众生彼如来说,彼故说名众生者。彼故如来说:『无我一切法,无众生、无寿者、无长养者、无人一切法者。』
06佛告善现:「有情、有情者,如来说非有情,故名有情。是故如来说:一切法无有有情、无有命者、无有士夫、无有补特伽罗等。
07「妙生!是故如来说:一切法无我、无众生、无寿者、无更求趣。


17-21
00 yaḥ subhūte bodhisattva evaṁ vadet- ahaṁ kṣetravyūhānniṣpādayiṣyāmīti, sa vitathaṁ vadet| tatkasya hetoḥ ? kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā iti||
01须菩提!若菩萨作是言:『我当庄严佛土』,是不名菩萨。何以故?如来说庄严佛土者,即非庄严,是名庄严。
02「须菩提!若菩萨作是言:『我庄严佛国土』,是不名菩萨。何以故?如来说庄严佛土、庄严佛土者,即非庄严。是名庄严佛国土。
03须菩提!若有菩萨说如是言:『我当庄严清净佛土』,如此菩萨说虚妄言。何以故?须菩提!庄严佛土者,如来说则非庄严。是故庄严清净佛土。
04须菩提!若有菩萨说如是言:『我当庄严清净佛土』,如此菩萨说虚妄言。何以故?须菩提!庄严佛土者,如来说则非庄严,是故庄严清净佛土。
05若,善实!菩萨如是语:『我佛土庄严成就』,彼亦如是不名说应。彼何所因?国土庄严、国土庄严者,善实!非庄严彼如来说,彼故说名国土庄严者。
06善现!若诸菩萨作如是言:『我当成办佛土功德庄严』,亦如是说。何以故?善现!佛土功德庄严;佛土功德庄严者,如来说非庄严,是故如来说名佛土功德庄严、佛土功德庄严。
07妙生!若有菩萨言:『我当成就佛土严胜』,佛土严胜者,如来说为非是严胜。是故如来说为严胜。


17-22
00 yaḥ subhūte bodhisattvo nirātmāno dharmā nirātmāno dharmā ityadhimucyate, tathāgatenārhatā samyaksaṁbuddhena bodhisattvo mahāsattva ityākhyātaḥ||17||
01须菩提!若菩萨通达无我法者,如来说名真是菩萨。」
02须菩提!若菩萨通达无我、无我法者,如来说名真是菩萨、菩萨。」
03须菩提!若菩萨信见诸法无我、诸法无我,如来、应供、正遍觉,说是名菩萨、是名菩萨。」
04须菩提!若菩萨信见诸法无我、诸法无我,如来、应供、正遍觉,说是名菩萨、是名菩萨。」
05若,善实!菩萨摩诃萨,『无我法、无我法』者信解,彼如来、应、正遍知,菩萨摩诃萨名说。」
06善现!若诸菩萨于无我法、无我法,深信解者,如来、应、正等觉,说为菩萨、菩萨。」
07妙生!若有信解一切法无性、一切法无性者,如来说名真是菩萨、菩萨。」


18-1
00 bhagavān āha-tatkiṁ manyase subhūte-saṁvidyate tathāgatasya māṁsacakṣuḥ ?
01「须菩提!于意云何?如来有肉眼不?」
02「须菩提!于意云何?如来有肉眼不?」
03「须菩提!汝意云何?如来有肉眼不?」
04「须菩提!汝意云何?如来有肉眼不?」
05「彼何意念?善实!有如来肉眼?」
06佛告善现:「于汝意云何?如来等现有肉眼不?」
07「妙生!于汝意云何?如来有肉眼不?」


18-2
00 subhūtirāha- evametadbhagavan, saṁvidyate tathāgatasya māṁsacakṣuḥ|
01「如是,世尊!如来有肉眼。」
02须菩提言:「如是,世尊!如来有肉眼。」
03须菩提言:「如是,世尊!如来有肉眼。」
04须菩提言:「如是,世尊!如来有肉眼。」
05善实言:「如是,如是。世尊!有如来肉眼。」
06善现答言:「如是,世尊!如来等现有肉眼。」
07妙生言:「如是,世尊!如来有肉眼。」


18-3
00 bhagavānāha-tatkiṁ manyase subhūte saṁvidyate tathāgatasya divyaṁ cakṣuḥ ?
01「须菩提!于意云何?如来有天眼不?」
02佛言:「须菩提!于意云何?如来有天眼不?」
03佛言:「须菩提!汝意云何?如来有天眼不?」
04佛言:「须菩提!汝意云何?如来有天眼不?」
05世尊言:「彼何意念?善实!有如来天眼?」
06佛言:「善现!于汝意云何?如来等现有天眼不?」
07「如来有天眼不?」

 

18-4
00 subhūtirāha-evametadbhagavan, saṁvidyate tathāgatasya divyaṁ cakṣuḥ|
01「如是,世尊!如来有天眼。」
02须菩提言:「如是,世尊!如来有天眼。」
03须菩提言:「如是,世尊!如来有天眼。」
04须菩提言:「如是,世尊!如来有天眼。」
05善实言:「如是,如是。世尊!有如来天眼。」
06善现答言:「如是,世尊!如来等现有天眼。」
07「如是,世尊!如来有天眼。」


18-5
00 bhagavānāha-tatkiṁ manyase subhūte saṁvidyate tathāgatasya prajñācakṣuḥ ?
01「须菩提!于意云何?如来有慧眼不?」
02佛言:「须菩提!于意云何?如来有慧眼不?」
03佛言:「须菩提!汝意云何?如来有慧眼不?」
04佛言:「须菩提!汝意云何?如来有慧眼不?」
05世尊言:「彼何意念?善实!有如来慧眼?」
06佛言:「善现!于汝意云何?如来等现有慧眼不?」
07「如来有慧眼不?」


18-6
00 subhūtirāha-evametadbhagavan, saṁvidyate tathāgatasya prajñācakṣuḥ|
01「如是,世尊!如来有慧眼。」
02须菩提言:「如是,世尊!如来有慧眼。」
03须菩提言:「如是,世尊!如来有慧眼。」
04须菩提言:「如是,世尊!如来有慧眼。」
05善实言:「如是,如是。世尊!有如来慧眼。」
06善现答言:「如是,世尊!如来等现有慧眼。」
07「如是,世尊!如来有慧眼。」


18-7
00 bhagavānāha-tatkiṁ manyase subhūte saṁvidyate tathāgatasya dharmacakṣuḥ ?
01「须菩提!于意云何?如来有法眼不?」
02佛言:「须菩提!于意云何?如来有法眼不?」
03佛言:「须菩提!汝意云何?如来有法眼不?」
04佛言:「须菩提!汝意云何?如来有法眼不?」
05世尊言:「彼何意念?善实!有如来法眼?」
06佛言:「善现!于汝意云何?如来等现有法眼不?」
07「如来有法眼不?」


18-8
00 subhūtirāha-evametadbhagavan, saṁvidyate tathāgatasya dharmacakṣuḥ|
01「如是,世尊!如来有法眼。」
02须菩提言:「如是,世尊!如来有法眼。」
03须菩提言:「如是,世尊!如来有法眼。」
04须菩提言:「如是,世尊!如来有法眼。」
05善实言:「如是,如是。世尊!有如来法眼。」
06善现答言:「如是,世尊!如来等现有法眼。」
07「如是,世尊!如来有法眼。」


18-9
00 bhagavānāha- tatkiṁ manyase subhūte saṁvidyate tathāgatasya buddhacakṣuḥ ?
01「须菩提!于意云何?如来有佛眼不?」
02佛言:「须菩提!于意云何?如来有佛眼不?」
03佛言:「须菩提!汝意云何?如来有佛眼不?」
04佛言:「须菩提!汝意云何?如来有佛眼不?」
05世尊言:「彼何意念?善实!有如来佛眼?」
06佛言:「善现!于汝意云何?如来等现有佛眼不?」
07「如来有佛眼不?」


18-10
00 subhūtirāha-evametadbhagavan, saṁvidyate tathāgata buddhacakṣuḥ|
01「如是,世尊!如来有佛眼。」
02须菩提言:「如是,世尊!如来有佛眼。」
03须菩提言:「如是,世尊!如来有佛眼。」
04须菩提言:「如是,世尊!如来有佛眼。」
05善实言:「如是,如是。世尊!有如来佛眼。」
06善现答言:「如是,世尊!如来等现有佛眼。」
07「如是,世尊!如来有佛眼。」


18-11
00 bhagavānāha-tatkiṁ manyase subhūte yāvantyo gaṅgāyāṁ mahānadyāṁ vālukāḥ, api nu tā vālukāstathāgatena bhāṣitāḥ ?
01「须菩提!于意云何?恒河中所有沙,佛说是沙不?」
02佛言:「须菩提!于意云何?如恒河中所有沙,佛说是沙不?」
03(缺)
04(缺)
05世尊言:「善!善!善实!彼何意念?善实!所有恒伽大河沙,虽然,彼沙,彼如来说?」
06佛告善现:「于汝意云何?乃至殑伽河中所有诸沙,如来说是沙不?」
07(缺)


18-12
00 subhūtirāha-evametadbhagavan, evametat sugata| bhāṣitāstathāgatena vālukāḥ|
01「如是,世尊!如来说是沙。」
02须菩提言:「如是,世尊!如来说是沙。」
03(缺)
04(缺)
05善实言:「如是,如是。世尊!如是,如是。善逝!说彼如来彼沙。」
06善现答言:「如是,世尊!如是,善逝!如来说是沙。」
07(缺)


18-13
00 bhagavānāha-tatkiṁ manyase subhūte yāvatyo gaṅgāyāṁ mahānadyāṁ vālukāḥ, tāvatya eva gaṅgānadyo bhaveyuḥ, tāsu vā vālukāḥ, tāvantaśca lokadhātavo bhaveyuḥ, kaccidbahavaste lokadhātavo bhaveyuḥ ?
01「须菩提!于意云何?如一恒河中所有沙,有如是等恒河,是诸恒河所有沙数佛世界,如是,宁为多不?」
02佛言:「须菩提!于意云何?如一恒河中所有沙,有如是等恒河,是诸恒河所有沙数佛世界,如是世界,宁为多不?」
03「须菩提!汝意云何?于恒伽江所有诸沙,如其沙数所有恒伽,如诸恒伽所有沙数世界,如是,宁为多不?」
04「须菩提!汝意云何?于恒伽江所有诸沙,如其沙数所有恒伽,如诸恒伽所有沙数世界,如是,宁为多不?」
05世尊言:「彼何意念?善实!所有恒伽大河沙,彼所有恒伽大河有,所有彼中沙,彼所有及世界有,多彼世界有?」
06佛言:「善现!于汝意云何?乃至殑伽河中所有沙数,假使有如是等殑伽河;乃至是诸殑伽河中所有沙数,假使有如是等世界,是诸世界宁为多不?」
07「妙生!于汝意云何?如弶伽河中所有沙数,复有如是沙等弶伽河,随诸河沙,有尔所世界,是为多不?」


18-14
00 subhūtirāha-evametadbhagavan, evametat sugata| bahavaste lokadhātavo bhaveyuḥ|
01「甚多,世尊!」
02须菩提言:「彼世界甚多,世尊!」
03须菩提言:「如是,世尊!此等世界,其数甚多。」
04须菩提言:「如是,世尊!此等世界,其数甚多。」
05善实言:「多,世尊!多,善逝!彼世界有。」
06善现答言:「如是,世尊!如是,善逝!是诸世界,其数甚多。」
07妙生言:「甚多,世尊!」


18-15
00 bhagavānāha-yāvantaḥ subhūte teṣu lokadhātuṣu sattvāḥ, teṣāmahaṁ nānābhāvāṁ cittadhārāṁ prajānāmi|
01佛告须菩提:「尔所国土中所有众生若干种心,如来悉知。
02佛告须菩提:「尔所世界中所有众生,若干种心住,如来悉知。」
03佛言:「须菩提!尔所世界中所有众生,我悉见知心相续住有种种类。
04佛言:「须菩提!尔所世界中所有众生,我悉见知心相续住有种种类。
05世尊言:「所有,善实!彼中世界中众生,彼等,我,种种有心流注知。
06佛言:「善现!乃至尔所诸世界中所有有情,彼诸有情各有种种,其心流注,我悉能知。
07「妙生!此世界中所有众生,种种性行,其心流转,我悉了知。


18-16
00 tatkasya hetoḥ ? cittadhārā cittadhāreti subhūte adhāraiṣā tathāgatena bhāṣitā, tenocyate cittadhāreti|
01何以故?如来说诸心,皆为非心,是名为心。
02何以故?如来说诸心住,皆为非心住,是名为心住。
03何以故?须菩提!心相续住,如来说非续住,故说续住。
04何以故?须菩提!心相续住,如来说非续住,故说续住。
05彼何所因?心流注、心流注者,善实!非流注此如来说,彼故说名心流注者。
06何以故?善现!心流注、心流注者,如来说非流注,是故如来说名心流注、心流注。
07何以故?妙生!心陀罗尼者,如来说为无持。由无持故,心遂流转。


18-17
00 tatkasya hetoḥ ? atītaṁ subhūte cittaṁ nopalabhyate| anāgataṁ cittaṁ nopalabhyate| pratyutpannaṁ cittaṁ nopalabhyate||18||
01所以者何?须菩提!过去心不可得,现在心不可得,未来心不可得。」
02何以故?须菩提!过去心不可得,现在心不可得,未来心不可得。」
03何以故?须菩提!过去心不可得,未来心不可得,现在心不可得。」
04何以故?须菩提!过去心不可得,未来心不可得,现在心不可得。」
05彼何所因?过去,善实!心不可得,未来心不可得,现在心不可得。」
06所以者何?善现!过去心不可得,未来心不可得,现在心不可得。」
07何以故?妙生!过去心不可得,未来心不可得,现在心不可得。」


19-1
00 tatkiṁ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā vā imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt ?
01「须菩提!于意云何?若有人满三千大千世界七宝,以用布施,是人以是因缘,得福多不?」
02「须菩提!于意云何?若有人以满三千大千世界七宝,持用布施,是善男子、善女人以是因缘,得福多不?」
03「须菩提!汝意云何?若有人以满三千大千世界七宝,而用布施,是善男子、善女人,以是因缘,得福多不?」
04「须菩提!汝意云何?若有人以满三千大千世界七宝,而用布施,是善男子、善女人,以是因缘,得福多不?」
05「彼何意念?善实!若有善家子、若善家女,若三千大千世界,七宝满作已施与。虽然,彼善家子、若善家女,若彼缘,多福聚生?」
06佛告善现:「于汝意云何?若善男子或善女人,以此三千大千世界,盛满七宝,奉施如来、应、正等觉。是善男子或善女人,由是因缘所生福聚,宁为多不?」
07「妙生!于汝意云何?若人以满三千大千世界七宝布施,是人得福多不?」


19-2
00 subhūtirāha- bahu bhagavan, bahu sugata|
01「如是,世尊!此人以是因缘,得福甚多。」
02须菩提言:「如是,世尊!此人以是因缘,得福甚多。」
03须菩提言:「甚多,世尊!甚多,修伽陀!」
04须菩提言:「甚多,世尊!甚多,修伽陀!」
05善实言:「多,世尊!多,善逝!」
06善现答言:「甚多,世尊!甚多,善逝!」
07妙生言:「甚多,世尊!」


19-3
00 bhagavānāha-evametatsubhūte, evametat| bahu sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyaskandhaṁ prasunuyādaprameyam asaṁkhyeyam|
01(缺)
02佛言:「如是,如是。须菩提!彼善男子、善女人,以是因缘得福德聚多。
03佛言:「如是,须菩提!如是。彼善男子、善女人,以是因缘,福聚多。」
04佛言:「如是,须菩提!如是。彼善男子、善女人,以是因缘,得福聚多。」
05世尊言:「如是,如是。善实!如是,如是。多,彼善家子、若善家女,若彼缘,多福聚生,无量不可数福聚。
06佛言:「善现!如是,如是,彼善男子或善女人,由此因缘所生福聚,其量甚多。
07(缺)


19-4
00 tatkasya hetoḥ ? puṇyaskandhaḥ puṇyaskandha iti subhūte askandhaḥ sa tathāgatena bhāṣitaḥ| tenocyate puṇyaskandha iti|
01「须菩提!若福德有实,如来不?说得福德多。」〔依梵本序应为19-5〕
02(缺)
03(缺)
04(缺)
05福聚者,善实!非聚彼如来说,彼故说名福聚者。
06何以故?
07(缺)


19-5
00 sacet punaḥ subhūte puṇyaskandho'bhaviṣyat, na tathāgato'bhāṣiṣyat puṇyaskandhaḥ puṇyaskandha iti||19||
01以福德无故,如来说得福德多。」〔依梵本序应为19-4〕
02须菩提!若福德聚有实,如来则不说福德聚、福德聚。」
03佛言:「须菩提!若福德聚但名为聚,如来则不应说是福德聚、是福德聚。」
04佛言:「须菩提!若福德聚但名为聚,如来则不应说是福德聚、是福德聚。」
05若复,善实!福聚有,不如来说福聚、福聚者。」
06善现!若有福聚,如来不说福聚、福聚。」
07「妙生!若此福聚是福聚者,如来则不说为福聚、福聚。」


20-1
00 tatkiṁ manyase subhūte rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ ?
01「须菩提!于意云何?佛可以具足色身见不?」
02「须菩提!于意云何?佛可以具足色身见不?」
03「须菩提!汝意云何?可以具足色身观如来不?」
04「须菩提!汝意云何?可以具足色身观如来不?」
05「彼何意念?善实!色身成就,如来见应?」
06佛告善现:「于汝意云何?可以色身圆实观如来不?」
07「妙生!于汝意云何?可以色身圆满观如来不?」


20-2
00 subhūtirāha-no hīdaṁ bhagavan| na rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ|
01「不也,世尊!如来不应以具足色身见。
02须菩提言:「不也,世尊!如来不应以色身见。
03须菩提言:「不也,世尊!不可以具足色身观于如来。
04须菩提言:「不可,世尊!不可以具足色身观于如来。
05善实言:「不如此,世尊!非色身成就如来见应。
06善现答言:「不也,世尊!不可以色身圆实观于如来。
07「不尔,世尊!不应以色身圆满观于如来。


20-3
00 tatkasya hetoḥ ? rūpakāyapariniṣpattī rūpakāyapariniṣpattiriti bhagavan apariniṣpattireṣā tathāgatena bhāṣitā| tenocyate rūpakāyapariniṣpattiriti||
01何以故?如来说具足色身,即非具足色身,是名具足色身。」
02何以故?如来说具足色身,即非具足色身,是故如来说名具足色身。」
03何以故?此具足色身,如来说非具足色身,是故如来说名具足色身。」
04何以故?此具足色身,如来说非具足色身,是故如来说名具足色身。」
05彼何所因?色身成就、色身成就者,世尊!非成就,此如来说,彼故说名色身成就者。」
06何以故?世尊!色身圆实、色身圆实者,如来说非圆实,是故如来说名色身圆实、色身圆实。」
07何以故?色身圆满、色身圆满者,如来说非圆满,是故名为色身圆满。」


20-4
00 bhagavānāha- tatkiṁ manyase subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ ?
01「须菩提!于意云何?如来可以具足诸相见不?」
02佛言:「须菩提!于意云何?如来可以具足诸相见不?」
03佛言:「须菩提!汝意云何?可以具足诸相观如来不?
04佛言:「须菩提!汝意云何?可以具足诸相观如来不?
05世尊言:「彼何意念?善实!相具足如来见应?」
06佛告善现:「于汝意云何?可以诸相具足观如来不?」
07「妙生!可以具相观如来不?」


20-5
00 subhūtirāha-no hīdaṁ bhagavān| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ|
01「不也,世尊!如来不应以具足诸相见。
02须菩提言:「不也,世尊!如来不应以具足诸相见。
03须菩提言:「不也,世尊!不可以具足诸相观于如来。
04须菩提言:「不可,世尊!不可以具足诸相观于如来。
05善实言:「不如此,世尊!非相具足如来见应。
06善现答言:「不也,世尊!不可以诸相具足观于如来。
07「不尔,世尊!不应以具相观于如来。


20-6
00 tatkasya hetoḥ ? yaiṣā bhagavan lakṣaṇasaṁpattathāgatena bhāṣitā, alakṣaṇasaṁpadeṣā tathāgatena bhāṣitā| tenocyate lakṣaṇasaṁpaditi||20||
01何以故?如来说诸相具足,即非具足,是名诸相具足。」
02何以故?如来说诸相具足,即非具足,是故如来说名诸相具足。」
03何以故?此具足相,如来说非具足相,是故如来说具足相。」
04何以故?此具足相,如来说非具足相,是故如来说具足相。」
05彼何所因?此,世尊!相具足如来说,非相具足如来说,彼故说名相具足者。」
06何以故?世尊!诸相具足、诸相具足者,如来说为非相具足,是故如来说名诸相具足、诸相具足。」
07何以故?诸具相者,如来说非具相,是故如来说名具相。」


21-1
00 bhagavānāha- tatkiṁ manyase subhūte api nu tathāgatasyaivaṁ bhavati-mayā dharmo deśita iti ?
01「须菩提!汝勿谓如来作是念:我当有所说法。
02佛言:「须菩提!于意云何?汝谓如来作是念:我当有所说法耶?
03佛言:「须菩提!汝意云何?如来有如是意:我今实说法耶?
04佛言:「须菩提!汝意云何?如来有如是意:我今实说法耶?
05世尊言:「彼何意念?善实!虽然,如来如是念:我法说?」
06佛告善现:「于汝意云何?如来颇作是念:我当有所说法耶?
07「妙生!于汝意云何?如来作是念:我说法耶?


21-2
00 subhūtirāha-no hīdaṁ bhagavan tathāgatasyaivaṁ bhavati-mayā dharmo deśita iti|
01(缺)
02(缺)
03(缺)
04(缺)
05善实言:「不如此,世尊!不,如来如是念:我法说。」
06(缺)
07(缺)


21-3
00 bhagavānāha-yaḥ subhūte evaṁ vadet- tathāgatena dharmo deśita iti, sa vitathaṁ vadet| abhyācakṣīta māṁ sa subhūte asatodgṛhītena|
01莫作是念。何以故?若人言:『如来有所说法』,即为谤佛,不能解我所说故。
02须菩提!莫作是念。何以故?若人言:『如来有所说法』,即为谤佛,不能解我所说故。
03须菩提!若有人言:如来实能说法,汝应当知,是人由非实有,及以邪执,起诽谤我。
04须菩提!若有人言:『如来实能说法』,汝应当知,是人由非实有,及以邪执,起诽谤我。
05世尊言:「若我,善实!如是语:如来法说。诽谤我,彼,善实!不实取。
06善现!汝今勿当作如是观。何以故?善现!若言:『如来有所说法』,即为谤我,为非善取。
07汝勿作是见。若言:『如来有所说法者』,则为谤我。


21-4
00 tatkasya hetoḥ ? dharmadeśanā dharmadeśaneti subhūte nāsti sa kaściddharmo yo dharmadeśanā nāmopalabhyate||
01须菩提!说法者,无法可说,是名说法。」
02何以故?须菩提!如来说法、说法者,无法可说,是名说法。」
03何以故?须菩提!说法、说法,实无有法名为说法。」
04何以故?须菩提!说法、说法,实无有法名为说法。」
05彼何所因?法说、法说者,善实!无有法,若法说名可得。」
06何以故?善现!说法、说法者,无法可得,故名说法。」
07何以故?言说法、说法者,无法可说,是名说法。」


21-5
00 evamukte āyuṣmān subhūtirbhagavantametadavocat-asti bhagavan kecitsattvā bhaviṣyantyanāgate'dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne, ya imānevaṁrūpān dharmān śrutvā abhiśraddhāsyanti|
01尔时,慧命须菩提白佛言:「世尊!颇有众生于未来世,闻说是法,生信心不?」
02尔时,慧命须菩提白佛言:「世尊!颇有众生于未来世,闻说是法,生信心不?」
03尔时,须菩提白佛言:「世尊!颇有众生于未来世,听闻正说如是等相此经章句,生实信不?」
04尔时,须菩提白佛言:「世尊!颇有众生于未来世,听闻正说如是,等相此经章句,生实信不?」
05尔时,命者善实世尊边如是言:「虽然,世尊!当有未来,颇有众生,后时、后长时、后分、五十,正法破坏时中、转时中,若此如是色类法说,闻已,信当有?」
06尔时,具寿善现白佛言:「世尊!于当来世、后时、后分、后五百岁,正法将灭时分转时,颇有有情,闻说如是色类法已,能深信不?」
07妙生白佛言:「世尊!于当来世,颇有众生,闻说是经,生信心不?」


21-6
00 bhagavānāha- na te subhūte sattvā nāsattvāḥ|
01佛言:「须菩提!彼非众生,非不众生。
02佛言:「须菩提!彼非众生,非不众生。
03佛告须菩提:「彼非众生,非非众生。
04佛告须菩提:「彼非众生,非非众生。
05世尊言:「不彼,善实!众生、非不众生。
06佛言:「善现!彼非有情、非不有情。
07佛告妙生:「有生信者,彼非众生、非非众生。


21-7
00 tatkasya hetoḥ ? sattvāḥ sattvā iti subhūte sarve te subhūte asattvāstathāgatena bhāṣitāḥ| tenocyante sattvā iti||21||
01何以故?须菩提!众生、众生者,如来说非众生,是名众生。」
02何以故?须菩提!众生、众生者,如来说非众生,是名众生。」
03何以故?须菩提!彼众生者,如来说非众生,非非众生,故说众生。」
04何以故?须菩提!彼众生者,如来说非众生、非非众生,故说众生。」
05彼何所因?众生、众生者,善实!一切彼非众生彼如来说,彼故说名众生者。」
06何以故?善现!一切有情者,如来说非有情,故名一切有情。」
07何以故?众生、众生者,如来说非众生,是名众生。」


22-1
00 tatkiṁ manyase subhūte-api nu asti sa kaściddharmaḥ, yastathāgatenānuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ ?
01(缺)
02佛言:「须菩提!于意云何?如来得阿耨多罗三藐三菩提耶?」
03「须菩提!汝意云何?颇有一法如来所得,名阿耨多罗三藐三菩提不?」
04「须菩提!汝意云何?颇有一法如来所得,名阿耨多罗三藐三菩提不?」
05「彼何意念?善实!虽然,有法若如来无上正遍知证觉?」
06佛告善现:「于汝意云何?颇有少法如来、应、正等觉,现证无上正等菩提耶?」
07「妙生!于汝意云何?佛得无上正等觉时,颇有少法所证不?」


22-2
00 āyuṣmān subhūtirāha-no hīdaṁ bhagavan| nāsti sa bhagavan kaściddharmo yastathāgatenānuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ
01须菩提白佛言:「世尊!佛得阿耨多罗三藐三菩提,为无所得耶?」
02须菩提言:「不也,世尊!世尊!无有少法如来得阿耨多罗三藐三菩提。」
03须菩提言:「不也,世尊!无有一法如来所得,名阿耨多罗三藐三菩提。」
04须菩提言:「不得,世尊!无有一法如来所得,名阿耨多罗三藐三菩提。」
05命者善实言:「无有彼,世尊!有法若如来无上正遍知。」
06具寿善现白佛言:「世尊!如我解佛所说义者,无有少法如来、应、正等觉,现证无上正等菩提。」
07妙生言:「实无有法是佛所证。」


22-3
00 bhagavānāha-evametatsubhūte, evametat| aṇurapi tatra dharmo na saṁvidyate nopalabhyate| tenocyate anuttarā samyaksaṁbodhiriti||22||
01「如是,如是。须菩提!我于阿耨多罗三藐三菩提,乃至无有少法可得,是名阿耨多罗三藐三菩提。」
02佛言:「如是,如是。须菩提!我于阿耨多罗三藐三菩提,乃至无有少法可得,是名阿耨多罗三藐三菩提。」
03佛言:「如是,须菩提!如是。乃至无有如微尘法,如来所舍,如来所得,是故说名阿耨多罗三藐三菩提平等、平等。」
04佛言:「如是,须菩提!如是。乃至无有如微尘法,如来所舍,如来所得,是故说名阿耨多罗三藐三菩提平等、平等。」
05世尊言:「如是,如是。善实!如是,如是。微小,彼中,法无有,不可得,彼故说名无上正遍知者。」
06佛言:「善现!如是,如是。于中少法无有、无得,故名无上正等菩提。」
07佛告妙生:「如是,如是。此中无有少法可得,故名无上正等菩提。」


23-1
00 api tu khalu punaḥ subhūte samaḥ sa dharmo na tatra kaścidviṣamaḥ| tenocyate anuttarā samyaksaṁbodhiriti|
01「复次,须菩提!是法平等,无有高下,是名阿耨多罗三藐三菩提。
02「复次,须菩提!是法平等,无有高下,是名阿耨多罗三藐三菩提。
03「复次,须菩提!诸佛、诸佛觉知,无有差别,是故说名阿耨多罗三藐三菩提。复次,须菩提!此法平等,无有高下,是名阿耨多罗三藐三菩提。
04「复次,须菩提!诸佛觉知无有差别,是故说名阿耨多罗三藐三菩提。复次,须菩提!此法平等,无有高下,是名阿耨多罗三藐三菩提。
05「虽然,复次时,善实!平等正法,彼不中有不平等,彼故说名无上正遍知者。
06「复次,善现!是法平等,于其中间,无不平等,故名无上正等菩提。
07「妙生!是法平等,无有高下,故名无上正等菩提。


23-2
00 nirātmatvena niḥsattvatvena nirjīvatvena niṣpudgalatvena samā sā anuttarā samyaksaṁbodhiḥ sarvaiḥ kuśalairdharmairabhisaṁbudhyate|
01以无我、无人、无众生、无寿者,修一切善法,则得阿耨多罗三藐三菩提。
02以无众生、无人、无寿者,得平等阿耨多罗三藐三菩提,一切善法得阿耨多罗三藐三菩提。
03复次,须菩提!由无我、无众生、无寿者、无受者等,此法平等,故名阿耨多罗三藐三菩提。复次,须菩提!由实善法具足圆满,得阿耨多罗三藐三菩提。
04复次,须菩提!由法无我、无众生、无寿者、无受者等,此法平等,故名阿耨多罗三藐三菩提。复次,须菩提!由实善法具足圆满,得阿耨多罗三藐三菩提。
05无我故、无寿故、无众生故、无人故,平等无上正遍知,一切善法证觉。
06以无我性、无有情性、无命者性、无士夫性、无补特伽罗等性、平等故,名无上正等菩提,一切善法无不现证,一切善法无不妙觉。
07以无我、无众生、无寿者、无更求趣性,其性平等,故名无上正等菩提。一切善法皆正觉了,故名无上正等正觉。


23-3
00 tatkasya hetoḥ ? kuśalā dharmāḥ kuśalā dharmā iti subhūte adharmāścaiva te tathāgatena bhāṣitāḥ| tenocyante kuśalā dharmā iti||23||
01须菩提!所言善法者,如来说非善法。是名善法。」
02须菩提!所言善法、善法者,如来说非善法,是名善法。」
03须菩提!所言善法、善法者,如来说非法,故名善法。」
04须菩提!所言善法、善法者,如来说非法,故名善法。」
05善法、善法者,善实!非法如是彼如来说,彼故说名善法者。」
06善现!善法、善法者,如来一切说为非法,是故如来说名善法、善法。」
07妙生!善法者,如来说为非法,故名善法。」


24-1
00 yaśca khalu punaḥ subhute strī vā puruṣo vā yāvantastrisāhasramahāsāhasre lokadhātau sumeravaḥ parvatarājānaḥ, tāvato rāśīn saptānāṁ ratnānāmabhisaṁhṛtya tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet, asya subhūte puṇyaskandhasya asau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti, yāvadupaniṣadamapi na kṣamate||24||
01「须菩提!若三千大千世界中,所有诸须弥山王,如是等七宝聚,有人持用布施;若人以此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他人说,于前福德,百分不及一,百千万亿分,乃至算数、譬喻所不能及。」
02「须菩提!三千大千世界中,所有诸须弥山王,如是等七宝聚,有人持用布施;若人以此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他人说,于前福德,百分不及一,千分不及一,百千万分不及一,歌罗分不及一,数分不及一,优波尼沙陀分不及一,乃至算数、譬喻所不能及。」
03「须菩提!三千大千世界所有诸须弥山王,如是等七宝聚满此世界,有人持用布施;若人从此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他正说,所得功德,以前功德比此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力、品类、相应、譬喻所不能及。」
04「须菩提!三千大千世界所有诸须弥山王,如是等七宝聚满此世界,有人持用布施;若人从此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他正说,所得功德,以前功德比此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力、品类、相应、譬喻所不能及。」
05「若复,善实!所有三千大千世界须弥山王,彼所有聚七宝,普散如来、应等、正遍知施与;若此智慧彼岸到,乃至四句等偈,受已,为他等分别,此、善实!福聚,彼前者福聚,百上亦数不及,千上亦,百千上亦,俱致百千上亦,俱致那由他百千上亦,僧企耶亦,迦罗亦,算亦,譬喻亦,忧波泥奢亦,乃至譬喻亦不及。」
06「复次,善现!若善男子或善女人,集七宝聚,量等三千大千世界,其中所有妙高山王,持用布施;若善男子或善女人,于此《般若波罗蜜多经》中,乃至四句伽他,受持、读诵,究竟通利,及广为他宣说开示,如理作意。善现!前说福聚,于此福聚,百分计之所不能及,如是千分、若百千分、若俱胝百千分、若俱胝那庾多百千分、若数分、若计分、若算分、若喻分、若乌波尼杀昙分,亦不能及。」
07「妙生!若三千大千世界中,所有诸妙高山王,如是等七宝聚,有人持用布施;若复有人,于此经中,乃至一四句颂,若自受持,及为他说,以前福聚比此福聚,假令分此以为百分,彼亦不能及一分,或千分、亿分、算分、势分、数分、因分,乃至譬喻,亦不能及一。」


25-1
00 tatkiṁ manyase subhūte-api nu tathāgatasyaivaṁ bhavati-mayā sattvāḥ parimocitā iti?
01「须菩提!于意云何?汝等勿谓如来作是念:我当度众生。
02「须菩提!于意云何?汝谓如来作是念:我度众生耶?
03「须菩提!汝意云何?如来作是念:我度众生耶?
04「须菩提!汝意云何?如来作是念:我度众生耶?
05「彼何意念?善实!虽然,如来如是念:我众生度脱?
06佛告善现:「于汝意云何?如来颇作是念:我当度脱诸有情耶?
07「妙生!于汝意云何?如来度众生不?


25-2
00 na khalu punaḥ subhūte evaṁ draṣṭavyam| tatkasya hetoḥ ? nāsti subhūte kaścitsattvo yastathāgatena parimocitaḥ|
01须菩提!莫作是念。何以故?实无有众生如来度者。
02须菩提!莫作是念。何以故?实无有众生如来度者。
03须菩提!汝今不应作如是念。何以故?实无众生如来所度。
04须菩提!汝今不应作如是念。何以故?实无众生如来所度。
05不,复,彼,善实!如是见应。彼何所因?有无善实!无有一众生若如来度脱。
06善现!汝今勿当作如是观。何以故?善现!无少有情如来度者。
07汝莫作是见:如来度众生。何以故?曾无有一众生是如来度者。


25-3
00 yadi punaḥ subhūte kaścitsattvo'bhaviṣyadyastathāgatena parimocitaḥ syāt, sa eva tathāgatasyātmagrāho'bhaviṣyat, sattvagrāho jīvagrāhaḥ pudgalagrāho'bhaviṣyat|
01若有众生如来度者,如来则有、我、人众生、寿者。
02佛言:「须菩提!若有实众生如来度者,如来则有我、人、众生、寿者相。
03须菩提!若有众生如来所度,即是我执、众生执、寿者执、受者执。
04须菩提!若有众生如来所度,即是我执、众生执、寿者执、受者执。
05若复,善实!有如是众生有,若彼如来度脱,彼如是如来我取有众生取、寿取、人取有。
06善现!若有有情如来度者,如来即应有其我执,有有情执,有命者执,有士夫执,有补特伽罗等执。
07若有众生是如来度者,如来则有我见、众生见、寿者见、更求趣见。


25-4
00 ātmagrāha iti subhūte agrāha eṣa tathāgatena bhāṣitaḥ| sa ca bālapṛthagjanairudgṛhītaḥ|
01须菩提!如来说有我者,则非有我,而凡夫之人以为有我。
02须菩提!如来说有我者,则非有我,而毛道凡夫生者以为有我。
03须菩提!此我等执,如来说非执,婴儿凡夫众生之所执故。
04须菩提!此我等执,如来说非执,婴儿凡夫众生之所执故。
05我取、我取者,善实!非取此如来说,彼小儿凡夫生取。
06善现!我等执者,如来说为非执,故名我等执,而诸愚夫异生,强有此执。
07妙生!我等执者,如来说为非,执而诸愚夫妄为此执。


25-5
00 bālapṛthagjanā iti subhūte ajanā eva te tathāgatena bhāṣitāḥ| tenocyante bālapṛthagjanā iti||25||
01须菩提!凡夫者,如来说则非凡夫。」
02须菩提!毛道凡夫生者,如来说名非生,是故言毛道凡夫生。」
03须菩提!婴儿凡夫众生者,如来说非众生,故说婴儿凡夫众生。」
04须菩提!婴儿凡夫众生者,如来说非众生,故说婴儿凡夫众生。」
05小儿凡夫生、小儿凡夫生者,善实!非生彼如来说,彼故说名小儿凡夫生者。」
06善现!愚夫异生者,如来说为非生,故名愚夫异生。」
07妙生!愚夫众生,如来说为非生,故名愚夫众生。」


26-1
00 tatkiṁ manyase subhūte-lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ ?
01「须菩提!于意云何?可以三十二相观如来不?」
02「须菩提!于意云何?可以相成就得见如来不?」
03「须菩提!汝意云何?可以具足相观如来不?」
04「须菩提!汝意云何?可以具足相观如来不?」
05「彼何意念?善实!相具足如来见应?」
06佛告善现:「于汝意云何?可以诸相具足观如来不?」
07「妙生!于汝意云何?应以具相观如来不?


26-2
00 subhūtirāha-no hīdaṁ bhagavan| yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ|
01须菩提言:「如是,如是。以三十二相观如来。」
02须菩提言:「如我解如来所说义,不以相成就得见如来。」
03须菩提言:「如我解佛所说义,不以具足相应观如来。」
04须菩提言:「如我解佛所说义,不以具足相应观如来。」
05善实言:「不如此,世尊!如我世尊说义解我,不相具足如来见应。」
06善现答言:「如我解佛所说义者,不应以诸相具足观于如来。」
07「不尔,世尊!不应以具相观于如来。」


26-3
00 bhagavānāha-sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ|
01(缺)
02佛言:「如是,如是。须菩提!不以相成就得见如来。」
03佛言:「如是,须菩提!如是。不以具足相应观如来。」
04佛言:「如是,须菩提!如是。不以具足相应观如来。
05世尊言:「善!善!善实!如是,如是。善实!如如语汝,不相具足如来见应。
06佛言:「善现!善哉!善哉!如是,如是。如汝所说,不应以诸相具足观于如来。
07(缺)


26-4
00 tatkasya hetoḥ ? sacetpunaḥ subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyo'bhaviṣyat, rājāpi cakravartī tathāgato'bhaviṣyat| tasmānna lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ|
01佛言:「须菩提!若以三十二相观如来者,转轮圣王则是如来。」
02佛言:「须菩提!若以相成就观如来者,转轮圣王应是如来。是故非以相成就得见如来。」
03何以故?若以具足相观如来者,转轮圣王应是如来。是故不以具足相应观如来。」
04何以故?若以具足相观如来者,转轮圣王应是如来。是故不以具足相应观如来。」
05彼何所因?彼复,善实!相具足如来见应有,彼王转轮如来有,彼故不相具足如来见应。此相非相,故如来见应。」
06善现!若以诸相具足观如来者,转轮圣王应是如来。是故不应以诸相具足观于如来。
07「妙生!若以具相观如来者,转轮圣王应是如来。是故不应以具相观于如来。


26-5
00 āyuṣmān subhutirbhagavantametadavocat-yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ||
01须菩提白佛言:「世尊!如我解佛所说义,不应以三十二相观如来。」
02(缺)
03(缺)
04(缺)
05尔时,命者善实世尊边如是言:「如我,世尊!世尊说义解我,不相具足如来见应。」
06如是,应以诸相非相观于如来。」
07应以诸相非相观于如来。」


26-6
00 atha khalu bhagavāṁstasyāṁ velāyāmime gāthe abhāṣata-
ye māṁ rūpeṇa cādrākṣur ye māṁ ghoṣeṇa cānvaguḥ|
mithyāprahāṇaprasṛtā na māṁ drakṣyanti te janāḥ||1||
dharmato buddho draṣṭavyo dharmakāyā hi nāyakāḥ|
dharmatā ca na vijñeyā na sā śakyā vijānitum||2||26||
01尔时,世尊而说偈言:
若以色见我  以音声求我  是人行邪道  不能见如来
02尔时,世尊而说偈言:
若以色见我  以音声求我  是人行邪道  不能见如来
彼如来妙体  即法身诸佛  法体不可见  彼识不能知
03是时,世尊而说偈言:
若以色见我  以音声求我  是人行邪道  不应得见我
由法应见佛  调御法为身  此法非识境  法如深难见
04是时,世尊而说偈言:
若以色见我  以音声求我  是人行邪道  不应得见我
由法应见佛  调御法为身  此法非识境  法如深难见
05尔时,世尊彼时此伽陀说:
若我色见  若我声求  邪解脱行 不我见彼人
法体佛见应  法身彼如来  法体及不识  彼不能知
06尔时,世尊而说颂曰:
诸以色观我  以音声寻我  彼生履邪断  不能当见我 
应观佛法性  即导师法身  法性非所识  故彼不能了
07尔时,世尊而说颂曰:
若以色见我  以音声求我  是人起邪觐  不能当见我
应观佛法性  即导师法身  法性非所识  故彼不能了


27-1
00 tatkiṁ manyase subhūte lakṣaṇasaṁpadā tathāgatena anuttarā samyaksaṁbodhirabhisaṁbuddhā?
01「须菩提!汝若作是念:如来不以具足相故,得阿耨多罗三藐三菩提,
02「须菩提!于意云何?如来可以相成就得阿耨多罗三藐三菩提?
03「须菩提!汝意云何?如来可以具足相得阿耨多罗三藐三菩提不?
04「须菩提!汝意云何?如来可以具足相得阿耨多罗三藐三菩提不?
05「彼何意念?善实!相具足,如来无上正遍知证觉?
06佛告善现:「于汝意云何?如来、应、正等觉,以诸相具足,现证无上正等觉耶?
07(缺)


27-2
00 na khalu punaste subhūte evaṁ draṣṭavyam| tatkasya hetoḥ ? na hi subhūte lakṣaṇasaṁpadā tathāgatena anuttarā samyaksaṁbodhirabhisaṁbuddhā syāt|
01须菩提!莫作是念:如来不以具足相故,得阿耨多罗三藐三菩提。
02须菩提!莫作是念:如来以相成就得阿耨多罗三藐三菩提。
03须菩提!汝今不应作如是见:如来以具足相得阿耨多罗三藐三菩提。何以故?须菩提!如来不?由具足相得阿耨多罗三藐三菩提。
04须菩提!汝今不应作如是见:如来以具足相得阿耨多罗三藐三菩提。何以故?须菩提!如来不由具足相得阿耨多罗三藐三菩提。
05不,复,彼,善实!如是见应。彼何所因?不,善实!相具足,如来无上正遍知证觉。
06善现!汝今勿当作如是观。何以故?善现!如来、应、正等觉,不以诸相具足,现证无上正等菩提。
07(缺)


27-3
00 na khalu punaste subhūte kaścidevaṁ vadet-bodhisattvayānasaṁprasthitaiḥ kasyaciddharmasya vināśaḥ prajñaptaḥ ucchedo veti|
01须菩提!若作是念:发阿耨多罗三藐三菩提者,说诸法断灭相,
02须菩提!汝若作是念:菩萨发阿耨多罗三藐三菩提心者,说诸法断灭相,
03须菩提!若汝作是念:如来有是说:行菩萨乘人,有法可灭,
04须菩提!若汝作是念:如来有是说:『行菩萨乘人,有法可灭』,
05复时,彼,善实!有如是语:『菩萨乘发行,有法破灭施设断。』
06复次,善现!如是发趣菩萨乘者,颇施设少法,若坏、若断耶?
07「妙生!诸有发趣菩萨乘者,其所有法是断灭不?


27-4
00 na khalu punaste subhūte evaṁ draṣṭavyam| tatkasya hetoḥ ? na bodhisattvayānasaṁprasthitaiḥ kasyaciddharmasya vināśaḥ prajñapto nocchedaḥ||27||
01莫作是念。何以故?发阿耨多罗三藐三菩提心者,于法不说断灭相。」
02须菩提!莫作是念。何以故?菩萨发阿耨多罗三藐三菩提心者,不说诸法断灭相。」
03须菩提!汝莫作此见。何以故?如来不说:行菩萨乘人,有法可灭,及以永断。」
04须菩提!汝莫作此见。何以故?如来不说:『行菩萨乘人,有法可灭,及以永断。』」
05不,复,善实!如是见应。彼何所因?不,菩萨乘发行,有法破灭施设不断。」
06善现!汝今勿当作如是观。诸有发趣菩萨乘者,终不施设少法,若坏、若断。」
07汝莫作是见。何以故?趣菩萨乘者,其法不失。」


28-1
00 yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamāllokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca bodhisattvo nirātmakeṣvanutpattikeṣu dharmeṣu kṣāntiṁ pratilabhate, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasavedaprameyamasaṁkhyeyam| na khalu punaḥ subhūte bodhisattvena mahāsattvena puṇyaskandhaḥ parigrahītavyaḥ|
01「须菩提!若菩萨以满恒河沙等世界七宝布施;若复有人,知一切法无我,得成于忍,此菩萨胜前菩萨所得功德。须菩提!以诸菩萨不受福德故。」
02「须菩提!若善男子、善女人以满恒河沙等世界七宝,持用布施;若有菩萨知一切法无我,得无生法忍,此功德胜前所得福德。须菩提!以诸菩萨不取福德故。」
03「须菩提!若有善男子、善女人,以满恒伽沙等世界七宝,持用布施;若有菩萨于一切法,无我、无生,得无生忍,以是因缘所得福德,最多于彼。须菩提!行大乘人不应执取福德之聚。」
04「须菩提!若有善男子、善女人,以满恒伽沙等世界七宝,持用布施;若有菩萨于一切法,无我、无生,得无生忍,以是因缘所得福德,最多于彼。须菩提!行大乘人不应执取福德之聚。」
05「若复,善实!善家子、若善家女,若恒伽河沙等世界,七宝满作已,施与;若菩萨摩诃萨无我无生中法中忍得,此,如是彼缘,多过福聚生。不,复,善实!菩萨福聚取应?」
06「复次,善现!若善男子或善女人,以殑伽河沙等世界,盛满七宝,奉施如来、应、正等觉;若有菩萨于诸无我、无生法中,获得堪忍,由是因缘所生福聚,甚多于彼。复次,善现!菩萨不应摄受福聚。」
07「妙生!若有男子、女人,以满弶伽河沙世界七宝布施;若复有人,于无我理不生法中得忍解者,所生福聚,极多于彼无量无数。妙生!菩萨不应取其福聚。」


28-2
00 āyuṣmān subhūtirāha- nanu bhagavan bodhisattvena puṇyaskandhaḥ parigrahītavyaḥ ?
01须菩提白佛言:「世尊!云何菩萨不受福德?」
02须菩提白佛言:「世尊!菩萨不取福德?」
03须菩提言:「此福德聚可摄持不?」
04须菩提言:「此福德聚可摄持不?」
05命者善实言:「不,世尊!菩萨福聚取应。」
06具寿善现即白佛言:「世尊!云何菩萨不应摄受福聚?」
07妙生言:「菩萨岂不取福聚耶?」


28-3
00 bhagavānāha-parigrahītavyaḥ subhūte no grahītavyaḥ| tenocyate parigrahītavya iti||28||
01「须菩提!菩萨所作福德,不应贪着,是故说不受福德。」
02佛言:「须菩提!菩萨受福德,不取福德。是故菩萨取福德。」
03佛言:「须菩提!此福德聚可得摄持,不可执取,是故说此福德之聚应可摄持。」
04佛言:「须菩提!此福德聚可得摄持,不可执取,是故说此福德之聚应可摄持。」
05世尊言:「取应,善实!不取应,彼故说名取应。」
06佛言:「善现!所应摄受,不应摄受,是故说名所应摄受。」
07佛告妙生:「是应正取,不应越取,是故说取。」


29-1
00 api tu khalu punaḥ subhūte yaḥ kaścidevaṁ vadet-tathāgato gacchati vā āgacchati vā tiṣṭhati vā niṣīdati vā, śayyāṁ vā kalpayati, na me subhūte (sa) bhāṣitasyārthamājānāti|
01「须菩提!若有人言:『如来若来、若去、若坐、若卧』,是人不解我所说义。
02「须菩提!若有人言:『如来若去、若来、若住、若坐、若卧』,是人不解我所说义。
03「须菩提!若有人言:『如来行、住、坐、卧』,是人不解我所说义。」
04「须菩提!若有人言:『如来行、住、坐、卧』,是人不解我所说义。
05「虽然,复次时,善实!若有如是语:『如来去、若不去、若住、若坐、若卧、若如法』,不我,善实!说义解。
06「复次,善现!若有说言:『如来若去、若来、若住、若坐、若卧』,是人不解我所说义。
07「妙生!如有说言:『如来若来、若去、若坐、若卧』者,是人不解我所说义。


29-2
00 tatkasya hetoḥ ? tathāgata iti subhūte ucyate na kvacidgato na kutaścidāgataḥ| tenocyate tathāgato'rhan samyaksaṁbuddha iti||29||
01何以故?如来者,无所从来,亦无所去,故名如来。」
02何以故?如来者,无所至去,无所从来,故名如来。」
03何以故?须菩提!如来者,无所行去,无所从来,是故说名如来、应供、正遍觉知。」
04何以故?须菩提!如来者,无所行去,亦无所从来,是故名如来、应供、正遍觉知。」
05彼何所因?如来者,善实!说名无所去,无所来,彼故说名如来、应、正遍知者。」
06何以故?善现!言如来者,即是真实真如增语。都无所去、无所从来,故名如来、应、正等觉。」
07何以故?妙生!都无去来,故名如来。」


30-1
00 yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā yāvanti trisāhasramahāsāhasre lokadhātau pṛthivīrajāṁsi, tāvatāṁ lokadhātūnāmevaṁrūpaṁ maṣiṁ kuryāt yāvadevamasaṁkhyeyena vīryeṇa tadyathāpi nāma paramāṇusaṁcayaḥ, tatkiṁ manyase subhūte-api nu bahuḥ sa paramāṇusaṁcayo bhavet ?
01「须菩提!若善男子、善女人,以三千大千世界,碎为微尘。于意云何?是微尘众,宁为多不?」
02「须菩提!若善男子、善女人,以三千大千世界微尘,复以尔许微尘世界,碎为微尘阿僧祇。须菩提!于意云何?是微尘众,宁为多不?」
03「须菩提!若善男子、善女人,以三千大千世界地大微尘,烧成灰末,合为墨丸,如微尘聚。须菩提!汝意云何?是邻虚聚,宁为多不?」
04「须菩提!若善男子、善女人,以三千大千世界地大微尘,烧成灰末,合为墨丸,如微尘聚,须菩提!汝意云何?是邻虚聚宁为多不?」
05「若复,善实!善家子、若善家女,若所有三千大千世界地尘,彼如是色类墨作已,乃至如是不可数,譬如最小聚。彼何意念?善实!虽然,彼多最小聚有?」
06「复次,善现!若善男子或善女人,乃至三千大千世界大地极微尘量等世界,即以如是无数世界色像为墨,如极微聚,善现!于汝意云何?是极微聚,宁为多不?」
07「妙生!若有男子、女人,以三千大千世界土地,碎为墨尘,妙生!于汝意云何?是极微聚,宁为多不?」


30-2
00 subhūtirāha-evametadbhagavan, evametatsugata| bahuḥ sa paramāṇusaṁcayo bhavet| tatkasya hetoḥ ? sacedbhagavan bahuḥ paramāṇusaṁcayo'bhaviṣyat, na bhagavānavakṣyat-paramāṇusaṁcaya iti|
01「甚多,世尊!何以故?若是微尘众实有者,佛则不说是微尘众。
02须菩提言:「彼微尘众甚多,世尊!何以故?若是微尘众实有者,佛则不说是微尘众。
03须菩提言:「彼邻虚聚甚多,世尊!何以故?世尊!若邻虚聚是实有者,世尊则不应说名邻虚聚。
04须菩提言:「彼邻虚聚甚多,世尊!何以故?世尊!若邻虚聚是实有者,世尊则不应说名邻虚聚。
05善实言:「如是,如是。世尊!多彼最小聚有。彼何所因?彼,世尊!聚有,不世尊说最小聚者。,
06善现答言:「是极微聚甚多,世尊!甚多,善逝!何以故?世尊!若极微聚是实有者,佛不应说为极微聚。
07妙生言:「甚多,世尊!何以故?若聚性是实者,如来不说为极微聚、极微聚。


30-3
00 tatkasya hetoḥ ? yo'sau bhagavan paramāṇusaṁcayastathāgatena bhāṣitaḥ, asaṁcayaḥ sa tathāgatena bhāṣitaḥ| tenocyate paramāṇusaṁcaya iti|
01所以者何?佛说微尘众,则非微尘众,是名微尘众。
02何以故?佛说微尘众,则非微尘众,是故佛说微尘众。
03何以故?世尊!所说此邻虚聚,如来说非邻虚聚,是故说名为邻虚聚。
04何以故?世尊!所说此邻虚聚,如来说非邻虚聚。是故说名为邻虚聚。
05彼何所因?若彼,世尊!最小聚说,非聚彼如来说。彼故说名最小聚者。
06所以者何?如来说极微聚,即为非聚,故名极微聚。
07何以故?极微聚者,世尊说为非极微聚。故名极微聚。


30-4
00 yaśca tathāgatena bhāṣitastrisāhasramahāsāhasro lokadhāturiti, adhātuḥ sa tathāgatena bhāṣitaḥ| tenocyate trisāhasramahāsāhasro lokadhāturiti|
01世尊!如来所说三千大千世界,则非世界,是名世界。
02世尊!如来所说三千大千世界,则非世界,是故佛说三千大千世界。
03如来所说三千大千世界,则非世界,故说三千大千世界。
04如来所说三千大千世界,则非世界。故说三千大千世界。
05若及如来说三千大千世界者,非界如来说。彼故说名三千大千世界者。
06如来说三千大千世界,即非世界,故名三千大千世界。
07世尊!如来所说三千大千世界,说为非世界。故名三千大千世界。


30-5
00 tatkasya hetoḥ ? sacedbhagavan lokadhāturabhaviṣyat, sa eva piṇḍagrāho'bhaviṣyat| yaścaiva piṇḍagrāhastathāgatena bhāṣitaḥ, agrāhaḥ sa tathāgatena bhāṣitaḥ| tenocyate piṇḍagrāha iti|
01何以故?若世界实有者,则是一合相。如来说一合相,则非一合相,是名一合相。」
02何以故?若世界实有者,则是一合相。如来说一合相,则非一合相,是故佛说一合相。」
03何以故?世尊!若执世界为实有者,是聚一执。此聚一执,如来说非执,故说聚一执。」
04何以故?世尊!若执世界为实有者,是聚一执。此聚一执,如来说非执。故说聚一执。」
05彼何所因?彼,世尊!界有,彼如是搏取有。若如是如来搏取说,非取彼如来说。彼故说名搏取者。」
06何以故?世尊!若世界是实有者,即为一合执。如来说一合执,即为非执,故名一合执。」
07何以故?若世界实有,如来则有聚执。佛说聚执者,说为非聚执。是故说为聚执。」


30-6
00 bhagavānāha- piṇḍagrāhaścaiva subhūte avyavahāro'nabhilāpyaḥ| na sa dharmo nādharmaḥ| sa ca bālapṛthagjanairudgṛhītaḥ||30||
01「须菩提!一合相者,则是不可说。但凡夫之人贪着其事。」
02佛言:「须菩提!一合相者,则是不可说,但凡夫之人贪着其事。」
03佛世尊言:「须菩提!此聚一执,但世言说。须菩提!是法非可言法,婴儿凡夫偏言所取。」
04佛世尊言:「须菩提!此聚一执。但世言说。须菩提!是法非可言法。婴儿凡夫偏言所取。」
05世尊言:「搏取如是,善实!不世俗语,不可说,非法、非非法,彼小儿凡夫生取。」
06佛言:「善现!此一合执不可言说,不可戏论。然彼一切愚夫异生,强执是法。」
07「妙生!此聚执者,是世言论,然其体性实无可说。但是愚夫异生之所妄执。」


31-1
00 tatkasya hetoḥ ? yo hi kaścitsubhūte evaṁ vadet-ātmadṛṣṭistathāgatena bhāṣitā, sattvadṛṣṭirjīvadṛṣṭiḥ pudgaladṛṣṭistathāgatena bhāṣitā, api nu sa subhūte samyagvadamāno vadet ?
01「须菩提!若人言:『佛说我见、人见、众生见、寿者见』,须菩提!于意云何?是人解我所说义不?」
02「何以故?须菩提!若人如是言:『佛说我见、人见、众生见、寿者见』,须菩提!于意云何?是人所说为正语不?」
03「须菩提!若有人言:『如来说我见、众生见、寿者见、受者见』,须菩提!汝意云何?是人言说为正语不?」
04「须菩提!若有人言:『如来说我见、众生见、寿者见、受者见』,须菩提!汝意云何?是人言说为正语不?」
05「彼何所因?若此有,善实!如是说:『我见如来说,众生见、寿见、人见如来说』,虽然,彼,善实!正说语?」
06「何以故?善现!若作是言:『如来宣说我见、有情见、命者见、士夫见、补特伽罗见、意生见、摩纳婆见、作者、见受者见』,于汝意云何?如是所说为正语不?」
07「妙生!如有说云:『佛说我见、众生见、寿者见、更求趣见』者,是为正说、为不正耶?」


31-2
00 subhūtirāha-no hīdaṁ bhagavan, no hīdaṁ sugata, na samyagvadamāno vadet| tatkasya hetoḥ ? yā sā bhagavan ātmadṛṣṭistathāgatena bhāṣitā, adṛṣṭiḥ sā tathāgatena bhāṣitā| tenocyate ātmadṛṣṭiriti||
01「世尊!是人不解如来所说义。何以故?世尊!说我见、人见、众生见、寿者见,即非我见、人见、众生见、寿者见,是名我见、人见、众生见、寿者见。」
02须菩提言:「不也,世尊!何以故?世尊!如来说我见、人见、众生见、寿者见,即非我见、人见、众生见、寿者见,是名我见、人见、众生见、寿者见。」
03须菩提言:「不也,世尊!不也,修伽陀!何以故?如来所说我见、众生见、寿者见、受者见,即是非见是故说我见、众生见、寿者见、受者见。」
04须菩提言:「不正,世尊!不正,修伽陀!何以故?如来所说我见、众生见、寿者见、受者见,即是非见,是故说我见、众生见、寿者见、受者见。」
05善实言:「不如此,世尊!不如此,善逝!彼何所因?若彼,世尊!我见如来说,非见彼如来说,彼故说名我见者。」
06善现答言:「不也,世尊!不也,善逝!如是所说非为正语。所以者何?如来所说我见、有情见、命者见、士夫见、补特伽罗见、意生见、摩纳婆见、作者见、受者见,即为非见,故名我见,乃至受者见。」
07妙生言:「不尔,世尊!何以故?若有我见如来说者,即是非见,故名我见。」


31-3
00 bhagavānāha-evaṁ hi subhūte bodhisattvayānasaṁprasthitena sarvadharmā jñātavyā draṣṭavyā adhimoktavyāḥ|
01「须菩提!发阿耨多罗三藐三菩提心者,于一切法,应如是知,如是见,如是信解,
02「须菩提!菩萨发阿耨多罗三藐三菩提心者,于一切法应如是知,如是见,如是信,
03「须菩提!若人行菩萨乘,如是应知、应见、应信一切诸法。
04「须菩提!若人行菩萨乘,如是应知、应见、应信一切诸法,
05世尊言:「如是此,善实!菩萨乘发行,一切法知应、见应、信解应。
06佛告善现:「诸有发趣菩萨乘者,于一切法应如是知,应如是见,应如是信解,
07「妙生!诸有发趣菩萨乘者,于一切法应如是知,如是见,如是解。


31-4
00 tathāca jñātavyā draṣṭavyā adhimoktavyāḥ, yathā na dharmasaṁjñāyāmapi pratyupatiṣṭhennādharmasaṁjñāyām| tatkasya hetoḥ ? dharmasaṁjñā dharmasaṁjñeti subhūte asaṁjñaiṣā tathāgatena bhāṣitā| tenocyate dharmasaṁjñeti||31||
01不生法相。须菩提!所言法相者,如来说即非法相,是名法相。」
02如是不住法相。何以故?须菩提!所言法相、法相者,如来说即非法相,是名法相。」
03如是应修,为令法想不得生起。何以故?须菩提!是法想、法想者,如来说即非想。故说法想。」
04如是应修,为令法想不得生起。何以故?须菩提!是法想、法想者,如来说即非想,故说法想。」
05如信解,如无法想亦住。彼何所因?法想、法想者,善实!非想此如来说,彼故说名法想者。」
06如是不住法想。何以故?善现!法想、法想者,如来说为非想,是故如来说名法想、法想。」
07如是解者,乃至法相亦无所住。何以故?妙生!法想、法想者,如来说为非想,故名法想、法想。」


32-1
00 yaśca khalu punaḥ subhūte bodhisattvo mahāsattvo'prameyānasaṁkhyeyāṁllokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya dhārayeddeśayedvācayet paryavāpnuyāt, parebhyaśca vistareṇa saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyam asaṁkhyeyam|
01「须菩提!若有人以满无量阿僧祇世界七宝,持用布施;若有善男子、善女人发菩萨心者,持于此经,乃至四句偈等,受持、读诵,为人演说,其福胜彼。」
02「须菩提!若有菩萨摩诃萨以满无量阿僧祇世界七宝,持用布施;若有善男子、善女人发菩萨心者,于此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他人说,其福胜彼无量阿僧祇。」
03「须菩提!若有菩萨摩诃萨以满无数无量世界七宝,持用布施;若有善男子、善女人,从此《般若波罗蜜经》,乃至四句偈等,受持、读诵,教他修行,为他广说,是善男子、善女人,以是因缘所生福德,最多于彼无量无数。」
04「须菩提!若有菩萨摩诃萨以满无数无量世界七宝,持用布施;若有善男子、善女人,从此《般若波罗蜜经》乃至四句偈等,受持、读诵,教他修行,为他广说,是善男子、善女人,以是因缘所生福德,最多于彼无量无数。」
05「若复时,善实!菩萨摩诃萨,无量无数世界七宝满中作已,如来等、应等、正遍知等施与;若善家子、若善家女,若如是智慧彼岸到,乃至四句等偈,受持、分别、读诵,为他等及分别广说,此如是彼缘,多过福聚生,无量不可数。」
06「复次,善现!若菩萨摩诃萨以无量无数世界,盛满七宝,奉施如来、应、正等觉;若善男子或善女人,于此《般若波罗蜜多经》中,乃至四句伽他,受持、读诵,究竟通利,如理作意,及广为他宣说开示,由此因缘所生福聚,甚多于前无量无数。」
07「妙生!若有人以满无量无数世界七宝,持用布施;若复有人能于此经,乃至受持、读诵四句伽他,令其通利,广为他人正说其义,以是因缘所生福聚,极多于彼无量无数。」


32-2
00 kathaṁ ca saṁprakāśayet ?
tadyathākāśe-tārakā timiraṁ dīpo māyāvaśyāya budbudam
|svapnaṁ ca vidyudabhraṁ ca evaṁ draṣṭavya saṁskṛtam||
tathā prakāśayet, tenocyate saṁprakāśayediti||
01云何为人演说?不取于相,如如不动。何以故?
一切有为法  如梦幻泡影  如露亦如电  应作如是观
02云何为人演说?而不名说,是名为说。而说偈言:
一切有为法  如星翳灯幻  露泡梦电云  应作如是观
03云何显说此经?如无所显说,故言显说。如如不动,恒有正说。应观有为法  如暗、翳、灯  幻、露、泡  梦、电、云
04云何显说此经?如无所显说,故言显说。如如不动,恒有正说。应观有为法  如暗、翳、灯  幻、露、泡  梦、电、云
05云何及广说?如不广说,彼故说名广说。
星翳灯幻  露泡梦电  云见如是  此有为者
06云何为他宣说开示?如不为他宣说开示,故名为他宣说开示。尔时,世尊而说颂曰:
诸和合所为  如星翳灯幻  露泡梦电云  应作如是观
07云何正说?无法可说,是名正说。尔时,世尊说伽他曰:
一切有为法  如星翳灯幻  露泡梦电云  应作如是观


32-3
00 idamavocadbhagavān āttamanāḥ| sthavirasubhūtiste ca bhikṣubhikṣuṇyupāsakopāsikāste ca bodhisattvāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||32||
01佛说是经已。长老须菩提及诸比丘、比丘尼、优婆塞、优婆夷,一切世间天、人、阿修罗,闻佛所说,皆大欢喜,信受奉行。
02佛说是经已。长老须菩提及诸比丘、比丘尼、优婆塞、优婆夷、菩萨摩诃萨,一切世间天、人、阿修罗、干闼婆等,闻佛所说,皆大欢喜,信受奉行。
03尔时,世尊说是经已。大德须菩提心进欢喜,及诸比丘、比丘尼、优婆塞、优婆夷众、人、天、阿修罗等,一切世间,踊跃欢喜,信受奉行。
04尔时,世尊说是经已。大德须菩提心进欢喜,及诸比丘、比丘尼、优婆塞、优婆夷众、人、天、阿修罗等,一切世间,踊跃欢喜,信受奉行。
05此语,世尊。欢喜,上座善实彼及比丘、比丘尼、优婆塞、优婆夷、彼天、人、阿修罗、干闼婆等,闻世尊说,大欢喜。
*归命一切佛菩萨海等
06时薄伽梵说是经已。尊者善现及诸苾刍、苾刍尼、邬波索迦、邬波斯迦,并诸世间天、人、阿素洛、健达缚等,闻薄伽梵所说经已,皆大欢喜,信受奉行。
07尔时,薄伽梵说是经已。具寿妙生及诸菩萨摩诃萨、苾刍、苾刍尼、邬波索迦、邬波斯迦,一切世间天、人、阿苏罗等,皆大欢喜,信受奉行。


32-4
00 ||āryavajracchedikā bhagavatī prajñāpāramitā samāptā||
01《金刚般若波罗蜜经》
  真言:那谟婆伽跋帝 钵喇坏 波罗弭多曳 唵伊利底 伊室利 输卢驮 毗舍耶 毗舍耶 莎婆诃
02《金刚般若波罗蜜经》
《金刚般若》前后六翻。按《开元录》,此第二译。思溪经本,竟失其传。误将陈朝真谛三藏者重出,标作魏朝留支所译,大有径庭。今于留支三藏所翻论中,录出经本,刊版流通。庶期披阅,知有源矣。时至元辛已冬孟望日,南山普宁经局谨记。
03《金刚般若波罗蜜经》
04《金刚般若波罗蜜经》
西天竺优禅尼国三藏法师,号拘罗那他,此云真谛。梁武皇帝远遣迎接。经游闽越,暂憩梁安。太守王方赊乃勤心正法,性爱大乘,仍于建造伽蓝,请弘兹典。法师不乖本愿,受三请而默然。寻此旧经,甚有脱误。即于壬午年五月一日,重翻天竺定文,依婆薮论释。法师善解方言,无劳度语。瞩彼玄文,宣此奥说。对偕宗法师法虔等,并共笔受。至九月二十五日,文义都竟。经本一卷,文义十卷。法虔尔目,仍愿造一百部,流通供养,并讲之十徧。普愿众生,因此正说,速至涅槃,常流应化。
05《金刚能断般若波罗蜜经》
06《大般若波罗蜜多经》卷第五百七十七
07佛说《能断金刚般若波罗蜜多经》


 


{返回 开仁法师 文集}
{返回网页版}
{返回首页}

上一篇:已经没有了
下一篇:金刚般若波罗蜜经(鸠摩罗什)三十二分+标点
 成佛之道讲义 第三章、五乘共法
 请给我一个「平安」的祝福!
 菩萨生难心、苦心,则不能度一切众生!
 成佛之道讲义 第二章、闻法趣入
 萍水相逢
 成佛之道讲义 第四章、三乘共法
 拾人牙慧
 静坐入门讲解
 放下
 理性与感性
全文 标题
 
【佛教文章随机阅读】
 亲情[栏目:铁窗下的醒悟]
 《金刚般若 研习报告》第九十三集[栏目:金刚般若研习报告·净空法师]
 传授皈依应慎重[栏目:普陀遗珍·印光大师开示精编]
 如实观照法要[栏目:体方法师]
 成唯识论疏翼 第三冊 卷六 一、广六位心所──善心所[栏目:韩镜清教授]
 26、摹仿国王[栏目:百喻故事广释]
 药师经讲解 第六讲[栏目:法界法师]


{返回首页}

△TOP

- 手机版 -
[无量香光·显密文库·佛教文集]
教育、非赢利、公益性的佛教文化传播
白玛若拙佛教文化传播工作室制作
www.goodweb.net.cn Copyrights reserved
(2003-2015)
站长信箱:yjp990@163.com