[无量香光 · 显密文库 · 手机站]
fowap.goodweb.net.cn
{返回首页}


《清净智论》 (巴汉对照)
马哈西尊者造
{返回 马哈希法师 文集}
{返回网页版}
点击:8036
Visuddhi.ā.akathā
(巴、汉对照)
马哈西尊者造
(Mahāsi Sayādaw)
温宗坤 编译 (2006年1月初稿)
前言
 
此部巴利论着,乃马哈西尊者(Mahāsi Sayādaw, 1904 -1982)于1950 年所作。如书里跋文所述,该书原以缅文写成,后译为巴利文。写作目的是为了让已得毗婆舍那成就,但无教理知识的禅修者能够了解自己的修行在佛法上的位置。然而,如马哈希尊者所说,其他人阅读此书,也能获得〔闻法生信的〕利益。
所编的巴、汉对照版,参考两份巴利文底稿。主要的是,锡兰佛教出版协会(BPS) 于1985 年出版的The Progress of Insight 。该书初版于1965 年,附有德国向智尊者的英译、注释及巴利文罗马转写。其次是缅甸字体写的本子,得自我的老师Dr. Primoz Pecenko 。此书出版资料不详,仅知是仰光U On Maung 为纪念一位禅修者,Daw Saw Yin ,而.行的。
此网路版的初稿译文尚有许多不完善之处,也有不少校对不精的错误。误失之处,尚请读者海涵,不吝来信指正,让译本更加完善,以待来日因缘正式出版。
最后,愿以此编译善行回向给父母、师长、亲戚、朋友、及一切众生,愿他们皆因精勤努力,获得自所希愿的世间、出世间善果报。
宗堃2006 年
 
Visuddhi.ā.akathā
 [49]1
Namo Tassa Bhagavato Arahato Sammasambuddhassa
āsīsana.
Saddhammara.si-jālissa sabba..ussa mahesino Saddhammara.si-sa.khāta. cira. jotetu sāsana..
Aya. savisuddhikāya .ā.apa.ipā.iyā dīpanakathāsa.khepena vuccati adhigatavisesāna. yogīna. subodhāya, ye udarassa unnamana-onamanavasena pāka.a. vāyo-pho..habba-rūpa. vā phusanavasena pāka.a. bhūtattaya-pho..habbarūpa. vāpadhānavasena abhinivisitvā, anukkamena sabbam pi chadvārika.nāmarūpa. vipassitvā di..hadhammā honti pattadhammāviditadhammā pariyogā.hadhammā ti..avicikicchā, vigatakatha.kathā vesārajjappattā aparapaccayā satthusāsane.
 
1 这是Progress of Insight 的页码。
 1
....!
 
[49]
礼敬世尊.应供.正等觉者
希求
愿具正法之光的大圣、一切知者〔其〕称为正法之光的教法,长久照耀〔世间〕
为了让已得殊胜〔成就〕的修行者能够了解〔自己的体验〕,简略地述说此关于「清净」与「〔观〕智次第」的灯论。他们已依精勤力专注于腹部中因上升与下降而显现的风触色,或〔专注〕由于触而显现的「三大种= 触色」;顺次地内观〔于〕㈥根门〔生起〕的一切名色,且已见法、至法,知法、深解法,度疑,离疑惑,得无所畏,于师之教不依于他。
 
I. Sīlavisuddhi
Ya. hi pa.ca.ga-a..ha.ga-dasa.ga-sīlesu a..atara.samādiyitvā sugutta. surakkhita., aya. upāsakopāsikāna.sīlavisuddhi nāma.
Ya. pana pā.imokkha-sa.varādi catubbhidha.suparisuddha. sīla., aya. bhikkhūna. sīla-visuddhi nāma. Tattha ca pa.imokkha-sa.varam eva padhāna., tasmi. hi parisuddhe sati bhāvana. sampādetu. sakkoti yeva.
Vipassanānayalesa
Bhāvanā ca nām’ esā samatha-vipassanā-vasena duvidhā hoti. Tāsu yo pa.hama. samatha-bhāvana. bhāvetvāupacāra-appanāvasena dvīsu samādhisu a..atarasmi..hatvāpa.cupādānakkhandhe vipassati aya. samathayāniko nāma. Tassa hi vipassanā-naya. sandhāya Papa.casūdaniya.Dhamma-dāyāda-suttava..anāya., “ Idh’ekacco pa.hama.upacāra-samādhi. vā appanā-samādhi. vā uppādeti, aya.samatho. So ta.ca ta.-sampayutte ca dhamme aniccādihi vipassati.
[50] aya. vipassanā” ti vutta.. Visuddhimagge ca “Samathayānikena tāva .hapetvā nevasa..ā-nāsa..āyatana.
 
 3
I.戒清净受持、善守、善护㈤戒、㈧戒、㈩戒〔三者〕中的任一种,这名为优婆塞、优婆夷的戒清净。善遍净以波罗提木剎为始的、具四重的戒,此名为
比丘的戒清净。在那〔四者〕之中,波罗提木剎的防护最重要。因为当它遍净时,才能够完成修行。
内观方法简介事实上,此修行依止、观而分为二种。此中,凡于最初修习其中的奢摩他之后,住于近行与安止二种定之中的任一之后,才内观㈤取蕴者,名为奢摩他乘者。针对他的内观方法,《破斥犹豫》里《法嗣经》的注释中〔说〕:「在此,一类人先令近行定或安止定生起,这是奢摩他。他观它以及与它相应的法为无常、苦、无我,
[50] 这是毗婆舍那」。在《清净道论》中,有说「非想非非想处除外,从其余色、无色界禅那的任一出起后,
 
avasesa-rūpā-rūpāvacarajjhānāna. a..atarato vu..hāya vitakkādīni jhāna.gāni ta.-sampayuttā ca dhammālakkha.a-rasādivasena pariggāhetabbā” ti ādi vutta..
Yo pana upacāra-samādhi. vā appanā-samādhi. vāanuppādetvāādito pa..hāya pa.cupādāna-kkhandhe vipassati, aya. suddha-vipassanā-yāniko nāma, imassa pi hi vipassanā-naya. sandhāya tatth’eva Dhammadāyāda-utta-va..anāya.“Idha pan’ekacco vuttappakāra. samatha.anuppādetvā, pa.cupādānakkhandhe aniccādīhi vipassatī” ti vutta..
Visuddhimagge ca “ Suddhavipassanā-yāniko pana………ca-tasso dhātuyo parigga.hāti” ti vutta.. Nidānavagga-sa.yuttake pi Susimaparibbājaka-sutte “ Pubbe kho, Susīma, dhamma..hiti.ā.a. pacchā nibbāne .ā.an” ti Bhagavatā vutta..
Tesu suddhavipassanā-yānikena yoginā yathāvutta-sīlavisuddhiyā sampannakālato pa..hāya nāmarūpapariggahe yogokātabbo. Yoga. kurumānena ca attano santāne pāka.āni pa.cupādānakkhandha-sa.khātāni nāmarūpāni yāthāva-sarasa-to pariggahetabbāni.
 
寻等的禅支以及与其相应的诸法,应被奢摩他乘行者根据相、味等而理解」等等。
复次,凡未令近行定或安止定生起,于最初便开始内观㈤取蕴者;此名为纯观乘者。关于此〔行者〕的内观方法,在那里.即《法嗣经》注释里,有说「再者,于此,一类人未得上述的奢摩他,而内观五取蕴是无常、苦、无我」。
在《清净道论》,有说「又,纯观乘行者……遍取四界」。在《因缘品相应》里的《梵志须深经》中,世尊则说:「须深啊!法住智在前,涅槃智在后。」
在那〔二者〕之中,纯观乘者,在所说的戒清净圆满之后,应努力把握名色。又,〔如此〕努力时,应依确实的自味,遍取那显现于自己相续内的、名为㈤取蕴的名色。
 
Vipassanā hi nāma chasu dvāresu pāka.e nāmarūpe sabhāvasāma..a-lakkha.ato sallakkhentena bhāvetabbā. ādito panna chasu dvāresu sabbattha uppannuppanna. sabba.nāmarūpa. anugantvā anugantvā sallakkhetu. dukkara. hoti. Tasmāādi-kammikena yoginā kāyadvāre phu..havasena supāka.arūpa. pa.hama. sallakkhetabba.. “Yathā-pāka.a.vipassanābhini-veso” ti Visuddhimagga-.īkāya. vutta..
Tasmā nisinnakāle nisajjāvasena ca sabbakāya.gesu phusanavasena ca phu..harūpāni upanijjhāya “nisīdāmi phusāmī, nisīdāmi phusāmī”ti ādinā nayena sallakkhetabbāni. Atha vā pana nisinnassa yogino udare assāsa-passāsa-paccayā pavatta.vāyo-pho..habbarūpa. unnamana onamanākārena nirantara.pāka.a. hoti, tam pi upanijjhāya “unnamati onamati, unnamati onamatī” ti ādinā sallakkhetabba..
Eva. hi’ ssa sallakkhentassa udarabbhantare uppajjamāna.kāyadvāra.pa.iha..itvā pa.iha..itvā uppajjamānā vāyo-dhātu thambhanākārena vā calanākarena vā pellanākārena vāāvi.chanākārena vā pāka.ā hoti. Tattha ca thambhanākāro vāyodhātuyā vitthambhanalakkha.a. eva, calanākāro pan’assā
 
应观察在㈥门显现的名色之自、共相,以修习毗婆舍那。然而,一开始便紧随于㈥门中生起的一切名色而作观察,是困难的。因此,初学的修行者于最初应观察在身门中因触而明楚显现的色法。
因此,在坐时,观察因坐以及一切身支里因触〔而生起的〕「触色」,应如此观察〔标记〕:「坐,触,坐,触。」等等。当修行者坐着之时,腹部中,风触色依于出、入息而转起,以上升与下降的形相不间断地显现。应禅思、观察彼〔风触色〕〔标记〕:「上升,下降;上升,下降」等等。
此人如是地观察时,不断撞击腹内根门而生的风界,以坚挺行相,或振动的行相,或推、拉行相而显现。此中,坚挺是风界的支持「相」,
 
[51] samudīra.araso, pellanākāro ca āvi.chanākāro ca abhinihārapaccupa..hāna..
Tasmā esa (unnamanādi-āk.rena pāka.a. pho..habbarūpa.sallakkhento yogi) tesa. (lakkha.a-rasa-paccupa..hanāna.) pajānanavasena rūpapariggaha. sampādeti. Pacchā pana nāmapariggaha. ca tadubhayapariggaha. ca sampādetvāaniccādi-sama..alakkha.āni pi pajānissati yevā’ ti.
Eva. pan’assa unnamanādi-pho..habbarūpa.sallakkhen-tass’ eva sarāgādi-cittāni ca sukhādi-vedanādayo ca sabbakāya.gapa.isa.khārā ca pātubhavanti yeva. Tadā te pi sallakkhetabbā. Sallakkhetvā ca puna mūla-.ramma.abhūta.unnamanādi-pho..habbarūpa. eva nirantara. sallakkhetabban’ ti.
Ayam ettha vipaanānayaleso. Vitth.ro pana idha vattu. na sakkā, aya. ti sa.khepa-visuddhi.ā.akathā, na vipassanā-nayadīpani-kathā’ti.
II. Cittavisuddhi Pa.hamārambhakāle pan’assa eva. sallakkhentassāpi yāva
citta. na suvisuddha. hoti, tāva sallakkha.acittāna. antarantarākāmādi āramma.āni cintetvā vikkhittacittāni pi uppajjanti.
 
9
[51] 振动显现其移动之「作用」〔味〕,推与拉是推动「现起」。
因此,此人(观察以上升等行相而显现的触色之禅修者)了知它们(的相、味、现起)而完成「色的把握」。之后,他也将具足「名之把握」,以及彼二者的把握,进而了知无常等共相。
在此人如是地观察上升等触色时,会出现贪等心,乐等受,以及一切身支的调整。这时,也应观察它们。观察之后,应再无间地观察成为根本所缘的上升等触色。
这是毗婆舍那方法的概要。在此广说是不能的,因为此书是关于清净与智的略论,不是对毗婆舍那的详细解释。
II 心清净在一开始,即使如是地观察,只要心仍未善清净,就会在诸观察心间断时,想到欲等所缘而生起散乱的心。
 
Tāni yogi .ātu. sakkoti vā na vā. sakkhonto pi ca thoka.atikkantakale yeva sakkoti. Tadā hi’ssa kha.ikasamādhi ativiya taru.o hoti appabalo, tena’ssa tāni vikkhīttacittāni sallakkha.abhāvanā-citta.āvaritvā ti..hanti. Tasmā tāni vikkhittacittāni nīvara.acittānīti vuccanti.
Tassa pana kha.ikasamādhissa balavakāle sallakkha.acitta.unnamana --- onamana --- nisajjā --- phusana --- sami.jana ---pasārana --- dassana --- savanādīsu sallakkhetabbāram ma.esu patamāna. patamāna. viya ca pa.iha..amāna. pa.iha..amāna.viya ca upati..hamāna. upati..hamāna. viya ca susamāhita.hutvā pavattati.
Tadā hi’ssa a..attha-dhāvana-citta. nāma yebhuyyena na uppajjati, kadāci karahāci yeva appaka. uppajjati. Ta.ca so sah’eva uppādā sallakkhetu. sakkoti (uppannānantarakāla.sandhāya lokavohāravasena eva. vutta.). Saha sallakkha.ena ca ta. dhavanacitta. vigacchati, na puna uppajjati.
Tadanantaram pi so yathā-pāka.a.āramma.a. sallakkhetvāpubbe viya nirantara. sallakkha.a-cittān’eva pavattetu. sakkoti. Tena’ssa citta. tadā vinīvara.a. nāma hoti. [52]
 
禅修者或能知道它们或不能,即使能够,也过了些许时间。因为此时禅修者的剎那定非常弱而无力,因此那些散乱心障熟他的观察心。那些散乱的心被称为:「覆盖之心」
当剎那定变得有力之时,观察之心,就如掉落,或撞击,或近立在「上升下降、坐、触、弯、伸、见、听」等应被观的所缘之上,专注地转起。
那时,游走他处的心〔散乱〕几乎不会生起,只有偶尔轻微地发生。在〔游走他处的心〕生起之时(指“生起后立刻”,只是以通俗语言才说〔生起之同时〕),他能够观察它。且在观察之后,那游走的心消失,不再生起。
之后,他观察变得明显的所缘,如过去那般,能够令观察心转起。在那时,此人的心名为「离盖」。
[52]
 
Eva. vinīvara.acittassa yogino, yadā citta. sallakkhiyamāne sallakkhiyamāne āramma.e su..hutara. upanijjhāya upanijjhāya ti..hati. sallakkha.a. ca nirantara. pavattati. Tadā’ssa tasmi.tasmi. sallakkhiyamāne āramma.e tassa tassa vipassanā--- citassa kha.amatta..hītisa.khāto samādhi pi nirantara. pavattati. Ayam cittavisuddhi nāma.
So hi kha.amatta..hitiko pi samāno pa.ipakkhehi anabhibhavanīyattā upacārasamādhinā samānabalo hoti. vutta.h’eta. Visuddhi-magga-mahā-.ikāya.ānāpānakathāva..anāya.:
“Kha.ikacittekaggatā’ti kha.amatta..hitiko samādhi. So pi
hi āramma.e nirantara. ekākārena pavattamāno
pa.ipakkhena anabhibhūto appito viya citta. niccala.
.haketī”ti
Ettha hi āramma.e nirantara. pavattana. nāma yathā-pāka.a. eka.āramma.a. sallakkhetvā tadanantaram eva a..a.sallakheti, tampi sallakkhetvā tadanantaram eva a..an”ti eva.sallakkha.acitta-santatiyā nirantara. pavattana..
Ekākārena pavattana. nāma anekesu pi sallakkhetabbā-ramma.esu visadisesu viparivattamānesu nirantara. pavatta-mānassa sallakkha.acittasa pana samāhitākāro ekasadiso yeva hoti.
 
13
禅修者心离盖之时,心更善巧地审虑所观的所缘。针对一个观察所缘便生起一个毗婆舍那心。此〔离盖之〕时,每一毗婆舍那心中,名为「仅住剎那」的定,不间断地转起。这便名为「心清净」。
即使它是仅住剎那的,从不被敌对者所征服这一点来说,是和近行定有相等的力量的。事实上,《清净道论大疏抄》的〈出入息论〉如此解释说:
「剎那心一境」:仅住剎那的定。因为,在所缘上以
一行相不断地转起时,它〔剎那定〕不被敌对物所
击败,将心固定不动,如安止。
此中,「在所缘上…不间断地转起」意指:「观察一所缘后,紧接着观察另一个;「观察它之后,紧接着又另一个」如是相续,观察心不断转起。
「以一行相转起」意指:当多而不同的被观所缘转起时,不断转起的观察心有相同的等持相。
 
Yādisena hi samāhitākārena pa.hama.āramma.a. sallakkheti, tādisen’eva dutiya--- tatiyādīni pi sallakkhetī’ ti vutta. hoti.
Pa.ipakkhena anabhibhūto’ti etena tassa kha.ikasamādhissa nirantara. pavattamānassa nīvara.ehī anabhibhavanīyata. deseti.
Appito viyā’ti etena appanāpattasamādhissa viya tassā’pi balavatta. dasseti,so hi (appanāsamādhisadiso kha.ikasamādhi) sikhāpattavipassanāya pāka.o sa.khārupekkāya pī’ti.
Nanu a..hakathāsu upacāra-appanā-samādhīna. yeva cittaviuddhi-bhāvo vutto’ti? Sacca., imampi pana kha.ikasamādhi. upacārasamādhimhi pakkhipitvā tattha vuttan’ti gahetabba., Satipa..hāna-- a..hakath.ya. hi “sesāni dvādasa pi upacārakamma..hānān’eva” ti vutta..
Tattha hi iriyāpatha-pabba-sampaja..apabba-dhātu-manasikārapabbāna. vasena manasikarontassa pavattasamādhi ekantena kha.ikaamādhi yeva nāma, tadanantara.lokiya-appanā-samādhiyā anuppajjanato.
Yasmā pana so samatha-kama..hānesu pavatt-upacārasamādhi viya nīvara.e vikkhambhetu. [53] sakkoti;
 
因为「藉由观察第一个所缘所用的等持行相,观察第二个、第三个等等」被说。
「不被敌对物所击败」:以此教示那不断转起的剎那定所具有的「不被诸盖打败的性质」;
「如安止」:藉此指出「它的力之转起如安止定」。事实上,它(类似安止定的剎那定)只在到达内观顶点的行舍〔智〕中显现。
〔问:〕在《注释书》中,不是只就近行定与安止定,而说心清净吗?〔答:〕念处〔经〕的注释中,确实说「剩余十二个正是近行业处」。
在那里,依「威仪路章」,「明觉章」,「界作意章」而作意时所转起的定,一向名为剎那定,因为其后未生起世间安止定之故。
它因为像于奢摩他业处中转起的近行定一样[53] 能够消除诸盖;
 
yasmā ca magga-phala-appanāsamadhīna. upacāra..hāniko, tasmātadeva kha.ikasamādhi. upacāra-nāmena voharitvā tannibattaka- kamma..hānāni pi “upacārakamma..hānānī”ti tattha vuttāni. Tasmā nīvara.e vikkhambhetu. samattho kha.ikasamādhi pi “upacāro ”ti ca “citavisuddhī”ti nāma. labhatī’ti da..habbo.
Itarathā hi upacārasamādhi. vā appanāsamādhi. vāanuppādetvā’ va kevala. vipassantassa suddhavipassanayānikasācittavisuddhi durupapādā siya’ti.
III. Di..hivisuddhi
1. Nāmarūpapariccheda.ā.a
Cittavisuddhiyā pan’ esa samannāgato sallakkhento yeva eva. nāmarūpa. paricchinditvā pajānāti “unnamana. a..a., onamana. a..a., nisīdana. a..a., phusana. a..an”ti ādināsallakkhitarūpāni visu. visu. paricchijja pajānāti Tathā“ unnamanassa pajānana. a..a., onamanasa pajānana. a..an” ti ādinā sallakkha.acittāni ca visu. visu. paricchijja pajānāti. Tathā “unnamana. a..a., ta.-paj.nana. a..a.;
 
又因为是在道、果安止定的邻近处,所以,以近行之名称呼那剎那定,产生它〔剎那定〕的业处也在那里被说为「近行业处」。因此,剎那定能够镇伏诸盖而得名为『近行』及『心清净』,如是应知。
否则,就那些未令近行定或安止定生起而纯粹内观的纯观行者而言,心清净便难以生起。
III. 见清净1. 名色分别智具足心清净而观察,此人如是地辨别而了知名与色:「上升是一法,下降是另一法,坐是一法,触是另一法」等等,〔他〕别别地辨别,了知所观的色法。他也别别地办别,了知能观的心:「对上升的了知是一法,对下
降的了知是另一法」。他又如是别别地辨别、别知名与色:「上升是一法;对它的了知是另一法;
 
onamana. a..a., tampajānana. a..an” ti ādinā rūpārūpāni ca visu. visu. paricchijja pajānāti. Eva. pajānana.ca sallakkhentass’eva, na cintentassa. Sallakkha.avasena pavatta paccakkha.ā.a. eva, na cintāmaya.ā.an’ti vutta. hoti.
Tathā cakkhunā rūpa. dasanakāle ca “cakkhu a..a., rūpa.a..a., dassana. a..a., ta.-pajānana. a..an’ti adinā visu.visu. paricchijja pajānāti. Sotādīhi saddasavanādikālesu pi es’ eva nayo.
Tadā c’esa sallakkhento yeva sallakkha.a-nāmadhamme ca cintanavicāra.a-nāmadhamme ca “āramma.ābhimukha.gamanasabhāvo”ti vā “āramma.ābhimukha. namanasabhāvo” ti vā, “āramma.assa vijānanasabhāvo”ti vā sayam eva paccakkha.ā.ena paricchinditvā pajānāti. Unnamana-onamana- nisīdanādi-nāmena voharite pana sakalakāyapariyāpanne rūpadhamme “āramma.ābhimukha. agamanasabhāvo” ti va, “āramma.ābhimukha. anamanasabhāvo”ti vā “āramma.assa avijānanasabhāvo”ti vā paricchinditvā pajānāti.
Eva. hi rūpassa jānana. abyakata-paccupa..hānena pajānana. nāma. Vutta. h’etam Mūla.ikāya. “…… anāramma.atā vā, abyākatatā da..habbā” ti.[54]
 
 19
下降是一法,对它的了知是另一法」等等。如是,依观察而了知,并非思惟后了知,也就是说,是依观察而转起的现量智,并不是思所成智。
如是,以眼见色之时,别别地辨别而了知:「眼是一法,色是一法,见是一法,了知它是另一法」等等。以耳闻声等之时,也是如此。
又,那时,此人观察能观之诸名法,以及能思惟、考查之诸名法,自己以现量智分别而了知:〔名法拥有〕「“趣向所面对的所缘”之自性」,或「“倾向所面对的所缘”之自性」,或「“识知所面对的所缘”之自性」。辨别藉由上升、下降及坐等名称而被说的,含全部身体的色法,而了知〔色法〕「无“趣向所面对的所缘”之自性」,或「无“倾向所面对的所缘”之自性」,或「无“识知所面对的所缘”之自性」。
如是对色的了知,是依「无记之现起」而得的了知。的确,《根本大疏钞》(《分别论的疏钞》)曾说:「或者…无记应了知为无所缘」。[54]
 
Eva. sallakkha.e sallakkha.e sallakkhitarūpassa ca sallakkha.acittassa ca yāthāva-sarasato paricchinditvā pajānana.nāmarūpapariccheda.ā.a. nāma.
Imassa pana .ā.assa- paripakkakāle so eva. pajānāti: passasanakkha.e unnamanam eva ca tam-pajānanam eva ca atthi, na ito a..o attā’ti ca; assasanakkha.e onamanam eva ca, ta.pajānanam eva ca atthi, na ito a..o attā’ ca, iti ādinā pajānitvā“āramma.arūpa.ceva tam-pajānana-nāma.cā”ti idam eva dvaya.atthi; idam eva hi dvaya. pa.icca satto’ti vā puggalo’ti vā jīvo’ti vā paro’ti vā puriso’tivā itthī’ti vā voharanti. Ekantato pana ito a..o satto vā puggalo vā jīvo vā aha. vā paro vā puriso vā itthī vānatthī’ti sallakkhento yeva sayam eva pajānāti passati. Aya.di..hivisuddhi nāma.
Ⅳ Ka.khāvitaranavisuddhi
2. Paccayapariggaha.ā.a
Di..hivisuddhiyā. pana paripakkāya sallakkhitanāmarūpassa paccayo pi pāka.o hoti. Pa.hama. hi rūpassa paccayabhūta.citta. pākata. hoti. Katha.? Hatthapādādīna.sami.janādikālesu sami.jitukāmatā-cittādīni pāka.āni honti.
 
21
每次如此观察所观色与所观心之时,辨别了知其真实自味,此名为「名色辨别智」
复次,此智成熟时,他如是地了知:「在入息的剎那,只有上升与『对它的了知』,因此没有另外的我。」「在出息的剎那,只有下降及对它的了知,因此没有另一个我」等等。仅「所缘的色,及能了知它的名」此二者存在。缘此二者,〔他们〕说「众生」、「补特伽罗」、「命者」、「他者」、「男人」或「女人」。观察而自己了知:「除此外别无众生、补特伽罗或命者、我、他者、男人或女人」。此名为「见清净」。
 
 
IV 渡疑清净
2.缘摄受智当见清净遍熟时,所观名色的因缘会显现。心作为
色〔法〕的缘,首先变得明显。怎样呢?当手、足等弯曲等之时,想要弯曲的心等,变得明显。
 
Tena yogī tāni pa.hama. sallakkhetvā pacchā sami.janād¥ni sallakkheti. Atho so eva. paccakkhato pajānati “sami.jitukāmatā-citte sati pasāranasankhāta. rūpa. uppajjati; pasāritukāmatā-citte sati pasāranasankhāta. rūpa. uppajjati” ti ādinā paccakkhato pajānāti.
Puna nāmassāpi paccaya. eva. paccakkhato pajānāti ‘bahiddhā citte dhāvitukāme sati pa.hama. tadanucchavika.manasikāracitta. uppajjati, tasmi. asalakkhite bahiddhā citta.dhāvati. Tasmi. pana sallakhetvā .āte bahi dhāvana-citta. na uppajjatī’ ti ādināca, cakkhādi-dvāre c’eva rūpādi-āramma.e ca sati dassanādi cittam uppajjati, asati na uppajjatī’ti ādinā ca, sallakkhetabbe vā .ātabbe vāāramma.e sati sallakkhana-cintana vicārana-pajānanacittāni uppajjanti, asati na uppajjantī’ti ādinā ca pajānati. Tadā hi’ssa yogino kāye yebhuyyena anekā nānāvidhādukkhā vedanā pi pāka.ā honti. Tāsu ca ekāya vedanāya sallakkhiyamānāya (anādarakiriyā h’esā) a..ā vedanā a..attha uppajjati. Tāyaca sallakkhiyamānāya a..ā a..atthā’ti eva.uppannuppannā vedanāyo anugantvā yogī sallakkheti. Sallakkhento pi pana tāsa. vedanāna. uppādasa.khāta.ādibhāga. yeva pajānāti, na bha.gasankhāta. antabhāga..
 
因此,行者首先观察它们,然后观察到弯曲等。又他依亲身经验暸知:「有想弯曲的心之时,称为弯曲的色生起。」〔他〕依亲身经验暸知「有想伸展的心时,称为伸展的色生起」等等。
又〔他〕依个人经验如是地暸知「名的缘」。他暸知:「心想往外走时,首先,与它相应的作意心生起;若它未被观察,心便往外走。当它被观察而了知时,向外走的心便不生。眼等门与色等所缘出现时,见等的心生起。〔眼等门与色等所缘〕不出现时,〔见等心〕不生起。又,余亦如此。能被观察的或能被瞭知的「所缘」存在时,思、寻或知的心才生起。〔能被观察的或能被瞭知的所缘〕不存在时,〔思、寻或知的心〕不生起。」余亦如此。那时,在行者的身上通常会出现种种不同的苦受。又它们之中的一个受被观察时,另一个受在他处生起。当它被观察时,另一个〔又出现〕在他处,如是禅修者跟随频频生起的诸受而作观察。.在观察时,虽了知诸受名为生起之最初阶段,但非〔了知诸受〕名为灭的最后阶段。
 
[55]
Tathā sa..hānanimittāni pi anekāni nānāvidhāni pāka.āni honti, cetiyasa.thāna. vā bhikkhu-purisa-itthi-geha-rukkha- uyyāna-deva-vimāna-valāhakādisu a..atara. vā’ti evarūpāni anekāni nānāvidhāni sa..hānanimittāni pāka.āni honti. Tesu pi pakā.esu jātesu eka. sallakkhentass’eva a..a. pāka.a., tam pi sallakkhentassa a..an’ti eva. yathā-pāka.āni nimittāni anugantvāsallakkheti. Sallakkhento pi ca tesa.ādibhāga. eva pajānāti, na antabhāga.. Atha so eva. pajānāti “citta. nāma ya. ya.āramma.a. pāka.a. ta. ta. anugantvā anugantvā uppajjati, ārammā.e sati citta. uppajjati, asati na uppajjatī” ti.
Sallakkha.āna. antarantarā pan’esa evam pi anumānato pa.isa.cikkhitvā pajānāti: “avijjā-ta.hā-kammādina.hetu-paccayāna. atthibhāvato ida. nāmarūpa. pavattatī”ti. Evam assa paccakkhato ca anumānato ca sapaccayassa nāmarūpassa sallakkhetvā pajānana. paccaya-pariggaha-.ā.a. nāma.
Imasmi. ca .ā.e paripakke yogī attano attano anurūpehi paccayeh’eva pavattamāna. nāmarūpamattam eva disvā“paccayanāmarūpam eva ca paccayuppanna-nāmarūpam eva ca atthi,
 
[55]
许多不同的形状影相也会出现,或塔的形相、或比丘、男人、女人、家、树、庭园、天宫、云等等,如是许多不同形状的影相显现。观察某个生起的影相时,另一个又出现,观察它时,另一个〔又显现〕。如是,他随顺观察所显现的相。也在观察时,暸知它们最初〔生起的〕部分,而非最后〔灭去的〕部分。此时,他如是地暸知:「心总随着显现的所缘而生起。有所缘时,心生起;无〔所缘〕时,〔心〕不生起。」
在观察与观察之间,此人也以推量〔推论〕审察了知:「由于无明、渴爱、业等因缘故,名色转起。」如是依亲身经验与推量来观察、了知具缘的名色,名为缘摄受智。
当此智成熟时,行者唯见因自己适当的缘而转起的名色,藉由决断而暸知:「只有『作为缘的名色』以及『缘所生的名色』。
 
na ito a..o sami.janādikārako vā dukkhādi-vedako vā puggalo nāma atthī”ti vinicchayavasena pajānāti. Aya.ka.khāvitara.a-visuddhi nāma.
3. Sammasana.ā.a
Imāya ca pana ka.khāvitara.avisuddhiyā paripakkāya yogītassa tassa sallakkhitassa āramma.assa ādi-majjha-antabhāge paricchinditvā su..hu pajānāti. Tadā hi so yathā-sallakkhitesu āramma.esu unnamane pariyosite eva onamanassa uppajjana.ca tasmi. pariyosite eva unnamanassa uppajjana.ca, pādassa ukkhi pane pariyosite eva hara.assa uppajjana.ca, tasmi. pariyosite eva nikkhipanassa uppajjana.cā’ti eva. purimassa purimassa vigatakāle yeva pacchimassa pacchimassa uppajjana. su..hu pajānāti.
 Dukkavedanāsu ca ekekattha pavattamānāya ekekāyavedanāya vūpasantakāleyeva a..attha a..āya ekekāya abhinava vedanāya uppajjana.ca, dva..ikkhattu. vā taduttari vā sallakkhiyamānaya tassā dukkhavedanāya sa.ika. tanukā hutvā pariyosāne sabbaso vūpasamana.ca passati.
 
然而,实际上并没有作弯曲等或了知苦受等的人。」这称为「度疑清净」。
3.触知智 (触知智) 复次,此度疑清净成熟时,行者辨别、了知每个被观的所缘之初、中、后阶段。那时,当所缘被观察时,他清楚了知:前一个所缘灭去时才有后一个的生起。「就是在上升终结时,才有下降的生起,且在它结束时才有上升的生起。它〔下降〕结束时,有上升生起」。就苦受而言,他看见:某处的感受寂止时,在他处
才有另一新的受生起。当那些受被观察两、三次或更多次时,〔受〕渐渐地变弱,最后完全寂止。
 
Manasi āpātham āgatesu ca nimittasa..hānesu sallakkhitassa ekekassa vigatakāle yeva [56] a..assa abhinavāramma.assa āpāthagamana.ca, dvattikkhattu. vā taduttari vāupanijjhāyitvāsallakkhiyamānassa tassa tassa āramma.assa sa.caritvā sa.caritvāvā, tanuka. tanuka. vā hutvā nātivibhūta. nātivibhūta. vā hutvāpariyosāne sabbaso vigamana.ca su..hu pajānāti. Khayavaya-virahita. niccadhuvadhamma. pana na passati.
Ath’esa sallakkhiyamāna. yeva ta. ta.āramma.am khayappatta. vayapatta. disvā “anicca. khaya..henā”ti pi sammasati. “Uppajjitvā uppajjitvā bhijjana..hena dukkhan” ti pi sammasati. Ekāya dukkhāya vedanāya niruddhāya a..ā uppajjati, tāya pi niruddhāya a..ā’ti eva. nirantara. uppajjamānā anekādukkhavedanāyo passitvā “dukkharāsi evā”ti pi sammasati. Attano vasena anuppajjitvā yathā-paccaya. yeva uppajjitvābhijjana..hena, “anissaro anattā-sabhāvadhammamattametan”ti pi sammasati.
Eva. cintana-vicāra.a-virahitena suddhasallakkha.en’ eva aniccādi-sabhāva. .atvā ya. sallakkhitassa āramma.assa “anicca. dukkha. anattā”ti sammasana., ida.paccakkhasammasana-.ā.a. nāma.
 
关于来到心之视野的形状影相,他瞭知:就是在所观的一一灭去时,[56] 另一个新的所缘进入〔心之〕视野。而且〔他暸知:〕在注意、观察两、三次或更多次之时,那所观的所缘或在移动后,或在变弱后,或在变不明显后,最终完全止灭。他找不到不会灭衰的恒常、坚固之法。
此人,见每个被观察的所缘灭去、衰灭后,也触知:「以灭坏义,故无常。」「当一个苦受灭去时,另一个生起。」如是见到无间生起的许多苦受后,也触知:「正是苦的聚集。」因为非依自力而生,而是依缘生起然后灭去的道理故,也触知:「这只是不自在的、无我的自性法。」
藉由离思量、伺察的纯粹观察,如是地暸知被观所缘的无常〔苦、无我〕等自性而触知:「无常、苦、无我」, 此名为「现量触知智」。
 
Evam pana saki. v. anekavāra. vā paccakkhato passitvā, tena paccakkhato di..hena āramma.ena anuminitivā, atīte ca anāgate ca paccuppanne ca sabbasmi. pi ca loke sabbe pi nāmarūpadhamme “evameva aniccā dukkhā anattā” ti sammasati vinicchināti, ida.anumāna-sammasana-.ā.a. nāma.
Idam eva hi .ā.a. sandhāya Pa.isambhidāmagge vutta.“ya. ki.ci rūpa. atītanāgatapaccuppanna. ajjhatta. vā bahiddhāvā olārika. vā sukhuma. vā hīna. vā pa.īta. vā ya. dūre santike vā, sabba. rūpa. aniccato vavatthapeti eka.sammasanan”ti ādi.
Kathāvatthu-a..hakathāya. pi vutta. : “ekasa.khārassa pi aniccatāya di..haya ‘sabbe ‘sa.khārā aniccā’ti avasesesu nayato manasikāro hotī” ti ca…….
“Sabbe sa.khārā aniccā’ti ādi-vacana. nayato dassana.sandhāya vutta., na ekakkha.e āramma.ato”ti ca (Ida.nayavipassanā’ti nāmakara.e pamā.abhūta. vacana.).[57]
Majjhimanikāya-a..hakathāya. pi vutta. “yasmānevasa..a-nāsa..āyatane buddhāna. yeva anupadadhamma-vipassanā hoti na sāvakāna., tasmā ettha kalāpa-vipassāna. dassento evam āhā”ti. (Ida. pana
 
 
 31
如是一次或多次以现量观见后,依亲见的所缘而作推论,于是,对过去、现在、未来、一切处、甚至一切世界里的名、色法,触知而确认:「〔他们〕也同样是无常、苦、无我。」此名为「比量触知智」。
关于此智,《无碍解道》说:「〔他〕确定任何过去、未来、现在、内、外、粗、细、劣、胜,以及远、近的一切色为无常〔苦、无我〕。〔这是〕一种触知」等等。
《论事》的注释书也说:「即使,见一个行的无常,关于剩余〔的行〕,依理趣〔即推论〕而作意:『一切行无常』…」。
「一切行无常」等语句,乃就「依理趣之见」而说,非从一剎那里的所缘〔而说〕。(这话是用以认可「依理趣的毗婆舍那〔推论内观〕」这样的名称之标准)[57]
《中部注释书》也说:「因为诸佛才拥有对于『非想非非想处』的『随步法毗婆舍那』,而诸声闻没有,所以在此,教示藉由聚的毗婆舍那而如是说。」(这话是
 
kalāpa-sammasanan’ti nāmakara.e pamā.abhūta. vacanam)
4. Udayabbaya.ā.a
Paccuppannam eva nāmarūpa. apubbācarima. sallakkhetu.samatthakāle pan’assa vipassanāya ānubhāvena obhāso pātubhavati. So ca kassaci padīpāloko viya pa..āyati, kassaci vijju-candasuriyādīna. a..atarāloko viya pa..āyati, kassaci kha.amatta. ti..hati kassaci cira..
Vipassanāsampayuttā c’assa balavatī sati pi uppajjati. Tāya ca ānubhāvena sabbam uppannuppanna. nāmarūpa.sallakkha.acitte sayam eva āgata. viya upa..hāti, sati ca tasmi.nāmarūpe sayam eva patitā viya hoti. Ten’esa tadā “saritu.asakku.eyya. nāmarūpa. nāma natthi”ti sa..ī hoti.
Sallakkha.asa.khātā c’assa vipassanā-pa..ā pi tikkhā sūrāvisadā hoti. Tāya c’esa ānubhāvena sabba. sallakkhita.nāmarūpa.sunisitasatthena chindanto viya veluka.īra. visu.visu. paricchinditvā suvisada. jānāti. Ten’esa tadā“sallakkhetu. asakku.eyya. nāmarūpa. nāma natthī”ti sa..īhoti. Aniccādilakkha.āni vā a..e vā sabhāvākāre vicinanto ca sabba. kha.en’eva suvisada. jānāti.
 
藉以认可「藉由聚的触知」这样的名称之标准。
4. 生灭智〔先说㈩种观染〕在能够观察现在(非过去、非未来)名色时,由于此毗婆舍那的威力,「光」会向此人显现。就某些人而言,它显现如灯光那样;对某些人而言,显现如闪电、月亮、太阳等其他光。又对某些人而言,〔它〕仅住剎那;但对某些人而言则〔维持〕很久。此人与毗婆舍那相应、有力的「念」也会生起。因为它的威力,一切生起的名、色,宛如自行到来般,显示在能观之心。「念」像是自行落在那名色上。因此,此人那时,想说:「实无不能被念住的名色。」此人那名为观察的「毗婆舍那慧」也是锐利、勇猛而明晰。由于慧之力,此人别别确定而极清楚地瞭知一切所观的名色,如以锐利的刀切开长笋的竹子。因此,
此人那时想:「实无不能被念住的名色。」在简别无常等相或其他的自性、行相时,瞬间便极清楚地暸知一切。
 
Tam pi so paccakkha.ā.an’ti sa..ī hoti.
Vipassanā-sa.payuttā c’assa balavatī saddhā pi uppajjati. Tāya c’assa ānubhāvena sallakkhentasa vā cintentassa vā citta.supasanna. anāvila.. Buddhagu.ādīsu ca anussarantassa su..hu pakkhandati, dhamma. desetukāmatā ca yogāvacarāna. gu.esu pasādo ca piya-.āti-mitte bhāvanāya uyyojetukāmatā ca kamma..hānadesaka- ovādakācariyāna. upakārānussara.a.cā’ti eva.-ādikā ca cittakiriyāvisesā uppajjanti.
Khuddikādikā c’assa pa.cavidhā pīti pi uppajjati. Sā hi cittavisuddhikālato pa..hāya lomaha.sana-kāya.gacalanādīni janetvā tadā sakalasmi. kāye atimadhura-sukhuma-samphassena
[58] pūrāpetvā atipa.īta. sātasukha. jeneti. Tāya c’assa ānubhāvena sakalo kāyo he..hā aphusitvāākāse uggantvā.hito viya ca vātabhisiya. nisīdamāno uggatāvāgato viya ca khāyati.
Kāyacittāna. darathavūpasama-lakkha.ā cassa passaddhi pi pātubhavati tadanugatā lahutādayo pi. Tāsa. c’assa ānubhāvena nisinnakāle vā ca.kamana-.hāna-sayanā-kālesu vā neva kāya- cittāna. daratho, na gārava., na kakkhalatā, na akamma..atā, na gela..a., na va.katā hoti.
 
他想:「这即是现量智」
又此人与毗婆舍那相应的有力之「信」也生起。,由于彼〔信〕的力量,当此人观察或思惟时,心是明净、无污浊的。他善于跃向对佛〔法、僧〕德等的随念。会想说法,相信行瑜伽者所具有的功德,想要让亲爱的亲戚、朋友来修行;同时,感念指导业处者、教诫者及阿阇黎的帮助。如是等不同的心之造作会生起。
此人以小〔喜〕为首的㈤种喜也会生起。「喜」从心清净时就带来身毛竖立、身肢颤动,那时极甘甜、微细的触,遍满全身,[58]产生妙胜的喜、乐。由于喜的威力故,他觉得身体下方不触,升上空中而住,或〔感觉〕像坐在空气的垫子上,或像在上升、下降。
轻安——它以「心所、心之不安止息」为相——以及与轻安随行的「轻快性」等〔心所〕也显现。由于它们〔轻快性等〕的威力,在坐时或行、住、卧时,此人没有心所与心的不安,也无沉重、无粗重、无不适业,无病、无邪曲。
 
Atha kho pan’assa kāyacittāni paramassāsapattabhāvena (nibyāpārabhāvena) passaddhāni, sīgha. sīgha. pavattanavasena lahūni, yathicchitāramma.a. manasikātu. samatthabhāvena mudūni, yathicchitakāla. manasikāu. samatthabhāvena kamma..āni pagu.abhāvena (vipassitabbassa vipassiu.sukarabhāvena) suvisadāni, kusalakammesu yeva ninna-po.a-pabbhāra-bhāvena ujukāni yeva honti.
Sakalasarīra. abhisandayamāna. c’assa atipa.īta. sukham pi uppajjati. Tass’ānubhāvena c’esa tadā “sabbadā sukhito’smī”ti ca. “kadāci pi ananubhūtapubba. sukha. anubhavāmī”ti ca iti sa..ī hutvā ativiya somanassitacitto hoti. Attano ca visesapavatti. a..esa. kathetukāmo hoti. Imesa.hi passaddhādi-anuggahitāna. pītisukhāna. pavatti. sandhāya vutta.:
Su..āgāra. pavi..hassa, santacittassa bhikkhuno
amānūsī rati hoti, sammā dhamma. vipassato.
Yato yato sammasati, khandhāna. udayabbayam
labhati pītipāmojja., amata. ta. vijānatam.
(Dhammapada, vv. 373 - 374)
 
那时,此人的心所与心因得最上苏息(无作业)而轻安。〔心所与心〕因能够作意于所欲的〔任何〕所缘,故是柔软的。〔心所与心〕因为能够在随其所欲的时间作意,故是适业的。〔心所与心〕因练达(因为所应观的易观),故极清净。倾向、斜向、朝向于善业,所以是正直的。
此人遍满全身、极妙的「乐」也生起。那时,此人以为「我将于一切时皆快乐」、「我体验过去从未体验过的乐」,心极为喜悦,而且想要告诉别人自己的殊胜经验。的确,关于此为轻安等所资助的喜与乐之转起,〔《法句经》〕说:
入空闲处、心寂静、
正观法的比丘,拥有过人的喜。
触知诸蕴之生灭时,
他获得喜、悦,暸知不死。
 
(《法句经》,第373、374偈)
 
Asithila. c’assa anaccāraddha. upaggahita. samappavatta.viriya. kadāci sithila. hoti, ten’esa tadā thīnamiddhābhibhūto hutvā yathā-pāka.a.āramma.a. nirantara. sallakkhetu. ca no sakkoti, .ā.a.c’assa na visada. hoti. Kadāci pana accāraddha. hoti, tadā pi uddhaccābhibhūto hutvā tath’eva hoti. Idāni pan’esa asithilena anaccāraddhena supaggahitena samappavattena viriyena te dose samatikkamitvā yathā-pāka.a.āramma.a.[59] nirantara.sallakkhetu. ca sakkoti, .ā.a.c’assa suvisada. hoti.
Sabbasa.khāresu majjhattabhūtā c’assa vipassanūpekkhā pi balavatī uppajjati. Tāya c’esa ānubhāvena sankhārāna.aniccādibhāva-vicinane pi majjhatto hutvā paccuppannanāma- rūpa. nirantara. sallakkhetu. sakkoti. tadā hi’ssa sallakkha.a.byāpāra-rahita. hutvā sayam eva sallakkhenta. viya hoti. āvajjanupekkhā pi ca balavatī uppajjati, tāya c’assa ānubhāvena citta.āvajjite āramma.e vegena pakkhandanta. viya hoti.
Yathā-vutta-obhāsādi-pa.ima..itāya pan’assa vipassanāya assādayamānā sukhumā santākārā nikanti pi uppajjati. Ta.ca so kileso’ti pi jānitu. na sakkoti, bhāvanārati’tveva pana ma..ati, ten’eva ta. yogino “idān’evāha. bhāvanāya su..hu abhiramāmī”ti pi pasa.santi.
 
又,此人具有不缓、不过度,已善策励且平等转起的「精进」。之前,此人被惛沉、睡眠所征服,不能够无间地观察随所出现的所缘,且没有明晰的智。或有时,过度精勤,那时,被掉举所征服后,也变成那样〔即不能够无间地观察随所出现的所缘〕。此时,此人藉由不缓、不过度,已善策励且平等转起的精进,超越那些过失,能够无间地观察随所出现的所缘[59] ,且拥有极明晰的智。
此人生起对一切行持中的、有力且与观相应的「舍」。由于它(舍)的威力,他对诸行的无常等性的简别也保持中舍,能够无间地观察现在的名、色。那时,此人的观是不须作务的,好象是自动有观察。
欲享受以上述光明等所严饰的毗婆舍那〔这样〕的、微细、且以寂静为行相的「欲求」会生起,不能够暸知它:「这是烦恼」却认为是「修行的喜」。因此,禅修者那时赞叹〔说〕:「我现在才在禅修中找到快乐。」
 
Atho so evam sa-obhāsa. pītisukha. anubhavitvā anāyāsena sīgha. sīgha. sallakkhetu. samattha. suvisada. sallakha.am eva sādiyanto “addhā’ha.maggaphalappatto’ mhi bhāvanākicca. me parini..hitan’ti ma..ati. Aya. amagge yeva maggo’ti micchagāho upakkileso nāma.
Obhāsādayo dhamme maggaphalan’ti agga.hato pi pana tesu assādo uppajjati yeva, eso pi vipassanāya upakkileso yeva. Tasmātehi upakkilesehi samki..a. upakkili..ha. sallakkha.a.ā.a.sīgha. sīgha. pavattamāna. pi taru.a-udayabbaya-.ā.a. yeva nāma. Tato yeva c’esa tadā nāmarūpāna. udayabbaya.suparisuddha. .ātu. na sakkoti.
V. Maggāmagga.ānadassanavisuddhi
Ath’assa evam sallakkhentass’eva yogino “obhāsādayo dhammā na maggo, tad-assādo ca kevala. vipassanāya upakkileso yeva, yathā-pāka.āramma.assa nirantara. sallakkha.a. eva vipassanāmaggo, vipassanākicca.me na ni..hāna. gata., puna pi mayā sallakkhitabba. evā” ti sayam eva vā, parato vā sutvāvinicchaya.ā.a. pa.ilabhati. Aya. maggāmagga.ā.adassana- visuddhi nāma.[60]
 
他如是地体验与光伴随的喜、乐,享受着能够无忧恼、迅速观察的极明净的毗婆舍那。他以为:「我证得道、果。我已完成应作的修行。」这是名为「于非道邪执为道」的随烦恼。
即使不认为光等法为「道果」,对它们的味着也会生起,这也是观的随烦恼。被那随烦恼所混合、污染的观智,即使迅速地转起时,也名为年轻的生灭智。因此,此人那时不能够很清楚地瞭知名色的生灭。
V. 道非道智见清净当此禅修者如是观察时,或自行或从他人听闻,而得决定智:「光等法不是道,对彼的爱乐完全是毗婆舍那
的随烦恼。无间断地观察出现的任何所缘才是毗婆舍那之道。我的毗婆舍那工作尚未完成;我应该〔继续〕观察。」此名为「道非道智见清净」。[60]
 
VI. Pa.ipadā.ā.adaassanavisuddhi
Tato pan’esa obhāsādike sallakkhetvā vā amanasikatvā vāyathā pubbe tathā chasu dvāresu yathāpāka.e nāmarūpadhamme yeva nirantara. sallakkheti. Eva. sallakkhentassa obhāsapīti- passaddhi-sukha-nikanti-ādayo upakkilese atikkamitvā kevala.udayabbaye eva .ā.a. ti..hati. Tadā hi so sallakkha.e sallakkha.e “sallakkhita.āramma.a. uppajitvā.hānaso veti (vaya. gacchati)” iti passati. Ta. ta.āramma.a. tattha tatth’eva veti; natthi tassa desantarasa.kamanan’ ti pi’ ssa pāka.a. hoti.
Ten’ev’esa nāmarūpāna. kha.e kha.e udayabbaya.paccakkhato “va pajānāti. Evam assa kha.e nirantara.uppajjamāna-bhijjamāne nāmarūpadhamme sallakkhetvāudayabbayāna. visu. visu. paricchinditvā pajānana.ā.a.upakkilesa-vinimutt. balava-udayabbayānupassanā-.ā.a. nāma. Ida. pa.ipadā.ā.adassanavisuddhiyāādi, ito hi pa..hāya yāv’anulomā pa.ipadā.ā.adassanavisuddhi nāma.
 
VI. 行道智见清净此后,此人观察过或者不作意「光」等〔观染〕后,如过去那样,不间断地观察所出现的名色法。如是观察
时,〔他〕完全克服光、喜、轻安、乐、欲等的随烦恼,〔其〕智仅仅住于生、灭之中。那时,他在每次的观察时,看见:「被观的所缘生起后立即消失(灭去)。」他也
了知「每个所缘就在每个地方灭去;它没有移动到别的地方」。
因此,此人亲身地暸知名色剎那剎那生灭。如是,观察剎那不断生灭的名色法而别别地确定、暸知生灭的智.名为从随烦恼解脱的、强力生灭随观智。事实上,自此开始乃至随顺〔智〕,皆名为行道智见清净。这〔强力生灭随观智〕是行道智见清净的开始。
 
5. Bha.ga.ā.a
Eva. pan’assa uppannuppanne nāmarūpadhamme sallakkhetvā“idān’ev”eta. uppajjati, idān’ev’eta. bhijjatī” ti pabbapabbato sandhisandhito odhi-odhito chinnachinnato passantassa, yadā ta.udayabbaya.ā.a. paripakka. hoti tikkha. balava., tadā ta..ā.a. lahu. lahu. uppajjati, attanā’va att.na. vahanta. viya nirantara. pavattati, nāmarūpasa.khārā pi lahu. lahu.upa..hahanti. Eva. .ā.e tikkhe vahante sankhāresu lahu.upa..hahantesu sallakkhitanāmarūpassa uppādo pi na pa..āyati, thitisa.khāto majjhe bhāgo pi na pa..āyati, nāmarūpāna.avicchinnappavattisa.khāta. pavattam pi na pa..ayati, hattha- pādamukhakāyādisa.khāta. sa.thānanimittam pi na pa..āyati. Atha kho pana khayo’ti vā vayo’ti vā bhedo’ti vā vattabbo nirodho yeva pa..āyati.
Udarassa unnamana.sallakkhentassa hi tassa ādi-bhāgo pi majjhe bhāgo pi na pa..āyati, udarasa..hāna. pi na pa..āyati. Kevala. pana tassa antabhāgabhūto khayanirodho [61] yeva pa..āyati. Onamane pi es’eva nayo. Hatthapādāna.sami.janakāle ca sami.jana. sallakkhentassa tassa ādibhāgo pi majjhe bhāgo pi hattādi-sa..hānam pi na pa..āyati.
 
5. 坏灭智如是此人观察一再生起的名、色法,而一节一节地、别别地、个别地、段段地观察:「此法在这里生起,就在这里灭坏。」当生灭智成熟、锐利、强大时,生灭智轻易而迅速地生起。如自己运转般,自行无间地转起,名色诸行也迅速地出现。如是锐利之智运行,诸行迅速出现之时,他并未了知所观名、色之生起;也未了知名为「住」的中间阶段;也不见名为「不被断的转起」之「名色转起」。看不见名为手、足、面、身等的形状与相。尔时,他仅了知被名为「尽」、「灭」或「坏」的灭尽〔阶段〕。当他观察腹部的上升时,他不了知上升的最初阶段和中间阶段。[61] 仅了知上升的终结阶段.上升的灭或灭尽。下降的情况也是如此。又,弯曲手、足,而观察
弯曲之时,他不了知弯曲的最初、中间阶段,也不了知手等的形状。
 
Pasaranādi-kālesu pi es’eva nayo. Tadā hi’ssa sallakkhiyamāna.sallakkhiyamāna.āramma.a. sabbaso avijjam.na. viya ca abhāvappatta. viya ca pa..āyati. Tena so tadā sabbaso avijjamāna. abhāvappatta. niruddha-dhamma. sallakkhento viya hoti. Sallallha.acitta.ca sallakkhiyamāne āramma.e asampatta.viya hoti. Tato yev’ettha koci yogī “vipassanā me parihinā”ti pi ga.hāti; na pan’eva. gahetabba..
Pubbe hi’ssa pakaticitta. sa..hānādi-pa..atti-āramma.esu rami, yāva udayabbaya.ā.ā c’assa nimitta. pa..āyati yeva. Ten’assa cittam saviggahe sanimitte vibhūte sankhārāramma.e rami. Idāni pana .ā.assa tathā bhāvitattā sankhārāna. viggahabhūtam nimittām pi na pa..āyati, ko pana vādo tato olārikapa..attiyāpa..āyati, atha kho khīyana-sabhāvabhūto antabhāga-sa.khāto bha.go yeva pa..āyati, ten’assa citta. na tāva tattha ramati, na cira. yeva pana laddhaparicaya. hutvā tatthā pi bha.gasa.khāte nirodhe citta. ramissati yeva’ ti ni..ha. ettha gantabba.. Eva.ni..ha. gantvā nirantara.sallakkhetum eva yogo kātabbo.
 
伸展时等等的情况,也是如此。的确,那时,被他观察的所缘似乎不见了、好象完全不存在。因此,那时他似乎是在观察完全不见、不存在、已灭尽的法。能观的心似乎是未碰到被观察的所缘。正因此,此时候,某些修行者会认为:「我的内观已衰退」。但其实不应如是认为。
因为,在以前此人的心喜观形状等概念法所缘,一直到生灭智,此人仍会见到形相。因此,此人的心喜于有形、有相、清楚的行法所缘。但是现在,因为智已那样地被修习之故,不见诸行法的形或相。更不用说比它粗的概念法。这时,只了知到以灭为自性的、名为最终阶段的「坏灭」。]因此,此人的心并不那样地对它〔坏灭〕感到欢喜。不久熟悉了以后,心也将对名为灭的「灭尽」感到欢喜,感到确信。如是确信后,修行者应该努力继续地观察。
 
Eva.pan’assa sallakkhentassa sallakkhe.e sallakkha.e “sallakkhita-āramma.a.ca ta.-pajānanacitta.cā’ti” dve dve āramma.a-āramma.ikā dhammā pa.ipātiyā yugala. yugala.bhijjamanā khīyamānā hutvā pa..ayanti, saki. unnamanavāre pi hi anekāni unnatarūpāni patīpātiyā bhijjanākārena upa..hahanti, gimhakāle marīci. passantassa tassā kha.e kha.e pa.ipātiyābhijjanākāro viya ca, thūla-phusitake deve vu..he udakapi..hiya.patita-meghajalabindūhi nibbatta bubbulakāna. sīgha. sīgha.vināso viya ca; cetiyassa padīpapūjanakāle vātappahatāna.padīpāna. sīgha. sīgha. vijjhāyana. viya ca sallakkhitarūpāna.kha.e kha.e bhedo khīyanākāro upa..hāti. Saddhi. yeva tehi sallakkhitarūpehi tadāramma.āna. pi sallakkha.acittāna. bhedo upa..hāti. Tada..arūpārūpāna. pi sallakkha.akāle evameva upa..hāti.
Tadā hi’ssa “sakalasmi. kāye ya. ya. sallakkhīyati, ta.[62] ta.ārammana. purato nirujjhati, pacchā ta. tadāramma.am pi sallakkha.acitta. anugantvā nirujjhatī”ti evam .ā.e upa..hāti.
 
当此人如是观察时,在每个观察里,「被观的所缘」和「能观彼的心」这两个「所缘」及「能缘」,总是次第而且成双地起、灭去。即使在一次〔腹部〕上升中,许多上升的色次第地以灭的行相出现。如观夏季的阳炎之时,它〔阳炎〕有剎那剎那次第坏去的行相。像大雨天下雨时因落下的雨滴生起的泡沫迅速地消失一样,也像支提供灯之时,被风所吹灭的灯火迅速灭去一样,所观的色法显现出剎那剎那灭尽的坏灭行相。以色法为所缘的能观心之坏去,也与那所观之色一起显现。观察其他色、非色时,也是如此。那时,此人的智如是地现起:「身中被观察的所缘先灭去,以彼色为所缘的能观之心也随之灭去」。因此此人清楚地了知次第、两两成对的坏灭:「凡所缘皆会灭,以彼为所缘的心也会灭。」此人如是地对于二法之灭——即「在㈥门里所出现的色等所缘之灭」,以及「以彼为所缘心的心之灭」——的清楚了知,名为坏灭智。
那时,此人的智如是地现起:「身中被观察的所缘先灭去[62],以彼色为所缘的能观之心也随之灭去」。
 
Ten’ev’esa yassa kassaci āramma.assa bha.ga.ca ta.tadāramma.assa cittassa bhanga.ca’ti dvaya. dvaya. bha.ga.yathākkama. suparisuddha. pajānāti. (Ta.ca kho sallakkhentass’eva pajānana., na pana vitakketvā ruccana.gahetabba..)
Ya. hi’ssa eva. chasu dvāresu yathā-pāka.assa rūpādi-āramma.assa ca tadāramma.acittassa cā’ti dvinna. dvinna.dhammānam bha.gavasena suparisuddha. pajānana. eta.bha.ga.ā.a. nāma.
6. Bhaya.ā.a
 Imassa pana bha.ga.ā.assa paripakkakāle sabbesa.āramma.a-āramma.ikabhūtāna. sa.khārāna. bha.gam eva disvābhayākārādi-sahitāni bhayatupa..hānādi-.ā.āni anukkamena uppajjanti. Tattha yathā-pākatāramma.assa ca tadāramma.a-vipassanācittassa cā’ti dvinna. dvinna. dhammāna. kha.e kha.e bhijjana. disvā “atīte pi sa.khāragata. evameva bhijjittha, anāgate pi evameva bhijjissati, etarahi pi bhijjatī”ti anumānato pi .atvā yathāpāka.a. sa.khāradhammam sallakkhentass’eva yogino te sa.khārā bhāyitabbākārena
 
因此此人清楚地了知次第、两两成对的坏灭:「凡所缘皆会灭,以彼为所缘的心也会灭。」(它是观察者才有的了知,不应以为是思惟而来的喜好)
此人如是地对于二法之灭——即「在㈥门里所出现的色等所缘之灭」,以及「以彼为所缘心的心之灭」—— 的清楚了知,名为坏灭智。
6. 怖畏智当此人的坏灭智成熟时,见到一切作为所缘、能缘的诸行坏灭后,具有怖畏行相的怖畏现起智等等,会顺次地生起。此中,见二法,即「随所现的所缘」和「以彼为所缘的能观心」剎那剎那灭去之后,以比量暸知:「过去的行法如是地坏灭;未来的也将如是地坏灭;而现在
的正在坏灭。」如此了知已,观察出现的行法时,那些行法以坏灭行相
 
upa..hahanti, tato yeva c’esa sallakkhento yeva “bhāyitabbāvat’ime sa.khārā”ti pajānāti. Eva. bhāyitabbhāvena pajānana.bhayatupa..hāna.ā.a. nāma. Bhaya.ā.an’ti pi etass’eva nāma.. Tadā c’assa cittam pi bhayākārasahita. anātha. viya hoti.
7. ādīnava.ā.a
Bhaya.ā.ena pan’assa bhāyitabban’ti passitvā nirantara.sallakkhentassa na cirass’eva ādinava-.ā.a. nāma uppajjati. Etasmi. hi uppanne sallakkhita-ārammanesu ca sallakkha.acittesu ca manasikata-bhavādīsu cā’ti sabbattha sabbe sankhārā nirasā nirojā nirassādā hutvā upa..hahanti. Ten’esa tadādukkham eva nirassādam eva ādinavam eva passati. Ten’ev’ eta.ādīnava.ā.a. nāma.
8. Nibbidā.ā.a
Eva. pan’assa sa.khāresu ādīnava. passato sādīnavesu tesu citta. nābhiramati, ekantena nibbindati. Tadā hi’ssa [63] citta.ukka..hita. viya ca mandabala. viya ca hoti. Tathā pi so vipassana.na nikkhipati, nirantara. vipassanto yeva kāla.vītināmeti.
 
53
现前。因此,此人就在观察时,暸知「诸行是可畏的」。如是,对怖畏性质的暸知,名为「怖畏现起智」。「怖畏智」也是它的名称。那时,此人的心像怀有怖畏,感到无助。
7. 过患智此人藉由怖畏智见到「应怖畏」之后,持续无间地观察时,不久,过患智便生起。此〔智〕生起时,一切处,即所观的所缘、能观之心与作意等心所等等之中的
 
一切行法变得无味、无滋养、无乐味。那时,此人只见苦、无乐味、过患。这名为「过患智」。
 
8. 厌离智当此人如此观诸行里的过患时,对那些有过患的,心不感到喜乐,一向厌离。那时,[63] 此人的心变得似乎不满、倦怠。但他不放弃毗婆舍那,仍花时间持续作观。
 
Ten’eva’eta. .ātabba. “n’etam bhāvanāya. ukka..hana., atha kho sankhāresu nibbindanākārasahita. nibbidā-.ā.am evā’ti. Atho pi’ssa citta. tadā sampatti-bhavesu cā’pi ati-i..hāramma.esu cā’pi pesiyamāna. n’eva-tattha ramati, na tattha assāda. labhati. Atha kho ta. nibbāne yeva ninna. hoti nibbānapona.nibbānapabbhāra.. Ten’ev’assa tadā sallakkha.ānam antarantarāeva. pi manasikāro jāyati “kha.e kha.e bhijjana dhammāna.sabbasa.khārāna. vūpasamo yeva sukho”ti.
9. Mu.citukamyatā.ā.a
 Iminā pān’assa nibbidā-.ā.ena sallakkhite sallakkhite nibbindantassa te sa.khāre mu.citukāma., tehi vā muccitukāma.citta. uppajjati. Tena sampayutta. .ā.a. mu.citukamyatā-.ā.a. nāma. Tadā hi’ssa kāye nānavidhā ca dukkhāvedanā, ekekasmi. ca iriyāpathe cira. a..hātukāmatā yebhuyyena pātubhavanti. Etāsu pana apātubhūtāsu pi sa.khārāna.anassāsikabhāvo su..hutara. pāka.o yeva hoti. Ten’esa sallakkha.āna. antarantarāevam pi pattheti “yannūn’āha. ito khippam eva mucceyyan”ti ca “yannūn’āha. imesa.sankhārāna. vūpasama..hāna. pāpu.eyyan”ti ca,
 
应该知道:「这不是对修行的不满,而是俱有对诸行感到厌离的行相之厌离智。」即使此人的心那时被导向到快乐的状态、极可爱的所缘,它也不于彼处感到欢喜,不于彼处找到乐味。因此,在诸观察的间隔中,此人的作意如是地生起:「诸行具剎那灭去之性质,唯诸行之止息方是乐。」
9.欲解脱智又,当此人依厌离智而对每个所观感到厌离时,他会想舍弃诸行,或者,想从诸行解脱的心生起。与此心相应的智,名为欲解脱智。这时,通常身体会有许多苦受,且不想要长久维持一种威仪路。即使这些不出现时,诸行令人不舒服的性质也更加明显。因此,在诸观察的
间隔中,此人如是地希求:「让我快速地从此解脱吧」, 「让我到达诸行止息之处吧!」
 
“yannūn’āha. ime sankhāre sabbaso pa.inissajjeyyan”ti ca. Sallakkha.acitta.c’assa tadā sallakkha.e sallakkha.e sallakkhitāramma.ato pakkamamāna. viya (pakkamitvāpalāyitukāma. viya)hoti.
10. Pa.isa.khā.ā.a
Eva. pana sa.khare mu.citukāmo yogī tesa. mocanatthāya tehi ca muccanatthāya puna viriya. da.hatara. katvā te yeva sa.khāre sallakkheti, ten’ev’eta. tadā pavatta-.ā.a.pa.isa.khā.ā.a. nāma. (Pa.isa.khā’ti vā puna sallakkha.ā’ti vāpuna vipassanā’ti vā hi eta. atthato eka..) Tadā hi’ssa sankhārānam anicca-dukkha-anattākārā supāka.ā honti. Tesu pi ca dukkhākāro visesato pāka.o hoti.
Tadā pi hissa, kāye yebhuyyena nānāvidhā tibbā kharā ka.ukāvedanā balavatarā hutvā pātubhavanti. Ten’ev’assa sakalo pi [64] nāmarūpakāyo atidukkhamo rogakkhandho viya ca dukkhakkhandho viya ca hutvā khāyati. Ekekasmi. ca iriyāpathe cira..hātu. asa.atthabhāva-sa.khātā akkhamaniyatā pi yebhuyyena uppajjati. Tadā h’esa ekekasmi. iriyapathe cira..hātu. na sakkoti, na cira. yeva pa.isa.kharitukāmo hoti,
 
「让我完全地舍弃这些吧!」那时,此人的心似乎从观察中被观的所缘退出似的(像退出后逃走似的)。
10. 省察智为了弃舍诸行,从诸行解脱,想舍弃诸行的禅修者,更加精进地观察诸行。为了弃舍诸行,从诸行解脱,想舍弃诸行的禅修者,更加精进地观察诸行。因此,在彼时转起的智,名为「审察智」。「审察」或「观察」或「毗婆舍那」,事实上,从意义上来说是相同的。这时,诸行的无常、苦、无我行相清楚地显现。三者之中,苦行相特别清楚。那时,身体中多种粗重、更强的苦受通常会向此人显现。正因此,对此人而言,[64] 整个名、色之身似乎像是极苦的病之聚集,苦之聚集。叫作「不能长久维持
在一种威仪路」的难忍之事,通常也会生起。那时,此人不能长久维持在一种威仪路中。没多久就想要改变。
 
sankhārāna. dukkhamabhāvassa upa..hānamev’ etam. Eva.pa.isa.kharitukāmena pi pana na lahu. lahu. pa.isa.kharitabba., tasmi. tasmi. yeva pana ekekairiyāpathe niccalena hutvāciratara..hatvā sallakkhetu. yogo kātabbo. Eva.hi ta.akkhamanīyata. samatikkamati.
Vipassanā-.ā.a. pan’assa tadā balava. hoti suvisada.ten’eva hi’ssa dukkhā pi vedanā upanijjh.ya sallakkhiyamānākha.en’eva vūpasammati. Sabbaso avūpasantāya pi panassā kha.e kha.e pabbapabbato bhedo pa..āyati (ekekena sallakkha.ena ekekāya kha.ikavedanāya khaya--vayasa.khāto bhedo pa..āyati, na sammasana-.ā.akāle viya sabhāgavedanānam pisantatisa.khāto pabandho pa..āyatī’ ti vutta. hoti). Dhura. pana anikkhipitvānirantara. upanijjhāya sallakkhiyamānā sāna cirass’eva sabbaso vūpasammati. Eva.hi vūpasantā sā tathā vūpasantā’va hoti, na puna uppajjati. Eva.ca vipassanā.ā.e balavante suvisade pi samāne yogī na tāvattakena tu..hacitto hoti. Ten’assa “na me dāni vipassanā.ā.a.visadan”ti pi citta.uppajjati. Tam pi pana citta.sallakkha.ena pajahitvā yathāpāka.e nāmarūpasa.khāre nirantara. sallakkhetum eva yogo kātabbo.
 
这正是诸行苦性的现起。即使想改变,也不该快速改变。应该努力在每一个威仪路中保持久久不动,而作观察。如是,他会超越那难忍的事。
那时,此人的观智强而极明晰。因此,当苦受被观察后,瞬间便止息。即使此〔受〕未完全寂止,禅修者也了知它剎那剎那、且一节一节地灭坏。(也就是说:藉由每个观察,暸知每个剎那的苦受名为「灭尽、灭」的坏灭。不像触知智的时候那样,只了知到相似感受名为「相续」的连续状态。) 但是,若不舍〔此修行的〕重担,持续思惟观察苦受时,它不久后将完全止息。如是止息时,苦受就止息了,不再生起。虽然观智如是地有力、清晰,禅修者仍不满足于此。甚至如此的想法也生起:「现在,我的观智并不明晰」。但应该努力藉由观察舍断那想法,无间地观察所出现的名色诸行。
 
Eva. hi’ssa nirantara. sallakkhentassa minita (vighā.ikā)-pariccheda. vā gha.ikā-pariccheda. vā divasa-pariccheda. vā atikkantakāle purima-sallakkha.aato pi suvisadatara. sallakkha.a. pavattati. Tadā h’esa sabbam pi dukkha. vedana. ca iriyāpathāna. akkhamanīyata.ca vipassanā-.ā.asmi. avisadan’ti pavatta-citta.ca samatikkamati. Sallakkha.a.c’assa sīghatara. sīghatara. pavattati. Sallakkha.e sallakkha.e ca ti..am aniccādi-lakkha.āna. a..atara.suvisada. pajānāti. Eva.c’ssa sīghatara. sīghatara. sallakkhetvāti..a. lakkha.āna. a..atarassa pajānana. balavapatisa.khā-.ā.am nāma. [65]
11 Sa.khārupekkhā.ā.a
Imasmi. pana pa.isa.khā.ā.e paripakke sati yathāpāka.e nāmarūpasankhāre sayam eva pajānamāna. pajānamāna. hutvāattanā’vā attāna. vahanta. viya santānavasena (pabandhavasena) pavatta. .ā.a. sankhārupekkhā .ā.a. nāma.
Tadā hi’ssa sa.khārāna. upa..hānatthāya pi na koci byāpāro kātabbo atthi, tathā tesa. pajānanatthāya pi. Ekekasmi. hi sallakkha.e ni..hite puna sallakkhitabba.āramma.a. sayam eva
 
当此人如是地无间观察时,经过几分、几小时或几天后,较之前更明晰的观察会生起。那时,此人克服所有苦受、关于威仪路的不堪忍事,以及「观智仍不明晰」的想法。此人的观察更快地转起。在每个观察中,极明晰地暸知无常等三相中的一相。如此,快速地观察暸知三相中的一相,名为强力审察。[65]
11. 行舍智又,当此审察智遍熟之时,似自动运转般,自行观察所生起的名色行、相续(连续)转起之智,名为行舍智。就此人而言,己没有为了让诸行现前而应做的工
作,也没有为了暸知它们而应做的工作。每一个观察完结时,另一个应被观察的所缘自行现起。
 
upa..hāti. Vipassanā.ā.a.ca ta.sayam eva sallakkhetvā pajānāti. Yoginā na koci byāpāro kātabbo viya hoti.
Yathā ca pubbe sa.khārāna. bha.gadassanena bhaya.ā.ato pa..hāya bhayākāro ca ādīnavadassana.ca nibbidākāro ca mu.citukāmatā ca yathāladdha.ā.ena asantu..hatā ca uppajjittha, na tathā idāni sīghatara. sīghatara. bhijjantāna. sa.khārāna.bha.ga. passato pi te uppajjanti. Dukkhāya vedanāya uppajjamānāya pi na domanassa. uppajjati, khamitu.asamatthatāpi natthi. Yebhuyyena pan’assa yogino tadā dukkhāvedanā sabbaso vūpasantā yeva hoti (na uppajjatī’ti vutta. hoti). Bhāyitabba. vā socitabba. vā cintentassāpi neva bhaya. vā na soko vā uppajjati. Ida. tāva sa.khārupekkhāya. bhayassa vippahāna..
Yathā ca pubbe udayabbaya.ā.akāle vipassanāya visadabhāva. nissāya balavasomanassa. uppajji, na tathā idāni sankhārupekkhāya atisantasukhumasuvisadabhāva. pi nissāya ta. uppajjati. Somanassasa.vattanikāni i..hāramma.āni passantassa’pi anubhu.jitabbā sampattiyo manasikarontassā’pi na balavasomanassa. uppajjati. Ida. sankhārupekkhāya. nandiyāvippahāna..
 
毗婆舍那智自动观察并暸知该所缘。好象禅修者不必做任何工作。
在过去,从怖畏智开始,由于见到诸行的坏灭,生起了怖畏行相、过患见、厌离行相、想解脱之欲求,以及对已得之智的不满足感  。但是,现在即使观见更快灭去的诸行之坏灭之时也不会那样。即使苦受生起,忧也不生,无有不能堪忍之事。在这时,禅修者的苦受通常会完全止息(也就是说「不生起」)。即使想到应怖畏、应悲愁的事,怖畏或悲愁也不生起。这就是行舍智阶段所生的「怖畏之断舍」。
过去在生灭智之时,由于毗婆舍那明晰而生起强大的喜悦。现在,虽然有行舍〔智〕阶段〔心〕极寂静、微细、清晰的状态,但不会生起强大的喜悦。即使看见会引生喜悦的可爱所缘,作意即将受用的成就,也不会。这是行舍智阶段里「喜的舍断」
 
Ya. ya. chasu dvāresu āpātha.āgata.āramma.a. i..ha.vā hotu ani..ha. vā, ta. ta. arajjanto adussanto samam eva sallakkhetvā pajānāti (pajānanamattam eva hotī’ti vutta. hoti). Aya. sankhārupekkhāya ajjhupekkha.abhāvo. [66]
Idam eva hi gu.a.gattaya. sandhāya Visuddhimagge vutta.“Bhaya.ca nandi.ca vippahāya sabbasa.khāresu udāsino hoti majjhatto”ti
 “Idāni puna pi da.ha. sallakkhemī”ti puna vāyamantassa pana na cira. yeva sallakkha.a. pagu.a. hutvā attanāva attāna.vahanta. viya hoti. Tato pa..hāya yoginā na koci byāpāro kātabbo atthi. Byāpāra. akarontassa pi sallakkha.a. santānavasena (pabandhavasena) cira.pavattati yeva, dvattigha.ikākālam pi nirantara. pavattat’eva. Aya. sa.khārupekkhāya santi..hanabhāvo, ya. sandhāya Pa.isambhidāmagge vutta.“Santi..hanā pa..ā sa.khārupekkhāsu .ā.an”ti. Tad eva Visuddhimagga-mahā.īkāya. “.ā.assa santānavasena pavatti.sandhāy’āhā”ti va..ita..
Sallakkha.e pana attanā’va attāna. vahante viya jāte tato pa..hāya citta. nānāramma.esu pesiyamānam pi na gacchat’eva.
 
进入㈥根门领域的可爱或不可爱所缘,他皆不染着也不怀瞋,平等地观察、瞭知它们(也就是说「只是知道」)。这是行舍智阶段的「增上舍性」。[66]
关于此三功德支,在《清净道论》里有说:「舍断怖畏与喜,于一切诸行保持中舍与不偏。」
当他〔心想〕「现在!我会再努力地作观」而努力时,不久,他的观察会变得纯熟,好似自行运作般。此后,禅修者不必〔刻意〕工作。即使不作工,观察也相续(连续)持久地转起,无间地转起二、三小时。这是行舍智的「长住性」。关于此,《无碍解道》说。「长住的慧是行舍智。」《清净道论大疏钞》也解释它说:「就『智相续转起』而说。」
当观察如自行运作般生起时,从那开始,心即使被导向其他种种所缘,也不会去。
 
Tattha gatam pi ta. na cira. yeva sallakkhitabba.ārammana.paccāgantvāpuna pi nirantara. sallakkheti yeva. Ya. sandhāya vutta. “pa.ilīyati pa.iku.ati pa.iva..ati na sampasāriyatī”ti.
12. Vu..hānagāminivipassanā.ā.a
Evam assa anekagu.ānisa.sānubhāvasampannena sankhārupekkhā.ā.ena yathopa..hite sa.khāre sallalkkhentassa yadā ta. .ā.a. paripakka. hoti tikkha. sūra. suvisada.sikhāpatta., tadā ta. (.a.a.) yathopa..hita., sa.khāra.sallakkhetvā bha.gadassanen’eva aniccato vā pajānāti dukkhato vā pajānāti anattato vā pajānāti. Eva. imesu tīsu lakkha.esu ekena lakkha.ena suparisuddha. pajānanta. ya. suvisadatara.sallakkha.a. sīgha. sīgha. pātubhavati dvattikkhattu. vātaduttari vā. Aya. vu..hānagāminī-vipassanā nāma.
 Ath’assa imissā vu..hānagāminiyā pacchimabhūtassa sallakkha.acittassa anantara. yogino citta. sabbasa.khāra- nirodha-sa.khāta. nibbāna. pakkhandati, ten’assa tadāsabbasa.khārāna. nirodhasa.khāto vūpasamo’va pa..āyati.
 
即使到了那里,不久后,心又会回来持续观察应被观察的所缘。就这一点而说「他滞着、退缩、回转,而未伸展」。
12. 至出起观智如此藉由成就多种功德利益威力的行舍智,观察显现的诸行之时,在行舍智遍熟,变得锐利、强大、明净,
到达顶点时,该智观察随所现的诸行,藉由见其坏灭而知无常、或苦,或无我。如是极清楚地了知三相之一相——这是〔较之前的〕更明晰的观察——快速地显现
两、三次或更多次。这称为至出起观。紧接在至出起观最后的观察心之后,禅修者的心跃入名为一切行止息的涅槃。于是在那时候,此人了知名为「一切行灭」的寂静。
 
Ettha hi nibbāna-sacchikara.ākāro bahūsu suttesu eva.dassito “dhammacakkhu. udapādi; ya. ki.ci samudayadham-[67] ma. sabba. ta. nirodha, dhamman”ti. Ettha ca nirodhadhamman’ti iminā sabbesa. samudayadhammāna.sa.khārāna. nirodhassa vūpasamassa sacchikara.ākāro dassito.
Milindapa.hāppakara.e pi eva. vutta. “tassa ta. citta.aparāpara. manasikaroto pavatta. samatikkamitvā appavatta.okkamati. Appavatta. anuppatto mahārāja sammāpa.ipanno nibbāna. sacchikarotī’ vuccatī”ti. Etth’āyam adhippāyo: nibbāna. sacchikātukāmena yoginā chasu dvāresu yathāpāka.a.nāmarūpa. sallakkha.avasena aparāpara. manasikātabba.. Eva. assa manasikaroto yāv’ānulomā ta. manasikārasa.khāta.sallakkha.acitta. kha.e kha.e (nadīsoto viya abbocchinna.punappuna. pavattanato) pavattasa.khāte nāmarūpa-sa.khāradhamme yeva patati. Pacchimakāle pana tasmi. pavatte apatitvā ta. samatikkamitvā (pavattasa.khātassa nāmarūpa-sa.khārassa ujupa.ipakkhabhūta.) appavatta. okkamati, appavatta. anuppatta. hoti (sa.khārūpasamasa.khāta. nirodha.okkanta. viya patta. hotī’ti vutta. hoti.) Eva. pubbe yeva udayabbaya.ā.ādinā sīlavisuddhi-cittavisuddhi-di..hivisuddhi- ādinā pi v. sammā aviparīta. pa ipanno hutvā
 
 69
许多经典,如是地显示作证涅槃的行相:「法眼生起:凡有生的性质者,[67] 皆有灭的性质」。在此,藉由「有灭的性质」〔这句话〕,显示出「作证一切会生起的行法之灭尽、寂止」的行相。
《弥兰陀王问经》里如是说:「当他一再地作意时,心超越转起,而进入不转起。」说「大王啊!正行之人到达不转起而作证涅槃。」此处,其意趣是:「欲作证涅槃的禅修者,应该一再地观察作意㈥根门中随所现的名色。当此人如是作意时,他那名为作意的观察心剎那剎那(如河流般,一直不断地转起故,)直落在名为「转起」的名、色行法之中,一直到随顺智为止。但后来,心不落入那「转起」,而进入「不转起」(与名为转起的名色行法完王相反的事物),到达不转起(也就是说:像进入一样掉落到名为「诸行寂止」的「灭」)。如是,依过去生灭智等,或藉由戒清净、心清净及见清净等,正确而不颠倒地修行之后,
 
(tassa appavatta. okkantacittassa vasena ) appavatta. anuppatto yogī nibbāna. sacchikaroti, nibbāna. paccakkha. karoti, paccakkhato passati nāmāti’ vuccatī”ti.
13. Anuloma.ā.a
Tattha ca vu..hānagāminiyā vipassanāya pacchima.sallakkha.a.ā.a. anuloma.ā.a. nāma. Ida.pa.ipadā.ā.adassana--visuddhiyā pariyosāna..
14. Gotrabhū.ā.a
Tadanantara. sa.khāranirodhabhūte visa.khāre nibbāne pa.hama. patita. viya pātubhūta. .ā.a. gotrabhu.ā.a. nāma.
VII. .ā.adassanavisuddhi
15. Magga.ā.a
Tadanantara. tasmi. yeva sa.khāranirodhabhūte visa.khāre nibbāne ti..hanta. .ā.a. magga-.ā.a., ya..ā.adassana-visuddhī’ti pi vuccati. [68]
 
禅修者(透过那进入不转起的心)到达「不转起」,作证「涅槃」,也就是说,亲证、亲见涅槃。
13. 随顺智
此至出起观里最后的观察智,名为随顺智。这是行道智见清净的终点。
 
14. 种姓智
紧接其后,另一智显现,像是第一次落在诸行灭尽、无行的涅槃一样。它即名为种姓智。
VIII. 智见清净
 
 
15. 道智
紧接其后,住立在那诸行灭尽、离行之涅槃上的智,名为道智。它也被叫作智见清净。[68]
 
16. Phala.ā.a
Tadanantara. tasmi. yeva sa.khāranirodhabhūte visa.khāre nibbāne ta. sadisākārena pavatta. pacchimabhāga.ā.a.phala.ā.a. nāma.
17. Paccavekkha.a.ā.a
 Imassa pana gotrabhu-magga-phala-sa.khātassa .ā.attayassa pavattikkha.o cira. na hoti, ekassa sallakkha.a-cittassa viya atiparitta. kha.amatta.hoti. Tato para. paccavekkha.a-.ā.a.uppajjati. Tena ca paccavekkha.a.ā.ena pubbe sīgha. sīgha.sallakkhetvā vu..hānagāminiyāāgatabhāva.ca pacchima- sallakkha.assa anantara. maggacittassa nirodhe pakkhandana.ca pajānāti. Esā magga-pacca-vekkha.ā nāma.
 Maggassa ca paccavekkha.āya ca vemajjhakāle nirodhe yeva .hitabhāva.ca pajānāti. Esā phala-paccavekkha.ā nāma.
Idān’eva viditāramma.assa sabbasa.khāra-su..ata.ca pajānāti. Esā nibbāna-paccavekkha.ā nāma.
 Vutta.heta.Visuddhimagge, “Iminā vat’āha. maggena āgato’ti magga. paccavekkhati. ‘Aya. me ānisa.so laddho’ti phala. paccavekkhati. ‘Aya. me dhammo āramma.ato pa.ividdho’ti amata. nibbāna. paccavekkhatī”ti.
 
 
16. 果智
紧接其后,以相同行相转起在那诸行灭尽、离行的涅槃上的后分智,名为果智。
17. 审察智分别名为种性、道与果的三种智,转起的时间并不长久,很短、仅一剎那,如一个观察心的〔时间〕。此后,审察智生起。透过审察智,禅修者了知:「迅速地观察后,至出起观才到来」,「紧接在最后的观察心之后,道心跃入『灭』」。这名为「道的审察」。他了知在「道」与「审察」之间的阶段住立于涅槃的状态。此名为「果的审察」。了知所知的所缘〔指涅槃〕已空去一切行法。此名为「涅槃的审察」。在《清净道论》中说:「他审察道:『我确实依此道而
来』。他审察果:『我获得此利益』。他审察不死的涅槃:『此法作为所缘而被我所通达。』」
 
 Kilesapaccavekkha.ā pana kesa.ci hoti, kesa.ci na hoti.
 Tato para.pi pan’esa yathā-pāka.a. nāmarūpa. sallakkheti yeva. Sallakkhentassā pi c’assa ta. nāmarūpa. thūla. thūla.hutvā pa..āyati, na pubbe sankhārupekkhā .ā.akāle viya sukhuma.. Kasmā’ti ce, tadā pavatta.ā.assa udayabbaya.ā.abhāvato. Ariya-puggalāna. hi vipassantāna. pa.hama. udayabbaya.ā.am eva uppajjatī’ti ayam ettha dhammatā’ti.
Kesa.ci pana yogīna. maggaphalato vu..hānakāle tadānubhāvasa.jātā balavatī saddhā-sukha-pīti-passaddhiyo sakalakāyam ajjhottharamānāpavattanti. Tena tadā ki.ci pi vipassitu. na sakkonti. Viriya. da.ha. katvā vipassantā pi kha.ato visu. visu. paricchinditvā suvisada. pajānitu. na [69] sakkonti yeva. Balavavegena pana pavattamāna. pīti-passaddhi-sukham eva anubhavamānā ti..hanti. Balavasaddhāya c’assa atipasanna. citta.pi ekagha.ikā-dvigha.ikādi-kāla. nirantara. pavattati. Tena ca cittena atipasanne sa-obhāse aja.ākāsasadise .hāne ti..hamānā viya honti. Tadā-uppanna. ca pasannacitta-sahita. pītisukha. yogino eva. pasa.santi “Na vata me ito pubbe evarūpa. sukha. ekavāram pi anubhūta-pubba. di..hapubba.cā”ti. 
 
有些人审察烦恼,有些人则没有。
在此之后〔审察智之后〕,此人仍观察所显现的名、色。在观察时,那名色是显得粗糙,并不如过去行舍智时那样微细。若〔问〕为何?因为在此时转起的智是生灭智的缘故。因为圣者在观察时,生灭智最先生起,这是法性〔必然的道理〕。
然而,有些禅修者从道果出起时,依彼〔道果〕威力所生、强而有力的信、乐、喜与轻安,遍布全身而转起。那时〔他们〕什么也无法观察。即使坚固地精进地观察,也无法[69] 别别分辨、清楚了知。他们经验强力转起的喜、轻安与乐。此人因深信而极明净的心,不间断地转起一或二个小时。由于此心,〔他们〕像是住在极明净、充满光亮的空旷处。禅修者如是赞叹那时生起的、伴随着明净心的喜、乐:「我在此之前从未有过如此、前所未有、未见的、〔至今〕仅此一回的乐。」
 
Dvattigha.ikātikkantakāle pana tā saddhā-sukha-pīti-passaddhiyo tanukā honti, tena te tadā yathā-pāka.a. nāmarūpa. sallakkhetu.pi visu. visu. paricchinditvā suvisada. pajānitu. pi sakkonti yeva Tadā pi pana pa.hamam udayabbaya-.ā.am eva uppajjati.
18. Phalasamāpatti
Eva. sallakkhentassa pana vipassanā.ā.a. anukkamena uggantvā na ciram eva puna pi sankhārupekkhābhāva. pāpu.āti. Tadā pana samādhibale aparipu..e sa.khārupekkhā yeva punappuna. pavattati. Tasmi. pana paripu..e “pa.hamamag-ggaphalam eva sandhāya vipassantassa” sotāpatti-phalacittam eva phalasamāpattivasena sa.khāranirodha. pāpu.āti. Tassa pavatti ca pubbe maggavīthiya. maggaphalacittāna. pavattiyā ekasadisā yeva. Kevala. pan’ettha phalasamāpattiyā cirampi .hātu. samatthabhāvo yeva viseso.
 Imissā pana phalasamāpattiyā punappuna.ca pāpu.anatthāya, sīgha. sīgha. ca pāpu.anatthāya, pattakāle c’assā cira..hitatthāya (pa.ca-minitakāla. vā dasa-pannarasa-ti.sa-minitakāla. vāekagha.ikādikāla. vā.hitatthāya) “eva. hotu eva. hotū”ti adhi..hāya adhi..hāya pi yogo kātabbo.
 
经过二、三个小时,那信、乐、喜与轻安变弱。因此,他们能够继续观察所现的名、色,能够别别辨别、清楚了知。就在此时,生灭智最先生起。
18. 果等至如是观察时,顺次地获得内观智,不久即到达行舍的状态。定力未圆满时,行舍智会屡屡转起。当它圆满时,为第一道果而作观者,其预流果心透过「果等至」达至「诸行之灭」。它的转起和过去道心路里道果心的转起相同。差异唯独是〔它〕能够久住于「果等至」中。
为了屡屡证入此果等至,为了速速证入,且为了在证入时能久住于果等至(持续㈤分钟、㈩、㈩㈤、三㈩分钟或一小时等),当下决心:「愿如是,愿如是」后精勤
努力。
 
 Phalasamāpattiya samāpajjanatthāya hi yoga. karontassa pa.hama. udayabbaya-.ā.a.uppajjati. Tato anukkamena uggantvāna ciram eva sa.khārupekkhā-.ā.a. uppajjati. (Kataparicayakāle pana catupa.cavāramatta. sallakkha.ena pi sa.khārupekkhā-.ā.a.uppajjati yeva). Tato samādhibale paripu..e punappunam pi phalacitta. nirodhe phalasamāpattivesena appeti. Kassaci pana ca.kamantassa pi bhu.jantassa pi kadāci appeti yeva. Yathā-paricchinnakālam pi samāpatti ti..hati yeva. Samāpajjanakkha.e pan’assa citta. sankhāranirodhe yeva ti..hati, tato a..a. ki.ci pi na vijānāti. [70]
19. Uparimaggabhāvanā
 Eva. phalasamāpattiya. paricaya. katvāuparimaggaphalāna. pi atthāya adhi..hahitvā yogo kātabbo. Tad-atthāya yoga. kātukāmena ki. kātabban’ti ? Pubbe viya chasu dvāresu sallakkha.am eva kātabba..
Tasmā tena attano chasu dvāresu yathā-pāka.a. nāmarūpa.sallakkhetabba.. Sallakkhento c’esa pa.hama. udayabbaya- .ā.āvatthāya. thūlathūlam pi sa.khāraddhamma. passati asamāhitam pi citta..
 
就为证入果等至而修瑜伽者而言,生灭智最先生起。从此依序上升,不久上升至行舍智。(熟练时,仅藉由四、㈤次的观察即上升至行舍智) 其后,当定力圆满时,果心屡屡藉由果等至而进入「灭尽」。有人即使在行走或吃东西时,也会进入。等至可随所决定的时间持续下去。到达时,此人的心只住立在「诸行之灭」里,不会了知灭以外的任何事物。[70]
19. 修习更上道如是熟练果等至后,应为了更上道、果下定决心精勤努力。想为更上道而努力的人应做什么?如过去一样,应做于㈥根门的观察。
因此,应观察于自己㈥根门显现的名色。观察时,他看到在最先的生灭智阶段,行法很粗,心也不等持。
 
Aya.hi uparimaggabhāvanā phalasamāpatti-vipassanā viya sukarā na hoti, abhinava. bhāvetabba-vipassanābhāvato thoka.dukkarā hoti, na pana pa.hamārambhakāle viya atidukkarā. Ekhāhamattenāpi ekagha.ikāmattenāpi sa.khārupekkhā-.ā.a.pāpu.itu. sakkoti yeva. Ida.’cettha vacana. nātitikkhapa..āna.sādhunikaneyyapuggallāna. yebhuyyapavatti. nissāya anumānavasena tādise yeva puggale sandhāya vutta.. Sa.khārupekkha. patvāpi pan’assa indriyesu aparipakkesu sā yeva sa.khārupekkhā punappuna. pavattati. Yadi pi hi āgataphalo attano adhigataphala. ekagha.ika-abbhantare pi anekavāra. samāpajjitu.sakkoti, uparimagga. pan’esa aparipakkindriyo ekāha-dviha-tīhādīhi pi pāpu.itu. na tāva sakkoti, sa.khārupekkhāyam eva ti..hati. Sace pan’esa tadā attano adhigataphalassa pāpu.anatthāya citta. abhinīhareyya, dvattiminitamattenāpi tam pāpu.eyya.
Indriyesu pana paripakkesu uparimaggatthāya vipassantassa sikhāpatta-sa.khārupekkhānantara. pubbe viya sānuloma.sagotrabhu uparimaggaphala. pi uppajjati yeva, tato para.paccavekkha.ādīni purimasadisān’eva. Yāva arahattā pi avaseso vipassanānayo ca .ā.apa.ipāti ca vuttanayānusāren’ eva sakkā.ātu., tasmā na ito para. vitthārayāmā’ti.
 
81
此更上道的修习,并不像为果等至而作的内观那样容易,毗婆舍那需被重新修习,所以困难了一些,但不像最初开始时那样困难。他能够仅以一日或一小时证得行舍智。这话是根据现代未具敏慧、属应受指导的人的常有情况,藉由推论,就同属那类的人而说的。即使到达行舍智,当此人诸根未成熟时,也唯行舍智屡屡转起。虽然已证果的人可以在一小时内到达已证的果〔果等至〕,但若根未熟,仍无法只凭一、两日或三日等就证得更上道,仅会停住在行舍智而已。若此人那时为了到达已所证的果〔果等至〕,而引导其心,可能仅以二、三分钟就能证入。
当诸根成熟时,为更高的道而内观者,到达行舍的顶点,如过去一样紧接着上升至随顺智、种姓智、及更高的道果。其后的审察智与之前相同。其余一直到阿罗汉的内观方法,以及智的行道,随顺已说的方式,便可以了知。因此,此后不再详述。
Satuppādanavacana
 Aya.hi visuddhi-.ā.a-kathā yogīna. sukhena avabujjhanatthāya sa.khepato yeva likhitā, na pana vitthārato paripu..a. katvā. Bahūsu ca .hānesu pā.igatim pi ananugantvāpunaruttādi-dosasahitāni pi vacanāni pakkhipitvāsuvi..eyya-nayen’eva likhitā. Tasmā na etha doso avalokitabbo aparipu..atāya vā pā.igatiyā vā. Attho yevā pana su..hu manasikātabbo vi..ūhī’ti ida. mama satuppāda-vacana..
āsi.sanā
 Ki.cāp’āya. adhigata-visesānam atthāya katā’ti ādito’va dassitā, tathā p’ima. a..e pi ce olokeyyu., tesa. atthāya aya.mama āsi.sanā.
Yathā hi atimanohara. pi manu..am rasavanta. ojavanta.khādanīya. sāma. khāditvā eva suvi..eyya. hoti, na akhāditvāevam eva ettha vutta.sabbam pi .ā.appavatti. sāmam paccakkhato disvā eva su..hu .ātu. sakku.eyya, na paccakkhato adisvā. Tasmā etissā nibbematika-jānanabhūmi. pāpu.antu sādhavo’ti (yathā papu.āti tathā pa.ipajjantū’ti vutta. hoti.)
 
令念生起的话(提醒) 为让禅修者容易理解,仅简略地造述此《清净智论》,未详细周延。许多地方,未依循巴利语的方式,且有重复等的缺点,仅以能被轻易了解的方法写下。所以,不应观注书中巴利语的方式及其他未圆满的缺点。智者应只好好注意义理的部分。这是我的提醒。
希望虽然〔书的〕一开始就表明:「此〔论〕是为了已得殊胜〔成就〕者而作」,但是,若其他人也看此论,对他们也有益。〔对于后者,〕这是我的希望:
极吸引人、让人喜爱、味美,且有营养的食物,唯有在亲自食用后才会清楚,同样地,所有在此所说的诸智之转起,也唯有自己亲自看见——而非未亲自看见——之后方能彻底了解。因此,愿善人们于此〔诸智之转起〕获得无疑的了知。
 
Nigamana.Yā visuddhi.ā.akathā marammabhāsāya sa.khatāappassutānam atthāya di..hadhammāna. yogina., Mahāsināma therena vipassanānaya..unāsā yeva pā.ibhāsāya ten’eva parivattitā’ti.
Visuddhi.ā.akathā ni..hitā
 
跋文为了现世少闻的禅修者,了知内观方法的马哈希长老
先以缅文造此《清净智论》,
后将之译为巴利文。
《清净智论》结束
 
 
 
 

{返回 马哈希法师 文集}
{返回网页版}
{返回首页}

上一篇:内观基础
下一篇:谛观入门必读
 内观基础
 法的医疗--内观治病的个案 目录 序
 毗婆舍那禅修法
 谛观入门必读
 《清净智论》 (巴汉对照)
 法的医疗--内观治病的个案 七、疾病由于觉支而得痊愈
 法的医疗--内观治病的个案 巴英术语汇编 中译后记
 实用内观禅修法
 刻苦修练
 观智进程
全文 标题
 
【佛教文章随机阅读】
 书法与禅家的情感交流(释中伟)[栏目:戒幢佛学研究所2000级学员文集]
 《觉悟之路》第二十六章 轮回的形式[栏目:那烂陀长老]
 五百罗汉 115、辨德尊者[栏目:五百罗汉]
 解脱才是真毕业[栏目:法门寺佛学院·学僧园地]
 宗镜录卷第八十五[栏目:永明延寿大师]
 大日经疏讲解 第29集[栏目:大日经疏讲解·成观法师]
 亲友书讲记 第二讲[栏目:夏坝仁波切]
 0296 文殊师利发愿经(东晋 佛陀跋陀罗)[栏目:04 其它华严经典]
 未来的安乐,来自当下的断恶行善[栏目:索达吉堪布·微教言]
 此前我已在其他导师面前得到上师瑜伽的传承,念诵仪轨与此不同,请问我是否需要改成现在这个版本?[栏目:柯日密咒洲·佛法答疑]


{返回首页}

△TOP

- 手机版 -
[无量香光·显密文库·佛教文集]
教育、非赢利、公益性的佛教文化传播
白玛若拙佛教文化传播工作室制作
www.goodweb.net.cn Copyrights reserved
(2003-2015)
站长信箱:yjp990@163.com